Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टोका. पञ्चसमवाये नैरयिकाणां स्थित्यादिनिरूपणम् ७९
टीका-'इमीसे णं' इत्यादि। अस्यां खलु रत्नपभायां पृथिव्याम् अस्त्येकेषां नैरयिकाणां पञ्च पल्योपमानि स्थितिः प्रज्ञप्ता । तृतीयस्यां खलु पृथि व्याम् अस्त्ये केषां नैरयिकाणां पश्वसागरोपमानि स्थितिः प्रज्ञप्ता। असुरकुमाराणां देवानाम् अस्त्ये केषां पञ्चपल्योपमानि स्थितिः प्रज्ञप्ता। सौधर्मेशानेषु कल्पेषु अस्त्ये केषां देवानां पञ्चपल्योपमानि स्थितिः प्रज्ञप्ता। सनत्कुमार माहेन्द्रेषु कल्पेषु अस्त्येकेषां देवानां पञ्चसागरोपमानि स्थितिः प्रज्ञप्ता ॥१९॥
मूलम्-जे देवा वायं सुवायं वायावत्तं वायप्पभं वायकंतं वायवणं वायलेसं वायज्झयं वायसिंगं वायसिढे वायकूडं वाउत्तरवळिसगं सूरं सुसूरं सूरावत्तं सूरप्पभं सूरकंतं सूरवण्णं सूरलेसं सूरज्झयं सूरसिंगं सूरसिहॅ सूरकूडं सूरुत्तरवळिसगं विमाणं देवत्ताए उववण्णा, तेसिं णं देवाणां उक्कोसेणं पंच सागरोवमाइं ठिई पण्णत्ता। तेणं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वा उससंति वा नीससंति वा। तेसिं णं देवाणं पंचर्हि वाससहस्सेहि आहारहे समुप्पज्जइ, सन्तेगइया भवसिद्धिया जीवा जे पंचहि भवग्गहणेहि सिज्झिस्संति जाव अंतं करिस्संति ॥२०॥
'इमीसे णं इत्यादि।
टीकार्थ-इस रत्नप्रभा पृथिवी में कितनेक नारकियों की स्थिति पांच पल्योपम की है । तृतीय पृथिवी में कितनेक नारकियो की स्थिति पांच सागरोपम काल की है। असुरकुमार देवों में कितनेक असुरकुमारों को पांच पल्य की स्थिति है । सौधर्म ईशान कल्पों में कितनेक देवों की पांच पल्योपम की स्थिति है । सनत्कुमार माहेन्द्र कल्पों में कितनेक देवों की पांच सागरोपम की स्थिति है। इस सूत्र द्वारा यह मध्यम स्थिति प्रदर्शित की गई है।सू०१९।।
"इमीसे गं" इत्यादि ।
ટીકાર્થ-આ રત્નપ્રભા પૃથ્વીમાં કેટલાક નારકીઓની સ્થિતિ પાંચ પલ્યોપમની છે ત્રીજી પૃથ્વીમાં કેટલાક નારકીઓની સ્થિતિ પાચ સાગરેત્યમ કાળની છે. અસુરકુમાર દેવોમાં કેટલાક અસુરકુમારની પાય પલ્યની સ્થિતિ છે. સૌધર્મ અને ઇશાન કપમાં કેટલાક દેવોની પાંચ પલ્યોપમની સ્થિતિ છે. સનકુમાર અને મહેન્દ્ર કપમાં કેટલાક દેવોની પાંચ સાગરે૫મની સ્થિતિ છે. આ સૂત્ર દ્વારા આ મધ્યમ સ્થિતિ બતાવવામાં આવી છે. સૂ ૧૯
શ્રી સમવાયાંગ સૂત્ર