SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२८॥ रत्वेनापि तत्परिणतेः श्रवणात,नियमात्तेषां-द्रव्याणामवगाहनाया नाशो भवति, करमादेवमित्यत उच्यते-अवगाहनाद्धा-द्रव्ये अवबद्धा- |५ शतके | अनियतत्वेन संबद्धा,कथं?,संकोचाद्विकोचाच्च,संकोचविकोचादि परिहत्येत्यर्थः,अवगाहना हि द्रव्ये संकोचविकोचयोरभावे सति भवति, उद्देशः ७ | तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहनाऽनियतत्वेन संबद्धेत्युच्यते, द्रुमत्वे खदिरत्वमिवेति । उक्तविपर्ययमाह-न पुनद्रव्यं संकोच पुद्गलानां द्रव्यादिविकोचमात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, संकोचविकोचाभ्यामवगाहनानिवृत्तावपि द्रव्यं न निवर्तत इत्यवगाहनायां तन्नि चिन्ता | यतत्वं नासंबद्धमित्युच्यते, खदिरत्वे दुमत्ववदिति । अथ निगमनम् । अथ भावायुर्वहुत्वं भाव्यते-संघातादिना द्रव्योपरमेऽपि सू०२१७ पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद् द्रव्यं, न चावगाहनाऽनुवर्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम् , अथ कस्मादेवमिति ?, उच्यते-संघातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः-सम्बन्धस्तदनुवार्तनी-तदनुसारिणी, संघाताद्यभाव एव द्रव्याद्धायाः सद्भावात, तद्भावे चाभावात्, न पुनर्गुणकालः संघातभेदमात्रकालसंबद्धः, संघातादिभावेऽपि गुणानामनुवर्तनादिति । अथ निगमनम्--'द्रव्यविशेषः' द्रव्यपरिणामः। ॥ अनन्तरमायुरुक्तम् , अथायुष्मत आरम्भादिना चतुविंशतिदण्डकेन प्ररूपयन्नाह--- नेरइया णं भंते ! किं सारंभा सपरिग्गहा उदाहु अणारंभा अपरिग्गहा ?, गोयमा! नेरइया सारंभा सपरिग्गहा, नो अणारंभा, णो अपरिग्गहा । से केणटेणं जाव अपरिग्गहा ?, गोयमा ! नेरइया णं पुढवि-18 | कायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ता IG ॥४२८॥ चित्तमीसयाई दवाई परि० भ०, से तेणटेणं तं चेव । असुरकुमारा णं भंते! किं सारंभा ४?, पुच्छा, गोयमा! SHAR
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy