Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०३ उ०२ २०४३ स्वमतनिरूपणम् कज्जइ ? तत्थ जा सा कडा कज्जइ नो तं पुच्छंति, तत्थ जा सा कडा नो कज्जइ, नो तं पुच्छंति, तत्थ जा सा अकडा नो कज्जइ नो तं पुच्छंति, तत्थ जा सा अकडा कज्जइ तं पुच्छति, से एवं वत्तव्वं सिया ? अकिच्चं दुक्खं, अप्फुस्सं दुक्खं, अकज्जमाणकडं दुक्खं अकट्टु अकटु पाणा भूया जीवा सत्ता वेयणं वेदेति-त्ति वत्तव्वं । जे ते एवमाहंसु मिच्छा ते एयमाहंसु, अहं पुणएवमाइक्खामि, एवं भासामि, एवं पन्नवेमि, एवं परूवेमि --किच्चं दुक्खं, फुस्संदुक्खं, कज्जमाणकडं दुक्खं,कटु कह पाणा भूया जीवा सत्ता वेयणं वेदेति-त्ति वत्तव्वं सिया ॥ सू० ४३॥
॥ तइयट्ठाणस्स बीओ उद्देसओ समत्तो ॥ ३-२ ॥
छाया-अन्ययूथिकाः खलु भदन्त ! एवमाख्यान्ति, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति-कथं खलु श्रमणानां निर्ग्रन्थानां क्रिया क्रियते ? तत्र या सा कृता क्रियते नो तां पृच्छन्ति १, तत्र या सा कृता नो क्रियते, नो तां पृच्छन्ति २, तत्र या सा अकृता नो क्रियते नो तां पृच्छन्ति ३, तत्र या सा अकृता क्रियते तां पृच्छन्ति ४, तदेवं वक्तव्यं स्यात् ? । अकृत्यं दुःखं, अस्पृश्यं दुःखम् , अक्रियमाणकृतं दुःखम् अकृत्वा अकृत्वा प्राणा भूता जीवाः सत्त्वा वेदनां वेदयन्ति, इति वक्तव्यम् । ये ते एवमाहुः मिथ्या ते एवमाहुः । अहं पुनरेवमाख्यामि, एवं भाषे, एवं प्रज्ञापयामि, एवं मरूपयामि-कृत्यं दुःखं. स्पृश्यं दुःखं, क्रियमाणकृतं दुःखं, कृत्वा माणा भूता जीवाः सत्त्वा वेदनां वेदयन्तीति वक्तव्यं स्यात् ॥ सू० ४३ ॥
॥ तृतीयस्थानस्य द्वितीय उद्देशकः समाप्तः ॥ ३-२ ॥ प्रमादवशयी हुए जीय के द्वारा दुःख किया जाता है ऐसा कहा अब सूत्रकार परमत का निराकरण करके इसी विषय का समर्थन करने के निमित्त ऐसा कहते हैं-" अन्न उत्थियाणं भंते !" इत्यादि ।
પ્રમાદને વશ થયેલા જીવ દ્વારા દુઃખ કરાય છે, આ પ્રકારનું પ્રતિપાદન કરીને હવે સૂત્રકાર પરમતનું ખંડન કરવાને માટે અને જૈનસિદ્ધાંતનું સમર્થન ४२या निमित्त मा सूत्रनुं ४थन ४२ छे-“ अन्न उत्थियाणं भंते !" त्या
શ્રી સ્થાનાંગ સૂત્ર : ૦૨