SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ SO व्याख्याप्रज्ञप्ति अभयदेवीया वृत्तिः ॥३०॥ RES-GESTAS तेसि णं देवाणं भवपच्चइयवेराणुबंधे, ते णं देवा विकुब्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति, |३ शतके आहालहुस्सगाई रयणाइं गहाय आयाए एगंतमंतं अवकामंति। अत्थि णं भंते ! तेसिं देवाणं आहालहुस्सगाई | उद्देशः२ रयणाई?, हंता अत्थि । से कहमियाणि पकरेंति?, तओ से पच्छा कार्य पव्वहंति । पभू णं भंते ! ते असुरकुमा- चमरोत्पातः देवा तत्थ गया चेव समाणा ताहिं अच्छरराहिं सद्धिं दिव्वाई भोगभोगाइं भुंजमाणा विहरित्तए ?, णो तिण: मृ०१४१ समढे, ते णं तओ पडिनियत्तंति २त्ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियाणंतिः। पभू णं भंते ! ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमणा विहरित्तए अहन्नं 8 | ताओ अच्छराओ नो आढायंति नो परियाणंति ?, णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं | दिवाई भोगभोगाई भुंजमाणा विहरित्तए, एवं खलु गोयमा! असुरकुमारा देवा सोहम्म कप्पं गया य गमिस्संति य । (सू १४१ ) केवइकालस्स णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव मोहम्मं कप्पं गया य गमिस्संति य?, गोयमा ! अणंताहिं उस्सप्पिणीहिं अणंताहिं अवसप्पिणीहिं समतिकताहिं, अत्थि णं एस भावे | लोयच्छेरयभूए समुप्पजइ जन्नं असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो, किं निस्साए णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो ?, से जहानामए-इह सबरा इ वा बब्बरा इ वा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलिंदा इ वा एगं महं गडुं वा खड्डु वा दुग्गं वा दरिं वा विसमं वा पव्वयं ॥३०॥ वाणीसाए सुमहल्लमवि आसवलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारावि प्र० आ०१७०
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy