SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥४४९॥ जिंसु वा उपजंति वा उपजिस्संति वा विगच्छ्सुि वा विगच्छंति वा विगच्छिस्संति वा परित्ता रातिंदिया उप्पजिंसु वा ३ विगच्छिसु वा ३ ?, हंता अज्जो! असंखेज्जे लोए अनंता रातिंदिया तं चैव से केणद्वेणं जाव विगच्छि स्संति वा ?, से नूणं भंते! अज्जो ! पासेणं अरहया पुरिसादाणीएणं सासए लोए वुइए अणादीए अणवदग्गे परिते | परिवुडे हेट्ठा विच्छिपणे मज्झे संखित्त उप्पि विमाले अहे पलियकसंठिए मज्झे वरवहरविग्गहिते उप्पि उद्धमुई| गाकारसंठिए तेंसि च णं सासर्यसि लोगंसि अणादियंसि अणवदग्गंसि परितंसि परिवुडंमि हेट्ठा विच्छिन्नंसि मज्झे संखित्तंसि उपि विसालंसि अहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उपि उद्धमुगाकारसंठियंसि अणंता जीवघणा उप्पज्जिना २ निलीयंति परित्ता जीवघणा उप्पजित्ता २ निलीयंति से नृणं भूए उपपन्ने विगए परिणए अजीवेहिं लोक्कति पलोक्कड़, जे लोकइ से लोए ?, हंता भगवं [ते] !, से तेणट्टेणं अज्जो ! एवं वुच्चइ असंखेजे तं चैव । तप्पभिति च णं ते पासावचिज्जा थेरा भगवंतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्न सव्वदरिसी [ग्रं० ३००० ], तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति २ एवं वदासी - इच्छामि णं भंते ! तुन्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सप्प डिकमणं धम्मं उबसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तए णं ते पासावचिज्जा थेरा भगवंतो जाव चरिमेहिं उस्सासनिस्मासेहिं सिद्धा जाव संव्वदुक्खप्पहीणा अत्थेगतिया देवा देवालोएस उववन्ना || [ सूत्रं २२५ ] ॥ कतिविहा णं भंते ! देवलोगा पण्णत्ता ?, गोयमा ! चउब्विहा देवलोगा पण्णत्ता, तंजहा ५ शतके उद्देशः ९ पार्श्वशिष्य प्रश्नः मृ० २२६ ॥ ४४९ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy