SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ व्याख्या अभयदेवीया वृत्तिः ॥५३५| AA-%% 'सत्थातीतस्सनि शस्त्राद्-अग्न्यादेरतीतं-उत्तीर्ण शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रामुकत्वमुक्तम्, 'एसियस'त्ति एषणीयस्य गवेष- ७ शतके | णाविशुद्धया वा गवेषितस्य 'वेसियस'त्ति विशेपेण विविधैर्वा प्रकारैरेषितं-व्यषितं ग्रहणषणाग्रासैषणाविशोधित तस्य, अथवा 8| उद्देशः १ वेशो-मुनिनेपथ्यं स हेतुर्लाभे यस्य तद्वैषिकम्-आकारमात्रदर्शनादवाप्तं. न त्वावजनया, अनेन पुनरुत्पादनादोपापोहमाह, 'सामुदा स्वातीताणियस्स'त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः ? इत्याह-निक्खित्तसत्थमुसले'त्ति त्यक्तखड्गादिशस्त्र मुशलः 'ववगय 51 धर्थः सू०२६९ मालावन्नगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानुलेपना, स्वरूपविशेषणे चेमे, न तु व्यवच्छेदार्थ, निग्रन्थानामेवंरूपत्वादेवेति, 'ववगयचुयचइयचत्तदेहति व्यपगताः-स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वा क्रम्यादयः कयुता-मृताः स्वत एव | परतो वाऽभ्यवहायवस्त्वात्मकाः पृथिवीकाथिकादयः 'चइय'त्ति त्याजिता-भोज्यद्रव्यात पृथक्कारिता दायकेन 'चत्त'त्ति स्वयमेव दायकेन त्यक्ता-भक्ष्यदव्यात्पृथक्कृता 'देहा' अभेदविवक्षया देहिनो यस्मात् स तथा तमाहारं, वृद्धव्याख्या तु व्यपगतः-ओघत|श्चेतनापर्यायादपेतः च्युतः-जीववक्रियातो भ्रष्टः च्यावितः-स्वतः एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहः--परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः, तत एषां कम्मधारयोऽतस्त, किमुक्तं भवति ? इत्याह-'जीवविजढंति प्रामुकमित्यर्थः 'अकयमकारियमसंकप्पियमणहयमकीयगडमणुट्टि' अकृतं-साध्वर्थमनिवर्तितं दायकेन, एवमकारितं दायकनेव, अनेन विशेषणद्वयेनानाधाकार्मक | उपात्तः 'असङ्कल्पितं' स्वार्थ संस्कुर्वता साध्वर्थतया न सङ्कल्पितम्, अनेनाप्यनाधामिक एव गृहीतः, स्वार्थमारब्धस्य साध्वर्थ निष्ठां ॥५३५॥ गतस्याप्याधाकम्मिकत्वात्, न च विद्यते आहूत-आह्वानमामन्त्रणं नित्य मद्गृहे पोषमात्रमन्न ग्राह्यमित्येवंरूपं कर्मकराद्याकारणं वा %AE
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy