SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ % ७ शतके % * 4 व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५३६॥ प्र०आ०२९३ उद्देशः१ शस्त्रातीता| द्यर्थः सू०२६८ | साध्वर्थ स्थानान्तरादनाद्यानयनाय यत्र सोऽनाहूतः, अनित्यपिण्डोऽनभ्याहृतो वेत्यर्थः, स्पर्धा वाऽऽहूतं तनिषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएपणादोपनिषेध उक्तोऽतस्तम् 'अक्रीतकृतं' क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौदेशिकं, 'नवकोडीपरिसुद्धंति इह कोटयो-विभागास्ताश्चेमाः-बीजादिकं जीवं न हन्ति न घातयति नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ इत्येवंरूपाः, 'दसदोमविप्पमुकं ति दोषाः-शङ्कितम्रक्षितादयः 'उग्गमुपायणेसणा- |सुपरिसुद्ध'ति उद्गमश्च-आधाकादिः षोडशविधः उत्पादना च-धात्रीदत्यादिका पोडशविधव उद्गमोत्पादने एतद्विपया या एषणा-पिण्डविशुद्धिस्तया सुष्ठु परिशुद्धो यः स उद्गमोत्पादनषणासुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति, प्रायोऽनेन च ग्रासपणाविशुद्विरुक्ता, 'असुरसुति अनुकरणशब्दोऽयम्, एवमचवचवमित्यपि, 'अदुर्य'ति अशीघ्रम्, 'अविलंबिय'ति नातिमन्थरं 'अपरिसाडिति अनवयवोज्झनम् 'अक्खोवंजणवणाणुलेवणभूयंति अक्षोपाञ्जनं च--शकटधुम्रक्षणं व्रणानुलेपनं च -क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनत्रणानुलेपने ते इव विवक्षितार्थसिद्धेरशनादिनिरभिप्वङ्गतासाधाद्यः सोऽक्षोपाञ्जनवणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, 'संजमजायामायावत्तिय'ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थं वृत्तिः-प्रवृत्तियत्राहारे स संयमयात्रामात्रावृत्तिकोऽतस्तं संयमयात्रामा त्रावृत्तिकं वा यथा भवति संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह-संयमभारवहणट्टयाए चि संयम एव भारस्तस्य वहनं-पालनं स एवार्थः संयमभारवहनार्थस्तद्भावस्तत्ता तस्यै, 'बिलमिव पन्नगभूएणं अप्पाणेणं ति बिले इव-रन्ध्र इव ‘पन्नगभूतेन' सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति' रस ॥५३६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy