SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४२।। २ शतके उद्देशः ५ तुंगिकाश्रावकागमः मू०१०८ ते समणोवासया इमीसे कहाए लट्ठा समाणा हतुट्ठा जाव सद्दावेंति २ एवं वदासी-एवं खलु देवाणुप्पिया! पासावच्चेजा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हित्ताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, तं महाफलं खलु देवाणुप्पिया! तहारूवाणं थेराणं भगवंताणं णामगोयस्सबि सवणयाए| किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए? जाव गहणयाए, तं गच्छामो णं देवाणुप्पिया! थेरे भगवंते वंदामो नमसामो जाव पज्जुवासामो, एयं णं इह भबे वा परभवे वा जाव अणुगामियत्ताए भविस्सतीतिकटु अन्नमन्नस्स अंतिए एयमढे पडिसुणेति २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ बहाया कयपलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवराई परिहिया अप्पमहग्याभरणालंकियसरीरा सरहिं २ गेहेहिंतो पडिनिक्खमंति २त्ता एगयओ मिलायंति२ पायविहारचारेणं तुंगियाए नगरीए मज्झमज्झेणं णिग्गच्छति २ जेणेव पुप्फवतीए चेहए तेणेव उवागच्छंति २ थेरे भगवंते पंचविहेणं अभिगच्छंति, तंजहा-सचित्ताणं दव्वाणं विउसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पगहेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छति २ तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति ॥(सू० १०८)॥ 'सिंघाडगति शृङ्गाटकफलाकारं स्थानं त्रिकं-पथ्यात्रयमीलनस्थानं चतुष्कं-रथ्याचतुष्कमीलनस्थानं चत्वरं-बहुतररथ्यामी|लनस्थानं महापथो-राजमार्गः पन्था-पथ्यामात्रं यावत्करणाद् 'बहुजणसद्दे इवा' इत्यादि पूर्व व्याख्यातमत्र दृश्यं 'एयमदं पडिसु ॥२४२॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy