Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था०३ उ०२ सू०४२ दुःखस्वरूपनिरूपणम्
कत्थइ पुच्छर सीसो, कर्हिचडपुट्ठा वयंति आयरिया । सीसाणं तु हियट्ठा, विउलतरागं तु पुच्छाए || १ || " इति । छाया - कथयति पृच्छति शिष्यः कुत्रचिदपृष्टा वदन्त्याचार्याः । शिष्याणां तु हितार्थं विपुलतरकं तु पृच्छायाम् ॥
ततश्च ते गौतमादयः श्रमणा निर्ग्रन्था भगवन्तं महावीरम् उपसंक्रामन्तिउपगच्छन्ति, भगवतः समीपमागच्छन्तीत्यर्थः । इह च तत्कालापेक्षया क्रियाया वर्त्तमान निर्देशो न दुष्टः । उपसंक्रम्य च वन्दन्ते स्तुत्या, नमस्यन्ति प्रणामतः, वन्दित्वा नमस्त्विा च एवम् वक्ष्यमाणप्रकारेण अवादिषुः उक्तवन्तः - हे देवानुप्रियाः । वयं नो जानीमो विशेषतः नो पश्यामः - सामान्यतो नो जानीमः इति तत्तस्माद् यदि एतमर्थं " किं भयाः प्राणाः " इत्येवंरूपमर्थ परिकथयितुं - प्रतिपादयितुं देवानुप्रियाः - भगवन्तः नो ग्लायन्ति-न श्राम्यन्ति तत् - तर्हि वयं देवानुप्रियाणां भगवताम् अन्तिके - समीपे एतमर्थ ज्ञातुमिच्छामि० इति । ततो भगवान् गौतमादीन् श्रमणान् आमन्त्र्यैवमवादीत् - हे श्रमणाः । आयुष्मन्तः । दुःखाद्- मरणादिरूपाद् भयमेषामितिदुःखभयाः प्राणाः प्राणिनः सन्ति ? | पुनश्च गौतमादयः पृच्छन्ति - हे भदन्त । तद् दुःखं केन कृत ? मिति । भगवानाह - दुःखकारण भूतकर्मतो जीवेन तद्दुःखं कृतम् । कथं कृतमित्याह - ममादेनअज्ञानादिना बन्धहेतुना करणभूतेन प्रमादवशवर्त्तिना जीवेन कृतमित्यर्थः । प्रमादश्चाष्टविधः, उक्तञ्श्च–
।
66
ܕ
-
शिष्य न भी पूछे तब भी शिष्यजन की हितकामना से गुरु को तस्व कहना चाहिये कहा भी है- " कत्थइ पुच्छइ " इत्यादि । " उपसंक्रा मन्ति इस प्रकार से जो यहां वर्तमान कालिक क्रिया का निर्देश किया है वह तत्काल की अपेक्षा से किया है, कर्म का कर्ता जीव ही है परन्तु ऐसा कर्म जीव ही करता है जो प्रमाद के वशवर्ती होता है अतः इस कथन से सूत्रकार ने ऐसा समझाया है कि मिथ्यादर्शन, अविरति, प्रमाद, कषाय और योग से रहित हुआ जीव कर्म नहीं करता है। लवधुं न लेहो अह्युं पशु छे -" कत्थइ पुच्छइ " त्याहि. “ उपसंक्रामन्ति ” २मा वर्तमान असि डियाना
सहीं ने निर्दोष थये। છે તે તત્કાલની અપેક્ષાએ જ કર્યાં છે. કના કર્તા જીવ જ છે, પરન્તુ પ્રમાને અશ્વીન થયેલે જીવ જ એવું કર્મ કરે છે. આ કથન દ્વારા સૂત્રકારે એ વાત પ્રકટ કરી છે કે મિથ્યાદન, અવિરતિ, પ્રમાદ, કષાય અને ચેાગયી રહિત હાય એવે જીવ કર્મો કરતા નથી. પ્રમાદના આઠ પ્રકારના છે. કહ્યું પણ
શ્રી સ્થાનાંગ સૂત્ર : ૦૨
६१