________________
SO
व्याख्याप्रज्ञप्ति अभयदेवीया वृत्तिः ॥३०॥
RES-GESTAS
तेसि णं देवाणं भवपच्चइयवेराणुबंधे, ते णं देवा विकुब्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति,
|३ शतके आहालहुस्सगाई रयणाइं गहाय आयाए एगंतमंतं अवकामंति। अत्थि णं भंते ! तेसिं देवाणं आहालहुस्सगाई | उद्देशः२ रयणाई?, हंता अत्थि । से कहमियाणि पकरेंति?, तओ से पच्छा कार्य पव्वहंति । पभू णं भंते ! ते असुरकुमा- चमरोत्पातः देवा तत्थ गया चेव समाणा ताहिं अच्छरराहिं सद्धिं दिव्वाई भोगभोगाइं भुंजमाणा विहरित्तए ?, णो तिण:
मृ०१४१ समढे, ते णं तओ पडिनियत्तंति २त्ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियाणंतिः। पभू णं भंते ! ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमणा विहरित्तए अहन्नं 8 | ताओ अच्छराओ नो आढायंति नो परियाणंति ?, णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं | दिवाई भोगभोगाई भुंजमाणा विहरित्तए, एवं खलु गोयमा! असुरकुमारा देवा सोहम्म कप्पं गया य गमिस्संति य । (सू १४१ ) केवइकालस्स णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव मोहम्मं कप्पं गया य गमिस्संति य?, गोयमा ! अणंताहिं उस्सप्पिणीहिं अणंताहिं अवसप्पिणीहिं समतिकताहिं, अत्थि णं एस भावे | लोयच्छेरयभूए समुप्पजइ जन्नं असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो, किं निस्साए णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो ?, से जहानामए-इह सबरा इ वा बब्बरा इ वा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलिंदा इ वा एगं महं गडुं वा खड्डु वा दुग्गं वा दरिं वा विसमं वा पव्वयं ॥३०॥ वाणीसाए सुमहल्लमवि आसवलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारावि प्र० आ०१७०