________________
***
*
२ शतके उदेशः१० लोकालोकयोर्जीवप्रदे
शादि म.आ०१४९
चानन्ता आभिनियोधिकज्ञानस्यातोऽनन्तानामाभिनिवोधिकज्ञानपर्यवाणी सम्बन्धिनम , अनन्ताभिनिवोधिकज्ञानपर्यवात्मकमित्यथः, ज्योख्याप्रज्ञप्तिः
'उपयोगं चेतनाविशेष गच्छतीति योगः, उत्थानादावात्मभावे वर्तमान इति हृदयम् , अथ यद्युत्थानाद्यात्मभावे वर्तमानो जीव आभिअभयदेवी
निबोधिकज्ञानाशुपयोगं गच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशयाह-'उवओगे'त्यादि, अत उपयोगलया वृत्तिः दक्षणं जीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥ अनन्तरं जीवचिन्तामूत्रमुक्तम् , अथ तदाधारत्वेनाकाशचिन्तामूत्राणि
कतिविहे णं भंते! आगासे पण्णत्ते?, गोयमा! दुविहे आगासे प०, तंजहा-लोयागासे य अलोयागासे ॥२६५॥
जय ॥ लोयागासे णं भंते! किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएसा?, गोयमा !
जीवावि जीवदेसावि जीवपदेसावि अजीबावि अजीवदेसावि अजीवपदेमावि, जे जीवा ते नियमा एगिदिया | बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया अणिदिया, जे जीवदेसा ते नियमा एगिदियदेसा जाव अणिदियदेसा,
जे जीवपदेसा ते नियमा एगिदियपदेसा जाव अणिंदियपदेसा, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूवी य | अरूवी य, जे रुवी ते चउव्विहा पण्णत्ता, तंजहा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला, जे अरूवी ते | | पंचविहा पण्णत्ता, तंजहा-धम्मत्थिकाए नो धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मत्थिकाए | नो अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए ॥ (सू० १२०)॥ । तत्र लोकालोकाकाशयोर्लक्षणमिदं-'धर्मादीनां वृत्तिव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥” इति ॥ 'लोगागासे ण'मित्यादौ षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीव'त्ति संपूर्णानि जीवद्रव्याणि 'जीवदेस'त्ति
GAGERER
****
॥२६॥