Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
स्थानाङ्गसूत्रे "पमाओ य मुणिं देहि, भणिओ अट्ठभेयओ।
अन्नाणं १ संसओ २ चेव, मिच्छाणाणं ३ तहेव य ॥१॥ रागो ४ दोसो ५ मइन्भंसो ६, धम्मम्मि य अणायरो ७ ।
जोगाणं दुप्पणीहाणं ८, अट्टहा वज्जियव्यओ ॥२॥” इति । छाया-प्रमादश्च मुनीन्द्र भणितोऽष्ट भेदकः ।
अज्ञानं १ संशय २ श्चैव, मिथ्याज्ञानं ३ तथैव च ॥ १ ॥ रागो ४ द्वेषो ५ मतिभ्रंशः ६ धर्मेचानादरः ७/ योगानां दुष्पणिधानम् ८, अष्टधा वर्जितव्यः ।। २ ॥ पुनौतमादयः पृच्छन्ति -हे भदन्त ! यद्येवं तर्हि तदुःखं कथं केनोपायेन वेद्यते-क्षिप्यते ? । उत्तरमाह-अप्रमादेन बन्धहेतुप्रतिपक्षभूतेन ज्ञानादिना तदुःखं क्षिप्यते इति ३ । अत्र सूत्रे त्रिस्थानकावतारत्वं कथमित्याह-अस्य सूत्रस्य " दुक्खभयापाणा १ जीवेणं कडे दुक्खे पमाएणं २ अप्पमाएणं वेइज्जइ ३ " इत्येवंरूपं प्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारत्वं विज्ञेयमिति ॥ मू० ४२ ॥
पूर्व — जीवेन कृतं दुःखम् ' इत्युक्तम् , साम्प्रतं परमतं निरस्यैतदेव समर्थयन्नाह
मूलम्-अण्ण उत्थियाणं भंते ! एवं आइक्खंति, एवं भासंति, एवं पन्नवेंति, एवं परूवेति-कहपणं समणाणं निग्गंथाणं किरिया प्रमाद आठ प्रकार का है-कहा भी है-“पमाओ य" इत्यादि। अज्ञान १, संशय २, मिथ्याज्ञान ३, राग ४, द्वेष ५, मतिभ्रंश ६, धर्मानादर ७,
और योगों का दुष्प्रणिधान ८, इस सूत्र में त्रिस्थानक की अवतारता इस प्रकार से है-“दुक्ख भया पाणा १, जीवेणं कडे दुक्खे पमाएणं २, अप्पाएणं वेइज्जइ ३" ये यहां प्रश्नोत्तर तीन हैं इससे यहां त्रिस्थानकावतारता जानी जाती है ।। सू०४२ ॥
छ “पमाओ य" त्याहि (३) अज्ञान, (२) सशय, (3) भिथ्याशान, (४) २१, (५) द्वेष, (६) भतिश, (७) यानर, मने (८) योगातुं दुष्प्राण. थान, झु ५] छ :--"पमाओय" त्यादि.
ત્રિસ્થાનકના પ્રકરણમાં આ સૂત્રને સમાવેશ કરવાનું કારણ એ છે કે मडा नीयन। १ प्रश्नोत्तरानु नि३५४ ४२५युं छ-" दुक्खभयापाणा१, जीवेणं कडे दुक्खे पमाएणं२, अप्पमाएणं वेइज्जइ३” रीते त्रिस्थानी अधि. કારમાં આ સૂત્રને સમાવેશ કરવામાં કઈ બાધ નથી. છે સૂ. ૪૨ છે
શ્રી સ્થાનાંગ સૂત્ર : ૦૨