________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२२॥
५ शतके प्र.आ०२३३ | उद्देशः ७ परमाण्वादेः
इपशेना मू०२१५
एसियं फुसाविओ एवं फुसावेयव्वो जाव अणंतपएसिओ॥ दुपएसिए णं भंते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियनवमेहिं फुसति. दुपदेसियं फुसमाणो पढमतइयसत्तमणवमेहिं फुसइ, दुपदेसिओ तिपदेसियं फुसमाणो आदिल्लएहि य पच्छिल्लएहि य तिहिं फुसति, मज्झमएहिं तिहिं विपडिसेहेयव्वं, दुपदेसिओ जहा तिपदेसियं फुसावितो एवं फुसावेयव्वो जाव अणंतपएसियं । तिपएसिए णं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्टणवमेहिं फुसति, तिपएसिओ दुपएसियं फुसमाणो पढमएणं ततिएणं चउत्थछट्टसत्तमणवमेहिं फुसति, तिपएसिओ तिपसियं फुसमाणोसव्वेसुवि ठाणेसु फुसति, जहा तिपएसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अणंतपएसिएणं संजोएयव्वो, जहा तिपएसिओ एवं जाव अणंतपएसिओ भाणियब्यो । ( सूत्रं २१५)॥
'परमाणुपोग्गले णं भंते !' इत्यादि, "किं देसेणं देस' मित्यादयो नव विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति, देशेनेत्थनेन देशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन ३, सर्वेणेत्यनेन च त्रय एवेति ३, स्थापना। देशेन । देशः | सर्वेण । अत्र च सर्वेण सर्वमित्ययेक एव घटते, परमाणोनिरंशत्वेन शेषाणामसम्भवात् , ननु यदि
। देशं | देश। देशं सर्वेण सर्व स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरमाणुयोगेन घतादिस्कन्धनि|२ देशान् | देशान् देशान् पत्तिः १ इति, अत्रोच्यते, सर्वेण सर्व स्पृशतीति कोऽर्थः ?, स्वात्मना तावन्योऽन्यस्य लगतो,
| सर्व | सर्वे | न पुनरीद्यशेन, अर्द्धादिदेशस्य तयोरभावात् , घटाघभावापत्तिस्तु तदैव प्रसज्येत यदा तयो
॥४२२॥