________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०७||
३ शतके उद्देशः२ चमरोत्पातः मू०१४३
सकं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकटु उसिणे उसिणभूए यायि होत्या, तए णं से चमरे असुरिंदे असुरराया ओहिं पउंजइ २ ममं ओहिणा आभोएइ २ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे जंबुद्दीवे २ भारहे वासे सुसमारपुरे नगरे असोगवणसंडे उजाणे असोगवरपायवस्स | अहे पुढविसिलावयंसि अट्टमभत्तं पडिगिण्हित्ता एगराइयं महापडिमं उवसंपजित्ताण विहरति, तं सेयं
खलु मे समण भगवं महावीरं नीसाए सकं देविंदं देवरायं सयमेव अचामादेत्तएत्तिकहु एवं संपेहेइ २ सयणिज्जाओ अब्भुटेइ २ त्ता देवदूसं परिहेइ २ उववायसभाए पुरच्छिमिल्लेणं दारेणं णिग्गच्छह, जेणेव मभा मुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ २त्ता फलिहरयणं परामुसइ २ एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छह २ जेणेव तिगिच्छकूडे उप्पायपव्वए तेणामेव उवागच्छइ २त्ता वेउब्वियसमुग्घाएणं समोहणइ २ त्ता संखेज्जाइं जोयणाई जाव उत्तरवेउवियरूवं विउव्वइ २त्ता ताए उकिट्ठाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतिए तेणेव उवागच्छति |२ मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं वयासी-इच्छामि णं भंते! तुम्भं नीसाए | सकं देविंद देवरायं सयमेव अच्चासादित्तएत्तिकटु उत्तरपुरच्छिमे दिसिभागे अवकमइ २ वेउब्वियसमुग्याएणं | समोहणइ २ जाव दोचपि वेउब्वियसमुग्धाएणं समोहणइ २ एगं महं घोरं घोरागारं भीमं भीमागारं भासुरं | भयाणीयं गंभीरं उत्तासणयं कालड्ढरत्तमासरासिसंकासं जोयणसयसाहस्सीयं महाबोंदि विउव्वइ २ अप्फोडेइ
प्र.आ०१७२ ॥३०॥