________________
ए'त्ति 'तेपापनायो' 'तिपृष्टेप क्षरणार्थी' इतिवचनात् शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां 'पिट्टावणताए'त्ति पिट्टनप्रापणायां व्याख्या
ततश्च परितापनायां शरीरसन्तापे वर्तते, कचित्पठ्यते 'दुक्खावणयाए इत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दा- ३ शतके प्रज्ञप्तिः
वणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाए'त्ति ग्लानिनयने 'उद्दावणयाए'त्ति उत्त्रासने ॥ उक्तार्थविपर्ययमाह-'जीवे अभयदेवी
उद्देशः३
एजनादौया वृत्तिःणमित्याद, 'णा एयइति |ण'मित्यादि, 'णो एयइत्ति शैलेशीकरणे योगनिरोधानो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां
नान्तक्रिया दुःखापनादिषु, तथाऽपि च योगनिरोधाभिधानशुक्ल यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति तत्र दृष्टान्तद्वयमाह-'से जहे'. ॥३२९॥
मू०१५३ | त्यादि. "तिणहत्थयंति तृणपूलकं 'जायतेयंसित्ति वह्नौ 'मसमसाविजइति शीघ्रं दह्यते, इह च दृष्टान्तद्वयस्याप्युपन-18
यार्थः सामर्थ्यगम्यो, यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाह्यदहनं स्यादिति । अथ निष्क्रियस्यैवान्तक्रिया भव| तीति नौदृष्टान्तेनाह-'से जहाणामए'इत्यादि, इह शब्दार्थः प्राग्वत् नवरम् 'उद्दाइ'त्ति उद्याति-जलस्योपरि वर्तते 'अत्ततासंवुडस्स'त्ति आत्मन्यात्मना संवृतस्य, प्रतिसंलीनस्वेत्यर्थः, एतदेव 'इरियासमियस्से'त्यादिना प्रपञ्चयति-'आउत्तंति आयुक्तम् , उपयोगपूर्वकमित्यर्थः 'जाव चक्खुपम्हनिवायमवित्ति किंबहुना आयुक्तगमनादिना स्थलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्म|| निपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका, तावदिति शेषः, 'वेमाय'त्ति विविधमात्रा,
अन्तर्मुह दर्देशोनपूर्वकोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात् , वृद्धवाः पुनरेवमाहुः-यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, कचिद्विमात्रेत्यस्य स्थाने 'सपेहापति दृश्यते तत्र च 'स्वप्रेक्षया' खेच्छया चक्षुःपक्ष्मनिपातो, न तु परकृतः, 'सुहुमत्ति सूक्ष्मबन्धादिकाला 'ईरियावहियति ईर्यापथो-गमनमार्गस्तत्र भवा ऐर्यापथिकी,
॥३२९॥