SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०॥ 18 सू०१४० ठिती पन्नत्ता । से णं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कहिं उववजिहिति ?, गोयमा! महाविदेहे | वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भंते ! सेवं भंते ! २ । गाहाओ-छहममासो अद्धमासो वासाई ४३ शतके अट्ठ छम्मासा । तीसगकुरुदत्ताणं तवभत्तपरिणपरियाओ॥ २४ ॥ उच्चत्तविमाणाणं पाउन्भव पेच्छणा य उद्देशः१ संलावे । किंचि विवादुप्पत्ती सणकुमारे य भवियव्वं (त्तं)॥ २५ ।। (सू० १४०) मोया संमत्ता । तईयसए 18 सौधर्मेशान है प्रादुर्भावादि पढमो उद्देसो संमत्तो ॥ ३-१।। 'उच्चतरा चेव'त्ति उच्चत्वं प्रमाणतः 'उन्नयतरा चेव'त्ति उन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम् , उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-'पंचसउच्चत्तेणं आइमकप्पेसु होंति उ विमाणति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, तेन किश्चिदुच्चतरत्वेऽपि | तेषां न विरोध इति । 'देसे उच्चे देसे उन्नएत्ति प्रमाणतो गुणतश्चेति । 'आलावं वा संलावं वत्ति 'आलाप' संभाषणं, संला| पस्तदेव पुनः पुनः । 'किच्चाईति प्रयोजनानि 'करणिजाईति विधेयानि । 'से कहमियाणिं करेंति'त्ति, अथ कथम् 'इदानीम्' अस्मिन् काले कार्यावसरणलक्षणे प्रकुरुतः?, कार्याणीति गम्यम् । 'इति भो'त्ति 'इति' एतत्कार्यमस्ति, भोशब्दश्यामन्त्रणे, 'इति भो इति भोत्ति'त्ति परस्परालापानुकरणं 'जं से वयइ तस्स आणाउववायवयणनिइसे'त्ति यदाज्ञादिकमसौ वदति तत्राज्ञादिके | तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्व व्याख्याता एवेति । 'आराहए'त्ति ज्ञानादीनामाराधयिता 'चरमति चरम एव भवो यस्याप्ताप्तस्तिष्ठति, देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः । 'हियकामए'त्ति हितं-सुखनिवन्धनं वस्तु 'सुहकामए'त्ति सुख-शर्म 'पत्थकामए'त्ति पथ्य-दुःखत्राणं, कस्मादेवमित्यत आह-'आणुकंपिए'त्ति कृपावान् , अत एवाह ॥३
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy