________________
4
%A4-%
७शतके उद्देशः१० अग्न्युज्ज्वलनादावारंभः सू०३०६
'ओसहमिस्संति औषधं-महातिक्तकघृतादि 'एवामेव'त्ति औषधमिश्रभोजनवत् 'तस्स णति प्राणातिपातविरमणादेः 'आवाए ध्याख्या
मो भद्दए भवति'त्ति इन्द्रियप्रतिकूलत्वात्, 'परिणममाणे त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म परिणामान्तराणि गच्छत् ॥ प्रज्ञप्तिः
अनन्तरं कर्माणि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कतपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरूपयतिअभयदेवी
दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगणिकायं समारंभंति, तत्थ पा वृत्तिः
जाणं एगे पुरिसे अगणिकायं उज्जालेति एगे पुरिसे अगणिकायं निव्वावेति, एएसि णं भंते ! दोण्हं पुरिसाणं ॥५९८॥
कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव कयरे या पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव, जे से पुरिसे अगणिकायं उजालेइ जे वा से पुरिसे अगणिकायं निव्वावेति ?, कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उजालेइ से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से पुरिसे अगणिकायं निव्वावेइ से णं पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव । से केण?णं भंते.! एवं बुच्चइ-तत्थ ण जे से पुरिसे जाव अप्पवेयणतराए |चेव ?, कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेह से णं पुरिसे बहुतरागं पुढ विकायं समारंभति बहतरागं आउकायं समारंभति अप्पतरायं तेऊकायं समारंभति बहुतरागं वाऊकायं समारंभति बहुतरायं वणस्सइकायं समारंभति बहुतरागं तसकायं समारंभति, तत्थ णं जे से पुरिसे अगणिकायं निव्वावेति से णं पुरिसे अप्पतरायं पुढविकायं समारंभइ अप्पतराग आउकायं समारंभति बहुतराग तेउकायं समारंभति
आ.३२६
404
॥५९८॥