________________
भंते ! त्ति भगवं गोयमे समण भगवं महावीरं वंदइ नमसइ २त्ता एवं वयासी-कम्हा णं भंते ! लवणव्याख्यासमुद्दे चाउद्दसमुद्दिट्टपुन्नमासिणीसु अतिरेयं वड्ढति वा हायति वा?, जहा जीवाभिगमे लवणसमुद्दवत्तव्वया
४३ शतके प्रज्ञप्तिः
आ०१८५ नेयव्वा जाव लोयद्विती, जणं लवणसमुद्दे जंबुद्दीवं २ णो उप्पीलेति णो चेव णं एगोदगं करेह (लोयट्टिई) लोया
| उद्देशः३ अभयदेवी
णुभावे । सेवं भंते! रत्ति विहरति । किरिया समत्ता (सू० १५४ ) ॥ ततियस्स सयस्स तइओ ॥ ३-३ ॥ लवण पा बृत्तिः
'भन्ते'त्ति इत्यादि, 'अतिरेगंति" तिथ्यन्तरापेक्षया अधिकतरमित्यर्थः, 'लवणसमुद्दवत्तव्वया नेयवत्ति जीवाभिगभोक्ता, किय- वृष्ध्यादि ॥३३२॥
दादूरं यावदित्याह-'जाव लोयदिई' त्यादि, सा चैवमर्थतः-कस्साद् भदन्त ! लवणसमुद्रश्चतुर्दश्यादिष्वतिरेकेण वर्द्धते वा हीयते वा?, सू०१५४
इह प्रश्न उत्तरं-लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने त्रिभागे वायुर्मध्यमे वायद के उपरितने तूदकमिति, तथाऽन्ये क्षुदपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसङ्ख्या वायवादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाजलवृद्धिहानी अष्टम्यादिषु स्यातां, तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोन्छ्यो योजनार्द्धमुपरि वृद्धिहानी इत्यादि, अथ कमाल्लवणो जम्बूद्वीपं नोत्प्लावयति !, अहंदादिप्रभावाल्लोकस्थितिवैषा इति, एतदेवाह-'लोयट्टिईत्ति लोकव्यवस्था 'लोयाणुभावे'त्ति लोकप्रभाव इति ॥ तृतीयशते तृतीयोद्देशकः ॥ ३-३॥
ARCARKHARAA%
||३३२॥
अनन्तरोदेशके क्रियोक्ता, सा च ज्ञानवतां प्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयंश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम्
अणगारे णं भंते ! भावियप्पा देवं विउव्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ?