SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६२॥ ७ शतके उद्देशः ६ दुष्पमदुष्षমআ০৩ मावर्णनं सू०२८७ हिंति सीयायवतत्तएहिं मच्छकच्छएहिं एकवीसं वाससहस्साई वित्तिं कप्पेमाणा विहरिस्संति ॥ ते णं भंते ! मणुया निस्सीला निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खोदाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति? कहिं उववजिहिति?, गोयमा! ओसन्नं नरगतिरिक्खजोणिएसु उववजंति, ते णं भंते! सीहा वग्घा वगा दीविया अच्छा तरच्छा परस्सरा निस्सीला तहेव जाव उववजिहिंति ?, गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिंति, ते णं भंते ! ढंका | कंका विलका मदुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिंति । सेवं भंते ! सेवं भंते ! त्ति (सूत्रं २८७ ) ॥ सत्तमस्स सयस्स छट्ठो उद्देसओ सम्मत्तो ।। ७-६॥ | 'दुरूव'त्ति दुःस्वभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येपां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूट-भ्रान्तिजनकद्रव्यं कपटं-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविणयरहिया यति गुरुषु-मात्रादिषु नियोगेनअवश्यतया यो विनयस्तेन रहिता येते तथा, चः समुच्चये 'विकलरूवति असम्पूर्णरूपाः 'खरफरुसज्झामवण्ण'त्ति खरपरुषाः | स्पर्शतोऽतीव कठोराः ध्यामवर्णा-अनुज्ज्वलवर्णास्ततः कर्मधारयः 'फुदृसिर'त्ति विकीर्णशिरोजा इत्यर्थः 'कविलपलियकेसति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्धदुईसणिज्जरूव'त्ति बहुलायुमिः संपिनद्धं-बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संक्रडियवलीतरंगपरिवेढियंगमंगा' संकुटितं वलीलक्षणतरङ्ग परिवेष्टितं चाङ्गं येषां ते तथा, क इव ? इत्यत आह-'जरापरिणयव्व थेरयणरति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथापि व्यपदिश्यन्त इति जरा ॥५६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy