________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥ १९९॥
कल्लाणं मंगलं देवर्य चेइयं पज्जुवासित्ता इमाई च णं एयारवाई अट्ठाई हेऊई पसिणाई कारणाई पुच्छित्तपत्तिकट्टु एवं संपेहेइ २ जेणेव परिव्वायावस हे सेणेव उवागच्छइ २ त्ता दिंडं च कुंडियं च कंचणियं च करोडियं चभिसियं च केसरियं च छन्नालयं च अंकुसयं पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य गेहइ गेण्हहत्ता परिव्वायावस हीओ पडिनिक्खमइ पडिनिक्खमइत्ता तिदंडकुंडियकंचणियकरोडियभिमियकेसरियछन्नालयअंकुसयप वित्तय गणेत्तियहत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीए मज्झंमज्झेणं निगच्छइ निगच्छत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । गोयमाइ ! समणे भगवं महावीरें भगवं गोयमं एवं वयासीदच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते !, खंदयं नाम से काहं वा किहं वा केवचिरेण वा ?, एवं खलु गोयमा ! तेणं कालेणं २ सावत्थीनामं नगरी होस्था, वन्नओ, तत्थ णं सावत्थीए नगरीए गद्दभालिरस अंतेवासी खंदए णामं कच्चायणस्सगोत्ते परिव्वायए परिवसइ, तं चैव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, सेतं अदूरागते बहुसंपते अद्वाणपडिवष्णे अंतरापहे वहइ । अज्जेव णं दच्छिसि गोयमा !, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-पह णं भंते ! खंदए कच्चायणस्सगोत्ते देवाणुपियाणं अंतिए मुंडे भवत्ता अगाराओ अणगारियं पव्वइत्तए १, हंता पभू, जावं च णं समणे भगवं महावीरे भगबओ गोयमस्स एयमहं परिकहेइ तावं चणं से खंदर कच्चायणस्सगोत्ते तं देस हव्वमागते, तर णं भगवं
२ शतके उद्देशः १
स्कन्दक
चरित्रं
पू० ८९
WIN
।।१९९ ।।