SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५०॥ SAGAR भवणवासीवाणमंतरजोतिसियवेमाणियभेदेण, भंवणवासी दसविहा वाणमंतरा अट्टविहा जोइसिया पंचविहा वेमाणिया दुविहा । गाहा-किमियं रायगिहंति य उज्जोए अंधयार समए य । पासंतिवासिपुच्छा रातिं ५ शतके दिय देवलोगा य ।।१॥ सेवं भंते !२त्ति ॥ [सूत्रं २२६] ॥ पंचमे सए नवमो उद्देशो संमत्तो॥५-९॥ | उद्देशः ९ पार्श्वशिष्यतेण कालेण'मित्यादि, तत्र 'असंखेजे लोए'त्ति असंख्यातेऽसंख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्ज्वात्मके क्षेत्रलोके प्रश्न: आधारभूते 'अणंता राइंदिय'त्ति अनन्तपरिमाणानि रात्रिन्दिवानि-अहोरात्राणि 'उप्पजिंसु वा इत्यादि उत्पन्नानि वा उत्पद्यन्ते मू०२२६ | वा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः-यदि नामासंख्यातो लोकस्तदा [कथं] तत्रानन्तानि तानि कथं भवितुमर्हन्ति ?, अल्प-14 त्वादाधारस्य महत्त्वाचाधेयस्येति, तथा 'परित्ता राइंदिय'त्ति परित्तानि-नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः-यद्यनन्तानि तानि तदा कथं परीतानि ? इति विरोधः, अत्र इन्तेत्याधुत्तरं, अत्र चायमभिप्राय:-असंख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्रादिसंख्यप्रदीपप्रभा इव, ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येकं वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एव चासंख्येयेऽपि लोके रात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति ॥ एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह-'से नूण मित्यादि. 'भेत्ति भवतां सम्बन्धिना 'अजो'त्ति हे आर्याः ! 'पुरिमादाणीएण'ति पुरुषाणां मध्ये आदानीय:-आदेयः पुरुषादानीयस्तेन 'सासए'ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'वुइए'त्ति उक्तः, स्थिरश्चोत्पचिक्षणादारभ्य स्थादित्यत आह–'अणाइए'त्ति अनादिका, सच सान्तोऽपि स्याद्भव्यत्ववदित्याह--'अनवयग्गे'- । ४५०॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy