SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०॥ 'निस्सेयसिय'ति निःश्रेयसं-मोक्षस्तत्र नियुक्त इव नैःश्रेयसिकः 'हियसुहनिस्सेसकामएत्ति हितं यत्सुखम्-अदुःखानुबन्धमित्यर्थः तन्निःशेषाणां-सर्वेषां कामयते-वाञ्छति यः स तथा। पूर्वोक्तार्थसङ्ग्रहाय गाथे द्वे-'छट्टे'त्यादि, इहायगाथायां पूर्वार्द्धपदानां | पश्चार्द्धपदैः सह यथासङ्ख्यं सम्बन्धः कार्यः, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमं च तपः, (ग्रन्थानम् ४०००) तथा मासो ऽर्द्धमासश्च 'भत्तपरिण'त्ति अनशनविधिः, एकस्य मासिकमनशनमन्यस्य चार्द्धमासिकमिति भावः, तथैकस्याष्ट वर्षाणि पर्यायः अन्य| स्य च षण्मासा इति । द्वितीया गाथा गतार्था । 'मोया संमत्त'त्ति मोकाभिधानगर्यामस्योद्देशकार्थस्य कीदृशी विकुर्वणा ? इत्येतावद्वपस्योक्तत्वान्मोकैवायमुद्देशक उच्यते ॥ इति तृतीयशते प्रथमोद्देशकः संपूर्णः ॥ ३ ॥१॥ ३ शतके उद्देशः२ असुरकुमाराधिकारः मू०१४१ प्रथमोदेशके देवानां विकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाह तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासगसि चउसट्टीए मामाणि| यसाहस्सीहिं जाव नविहिं उवदंसेत्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकमारा देवा परिवसंति, गोयमा! नो इणटे समढे, जाव अहेसत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे ॥३०॥ प्र० आ०१६९
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy