SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४॥ आ०१३५ | २ शतके उद्देशः ५ | पार्थापत्यस्थविरवणनं मू०१०७ अन्ये त्वाः-'चियत्तोति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः-शिष्टजनप्रवेशनं येषां ते तथा, अनीर्यालुताप्रतिपादनपरं चेत्थं विशेपणमिति, अथवा 'चियत्तोत्ति त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चित्प्रवेशो यैस्ते तथा, 'बहहिं'इत्यादि, शीलवतानिअणुव्रतानि गुणा-गुणव्रतानि विरमणानि-औचित्येन रागादिनिवृत्तयः प्रत्याख्यानानि-पौरु यादीनि पौषधं-पर्वदिनानुष्ठानं तत्रोपवासः-अवस्थानं पौषधोपवासः, एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तदर्शयन्नाह-'चाउद्दसे'त्यादि, इहोद्दिष्टा-अमावास्या. 'पडिपुण्णं पोसहति आहारादिभेदाच्चतुर्विधमपि सर्वतः 'वत्थ| पडिग्गहकंबलपायपुंछणेणं'ति इह पतगृह-पात्रं पादप्रोञ्छनं-रजोहरणं 'पीढे'त्यादि पीठम्-आसनं फलकम्-अवष्टम्भनफलकं | शय्या-वसतिबृहत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्गहिएहि ति यथाप्रतिपन्नैर्न पुनर्वास नीतैः॥ | तेणं कालेणं २ पासावचिजा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसंपन्ना णाणसंपन्ना दंसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जियकोहा जियमाणा जियमाया जिसलोभा जियनिद्दा जितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहि अणगारसएहिं सद्धि संगरिवुडा अहाणुपुदि चरमाणा गामाणुगामं दइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फबतीए चेइए तेणेव उवागच्छंति २ अहापडिरूवं उग्गहं उगिणिहत्ताणं संजमेणं तवसा अप्पाणं भावमाण विहरति ।। (सू० १०७)॥ 'थेर'त्ति श्रुतवृद्धवाः 'रूवसपन्नति इह रूप-सुविहितने पथ्यं शरीरसुन्दरता वा तेन संपन्ना-युक्ता रूपसंपन्नाः 'लज्जा ॥२४०॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy