SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीगावांतः २४३॥ २ शतके उद्देशः५ तुंगिकाश्रावकागमः सू०१०८ *तित्ति अभ्युपगच्छन्ति 'सयाई 'ति स्वकीयानि 'कयवलिकम्मति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयकोउयमंगलपायच्छित्त'ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःखमादिविघातार्थमवश्यकरणीयत्वाद्यैस्ते तथा, अन्ये वाहु:-'पायच्छित्त'ति पादेन पादे वा छुप्ताश्चक्षुर्दोषपरिहारार्थ पादच्छमा, कृतकौतुकमङ्गलाश्च ते पादच्छुप्तावेति विग्रहः, तत्र | कौतुकानि-मषीतिलकादीनि मङ्गलानि तु सिद्धार्थकदध्यक्षताडरादीनि 'सुद्धप्पावेसाईति शुद्धात्मनां वैष्याणि-वेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वस्थाई पवराई परिहियति क्वचिदृश्यते, क्वचिच्च 'वत्थाई पवरपरिहिय'त्ति, तत्र प्रथमपाठो व्यक्तः, द्वितीयस्तु प्रवरं यथा भवत्येवं परिहिताः प्रवरपरिहिताः 'पायविहारचारेणं'ति पादविहारेण, न यानविहारेण, यश्चारो-गमनं स तथा तेन 'अभिगमेणं'ति प्रतिपच्या 'अभिगच्छन्ति' तत्समीपं अभिगच्छन्ति 'सचित्ताणं'ति पुष्पताम्बूलादीनां विउसरणयाए'त्ति 'व्यवसर्जनया' त्यागेन 'अचित्ताणंति वस्त्रमुद्रिकादीनाम् 'अविउसरणयाए'त्ति अत्यागेन 'एगसाडिएणं'ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् , 'उत्तरासंगकरणेणं ति उत्तरासङ्ग:उत्तरीयस्य देहे न्यासविशेषः 'चक्षुःस्पर्श' दृष्टिपाते 'एगत्तीकरणेणं'ति अनेकत्वस्य-अनेकालम्बनत्वस्य एकत्वकरणम्-एकालम्बन त्वकरणमेकत्रीकरणं तेन, 'तिविहाए पज्जुवासणाए'त्ति, इह पर्युपासनात्रैविध्यं मनोवाकायभेदादिति ॥ तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउज्जामं धम्म परिकहेंति जहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ । तए णं ते समणोवावासया थेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हहतुट्ठ जाव हयहियया तिक्खुत्तो आयाहिणप्पया आ०१३७ ॥२४॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy