SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ २ शतके | उद्देशः१ ख्यिा -1 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१९७॥ स्कन्दक चरित्रं सू० ८९ संबद्धः शुभाशुभैः कर्ममिरिति ॥ अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह-'पारगए ति पारगतः संसारसागरस्य 'भाविनि भूतवदित्युपचारादिति 'परंपरागए'त्ति परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो-भवाम्भोधिपारं प्राप्तः | परम्परागतः ॥ इहानन्तरं संयतस्य संसारवृद्धिहामी उक्ते सिद्धत्वं चेति, अधुना तु तेपामन्येषां चार्थानां व्युत्पादनार्थ स्कन्दकचरितं विवक्षुरिदमाह तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता पहिया जणवयविहारं विहरह, तेणं कालेणं तेणं समएणं कयंगलानाम नगरी होत्था, वण्णओ, तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नामं चेहए होत्था, वण्ण ओ, तए णं समणे भगवं महावीरे उप्पण्णनाणदंसणधरे जाव समोसरणं, परिसा निगच्छति, तीसे णं कयंग| लाए नगरीए अदूरसामंते सावत्थी नाम नयरी होत्था, वण्णओ, तत्थ णं सावत्थीए नयरीए गद्दभालिस्स अंसेवासी खंदए नाम कच्चायणस्सगोत्ते परिव्वायगे परिवसइ, रिउब्बेवजजुब्वेदसामवेदअहब्वणवेदइतिहासपंचमाणं निग्घंटुछट्ठाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए बारए धारए पारए सडंगवी सद्वितंतविचारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहसु बंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिट्टिए यावि होत्था । तत्थ ण सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियसावए परिवसइ, तए णं से पिंगलए णामं णियंठे वेसालियसावए अण्णया कयाई जेणेव खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ २
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy