Page #1
--------------------------------------------------------------------------
________________
શ્રી વિજયવિમલગણિ વિહિત વૃત્તિયુત
શ્રી ગચ્છાચાર-પ્રકીર્ણકમ
(સંસ્કૃત-છાયા સાનુવાદ સાથે)
सम्पादकः प. पू. आचार्यदेव श्रीमद् विजयजिनप्रभसूरि शिष्यरत्न
पू. मुनिराजश्री तत्वप्रभविजयः
''
ના
Page #2
--------------------------------------------------------------------------
________________
नमामि नित्यं गुरु रामचन्द्रम् नमो नमः गुरुजिनप्रभसूरये
શ્રી વિજયવિમલગણિ વિહિત વૃત્તિયુક્ત શ્રી ગચ્છાચાર-પ્રકીર્ણક્ય
(संस्कृत-छाया सानुवाई सार्थ)
8 सम्पादकः प. पू. आचार्यदेव श्रीमद् विजयजिनप्रभसूरि- शिष्यरत्न पू. मुनिराजश्री तत्वप्रभविजयः
प्रकाशयित्री छ
DHA
पू. आ. भ. श्री जिनप्रभसूरि जैन ग्रंथमाला
___clo रसीकभाई एम. शाह ए-८, धवलगिरी फ्लेट, खानपुर, बहाई सेन्टर, · अहमदाबाद-१.. मोबाईल : ९९०४५०१२२१
SODOOOD
Page #3
--------------------------------------------------------------------------
________________
S
US
પૂ. આ. શ્રી જિનપ્રભસૂરિ ગ્રંથમાલા -ઉ ગ્રંથ : પં. વિજયવિમલગણિ વિહિતવૃત્તિયુક્ત
સંત છાયા સહ શ્રી ગચ્છાચાર પ્રકીર્ણમ્
ક્ત સંપાદક
: પૂર્વાચાર્ય : પૂઆ.ભ.શ્રી જિનપ્રભસૂરિ મહારાજાના શિષ્યરત્નપૂ.મુ.શ્રી તત્ત્વપભવિ.મ.સા.
પ્રકાશક : પૂ. આ. શ્રી જિનપ્રભસૂરિ ગ્રંથમાળા નક્લ = ૧૦૦૦ મૂલ્ય : સદુપયોગ પ્રાશન વર્ષ : ક.વદ-૬, તા.૧૭-૧૧-૨૦૧૧
છે
સુચના આ ગ્રંથ ડાનખાતાની રક્રમમાંથી છપાયેલ હોવાથી
ગૃહસ્થોએ માલિક ક્રવી નહિ.
-
-
૦ મુદ્રક ૦.
વર્ધમાન પુસ્તક પ્રકાશન શાહીબાગ, અમદાવાદ-૩૮૦૦૦૪. મો. ૯૨૨૭૫૦૨૪૪
સુક
Page #4
--------------------------------------------------------------------------
________________
પ્રસ્તાવના
જૈનાગમા કે જૈનધર્મશાસ્ત્રોના સારા જ્ઞાતા કોઈપણ પ્રાજ્ઞ પુરુષો શ્રી ગચ્છાચાર પયજ્ઞાનું મહત્વ ન જાણતા હોય તેવું કેમ કહી શકાય ? ભગવાન મહાવીર દેવના ૧૪ હજાર અણગારોએ રચેલા ૧૪ હજાર પયજ્ઞા સૂત્રોમાંથી કાળક્રમે નાશ પામતાં પામતાં આજના જીવોના સૌભાગ્યે બચી ગયેલા ૧૯ પયન્ના સૂત્રોમાંથી ગચ્છાચારપયજ્ઞો ૪૫ આગમની ગણનામાં નથી ગણાયો તેટલા માત્રથી તેનું મહત્ત્વ ઓછું નથી અંકાયું. આગમસૂત્રોની હોડમાં મૂકી શકાય તેવી અણમોલ-વિશેષતાઓને વરેલા આ મહાશાસ્ત્રની સ્તવના કરીએ તેટલી ઓછી છે.
પ્રારંભમાં આચાર્યના સ્વરૂપનું વર્ણન પછી સાધુના સ્વરૂપનું વર્ણન અને છેલ્લે સાધ્વી સ્વરૂપનું વર્ણન એમ ત્રણ વિભાગમાં વહેંચાયેલો આ ગ્રન્થ પૂર્વાચાર્યોની વિશિષ્ટ વિવેચનાથી આચાર-માર્ગના ઉપાસકોને ખૂબ ઊંચુ-આલંબન આપે છે તેથી જ આજે શ્રમણ-શ્રમણીઓમાં તેનું વાચના આદિના માધ્યમથી કરાતું-થતું પ્રદાન અપૂર્વ નિર્જરાનું કારણ બનતું જોવા મળે છે.
પ્રથમ અધિકારના પ્રારંભમાં પયજ્ઞાનો અર્થ બતાવીને તે-તે તીર્થંકરદેવોના કેટલા-કેટલા પયન્ના હતાં તેની સંખ્યા બતાવીને ઊંચા-આચારોથી ભરેલા ગચ્છમાં રહેલાથી થનારા લાભો, આચાર્યની પરીક્ષાનો ઉપદેશ, આચાર્યનું સ્વરૂપ, વસ્ત્રાદિ ઉપધિના સંગ્રાહક તરીકેના તેઓના અધિકાર, દીક્ષાને યોગ્ય-અયોગ્યની વાતો, પાંચ આચારોનું વર્ણન માસકલ્પાદિ વિહારનું સ્વરૂપ આદિ વર્ણવે છે. ભાવાચાર્ય ભગવંતોને શ્રી તીર્થંકર દેવોની સમાન તરીકે બિરદાવે છે દ્વાદશાંગી આરાધનાવિરાધનાનું રૂપ રજુ કરે છે, શિષ્યોનું ગુરુ પ્રત્યેનું કર્તવ્ય તથા ગુરુનું શિષ્યો પ્રત્યેનું કર્તવ્ય રજુ કરે છે.
બીજો અધિકાર પણ વિવિધ દૃષ્ટાંતો દ્વારા ગીતાર્થ-અગીતાર્થનો પરિચય કરાવી બન્નેના ઉપદેશોને અમૃત-વિષની ઉપમા આપે છે, દવિધ સામાચારીચાર પ્રકારના આવશ્યક, આહારાદિના દોષોનું સ્વરૂપ, ભોજન લેવા ન લેવાના કારણે કન્દર્યાદિ ભાવનાઓનું સ્વરૂપ, જ્ઞાનાદિના ભેદો, ત્યાજ્ય ગચ્છનું સ્વરૂપ આદિના વર્ણનથી અદ્ભૂત લાગે છે.
Page #5
--------------------------------------------------------------------------
________________
તો ત્રીજા અધિકારમાં તો સાધ્વીજી વિષય એવો અદ્ભત રજુ થયો છે કે સ્ત્રી સ્વભાવ સુલભ દોષો-કલહો અને સ્વભાવ-વૈચિત્ય જ ધ્યાનમાં રાખીને ખૂબ ખૂબ તકેદારી રાખવાનું ફરમાવ્યું છે, મહિના-મહિનાના ઉપવાસી પણ એક દાણાથી પારણું કરે તથા ગૃહસ્થાભાષાથી કલહ કરે તો બધું તપ નિરર્થક કહીને સાવચેતીનો અદ્ભુત ઉપદેશ છેલ્લે છેલ્લે આપી દીધો છે.
શ્રી મહાનિશીથસૂત્ર અને વ્યવહારસૂત્રમાંથી ઉદ્ધત કરેલ તરીકે જેનું વર્ણન થયેલ આ શ્રી ગચ્છાચાર પન્ના ઉપરની અદ્ભુત ટીકાના રચયિતા પૂજ્યશ્રી શ્રીમદ્ આનન્દવિમલ સૂરીશ્વરજીના વિનીત શ્રી વિજયવિમલ ગણિ છે, જેઓએ જગદગુરુ શ્રી હીરવિજય સૂરીશ્વરજી મહારાજાના શાસનકાળમાં તેઓશ્રીની કૃપાથી આ વિવેચના કરી છે.
આ ગ્રંથનું સંપાદન સૂરિ સાર્વભૌમ તપાગચ્છાધિરાજ પૂ. આ. શ્રી વિજયરામચન્દ્રસૂરીશ્વરજી મહારાજાના વિનયી-અભિષદ અધ્યાત્મ યોગી પૂ. પં. શ્રી ભદ્રંકરવિજય ગણિવર્યના શિષ્યરત્ન મધુરભાષી પૂ.આ. શ્રી વિજયજિનપ્રભસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન વિદ્વાન મુનિરાજશ્રી તત્ત્વપ્રભવિજયજીએ કર્યું
છે.
પ્રવચન પ્રભાવક ગુરુદેવ પૂ. આચાર્યદેવ શ્રીમદ્ વિજયમુક્તિપ્રભસૂરીશ્વરજી મહારાજાની છત્રછાયામાં અમદાવાદ ટોલકનગર વિ.સં. ૨૦૧૭ ના ચાતુર્માસમાં શ્રી ભગવતીસૂત્રના મોટા જોગ ને વહેતાં કરાયેલું આ સંપાદન જોગની અનુજ્ઞા સ્વરૂપ ગણિપદના પ્રસંગે વિ. સં. ૨૦૧૮ના કારતક વદ-ઉના પ્રસંગે પ્રકાશન થઇ રહ્યું છે આ પ્રકાશનમાં આ ગ્રંથ ૫ હજાર આઠસો પચાસ અનુષ્ટ્રપ શ્લોક પ્રમાણ વિવેચના કરી શ્રોતા-વાચનાના કરકમળમાં આવીને જીવનનો અણમોલ આદર્શ આપી રહ્યો છે, શ્રાવકો તેની સાધના દ્વારા સંપાદકના શ્રમને સફળ કરે તેવી શુભાશિષ.
વિ. સં. ૨૦૬૭, આસો સુદ-૧ ૧૭, ટોલકનગર, પાલડી અમદાવાદ
સદ્ગુરુ ચરણસેવા હેવાકુ આચાર્ય વિજયશ્રેયાંસપ્રભસૂરિ
Page #6
--------------------------------------------------------------------------
________________
ffff
નિમિત્ત
::
જિનશાસનભાસનભાર-સૂરિચક્ર
ચક્રવર્તી-જિનશાસનના અણનમ સેનાની,
બાલદીક્ષાયુગપ્રવર્તક દેવદ્રવ્યરક્ષક, મોક્ષમાર્ગસાર્થવાહ-સિદ્ધાંતરક્ષક,
સુવિશાલગચ્છાધિપતિ
સૂરિ “પ્રેમના” પનોતા પટ્ટધર વીરપ્રભુની ૭૭મીપાટને દીપાવનાર
આચાર્ય દેવેશશ્રીમદ્
વિજય રામચન્દ્રસૂરીશ્વરજી મહારાજા
સંયમ શતાબ્દી વર્ષ
વિ. સં. ૧૯૬૯, પો.
વિ. સં. ૨૦૬૮, પો.
સુ.
૧૩
સુ. ૧૩
Page #7
--------------------------------------------------------------------------
________________
મૃત્યર્થે.
મમજીવન નૌકા કર્ણાધાર-પરમારાધ્યપાદ
ગુરુમાતા
શાંત-પ્રશાંત-ઉપશાંતમૂર્તિ-સુવિશુદ્ધસંયમી મધુરભાષી-મરુધર દેશોદ્ધાર
૪૫-૪૫-ઉપધાનતપના નિશ્રાદાતા
૫. પૂ. આચાર્ય દેવેશશ્રીમદ્
વિજય જિનપ્રભસૂરીશ્વરજી મહારાજાના
અસીમ ઉપકારોની
સ્મૃતિમાં
તેઓશ્રીના ક્નલોમાં સમર્પણ
Reeff
Page #8
--------------------------------------------------------------------------
________________
।। भट्टारकप्रभुश्री५६आनन्दविमलसूरिगुरुभ्यो नमः ।। ।। श्रीगच्छाचारप्रकीर्णकम् ।।
उद्बोधं विदधेऽब्जाना-मिव भव्यशरीरिणाम् । गोविलासैनिजैर्योऽसौ, जीयाद्वीररविश्चारम् ।।१।। पदपद्मं स्वगुरूणां, सदा सदाचारचरणचञ्चूनाम् । नत्वा विदधे विवृत्ति, गच्छाचाराख्यसूत्रस्य ।।२।।
इह तावच्छास्त्रस्यादौ मङ्गलसम्बन्धाभिधेयप्रयोजनान्यभिधातव्यानि, तत्र विघ्नविनायकोपशान्तये शिष्यजनप्रवर्त्तनाय शिष्टसमयपरिपालनार्थं चेष्टदेवतानमस्काररूपं भावमङ्गलमुपादेयम् । तथा श्रोतृजनपवृत्त्यर्थं शिष्टसमयपरिपालनार्थं च सम्बन्धादित्रयं वाच्यम्, तथा हि-इह श्रेयोभूते वस्तुनि प्रवर्त्तमानानां प्रायो विघ्नः सम्भवति श्रेयोभूतत्वादेव, श्रेयोभूतं चेदं, स्वर्गापवर्गहेतुत्वात् । विघ्नोपहतशक्तेश्चशास्त्रकर्तृश्चिकीर्षितशास्त्रासंसिद्ध्याऽभिप्रेतपुरुषार्थस्यानिष्पत्तिाभूदिति विघ्नविनायकोपशमनाय मङ्गलमुपादेयम् । आह च-'बहुविग्घाई सेयाइँ, तेण कयमङ्गलोवयारेहिं । सत्थे पयट्टिअव्वं, विज्जाए महानिहीएव्व ।।१।। ननु मानसादिनमस्कारतपश्चरणादिना मङ्गलान्तरेणैव विघ्नोपघातसद्भावादिष्टसिद्धिर्भविष्यतीति किमनेन ग्रन्थगौरवकारिणा वाचनिकनमस्कारेण इति? सत्यम्, किन्तु श्रोतृप्रवृत्त्यर्थमिदं भविष्यति, तथा हि-यद्यप्युक्तन्यायेन कर्तुरविघ्नेष्टसिद्धिः स्यात्, तथापि प्रमादवतः शिष्यस्येष्टदेवतानमस्काररूपमङ्गलं विना प्रक्रान्तग्रन्थाध्ययनश्रवणादिषु प्रवर्त्तमानस्य विघ्नसम्भवादप्रवृत्तिः स्यान्मङ्गलवाक्योपन्यासे तु मङ्गलवचनाभिधानपूर्वक प्रवर्त्तमानस्य मङ्गलवचनापादितदेवताविषयशुभभावव्यपोहितविघ्नत्वेन शास्त्रे प्रवृत्तिरप्रतिहतप्रसरा स्यात्, तथा देवताविशेषे नमस्कारोपादाने
Page #9
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
सति देवताविशेषगदितागमानुसारीदं शास्त्रम्, अत उपादेयम्, इत्येवंविधबुद्धिनिबन्धनत्वेन शिष्यप्रवृत्त्यर्थमिदं भवतीति । आह च-'मंगलपुव्वपवत्तो, पमत्तसीसो वि पारमिह जाइ । सत्थिविसेसण्णाणाउ, गोरवादिह पयट्टेज्जा ।।१।।' ननु मङ्गलविकलानामपि बहुतमशास्त्राणां दृश्यते संसिद्धिः श्रोतृजनप्रवृत्तिश्चेति, ततः किमनेनानैकान्तिकेन शास्त्रगौरवकारिणा च मङ्गलेनाभिहितेनेति ? सत्यम्, किन्तु शिष्टसमयपरिपालनार्थमिदं भविष्यति । तथा हि-शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमाना इष्टदेवतानमस्कारपूर्वकं प्रायः प्रवर्त्तन्ते । शिष्टश्चायमप्याचार्य इति शिष्टसमाचारः परिपालितो भवत्विति मङ्गलमभिधेयम् । आह च- 'शिष्टाः शिष्टत्वमायान्ति, शिष्टमार्गानुपालनात् । तल्लङ्घनादशिष्टत्वं तेषां समनुपद्यते ।।१।।' तथा सम्बन्धादीनि श्रोतृजनप्रवृत्त्यर्थमभिधेयानि तथा हि-यद- सम्बद्धं तत्र न प्रवर्त्तन्ते प्रेक्षावन्तो दशदाडिमादिवाक्य इव एवं निरभिधेयेऽपि काकदन्तपरीक्षायामिव एवं निष्प्रयोजनेऽपि कण्टकशाखामर्द्दन इवेति, अतः सम्बन्धादिप्रतिपादनं श्रोतॄणां शास्त्रे प्रवृत्त्यङ्गम् । अथासर्वज्ञावीतरागवचनानां व्यभिचारित्वसम्भवेन सम्बन्धादिसद्भावनिश्चयाभावात् नेतः प्रेक्षावतां प्रवृत्तिरत्र भविष्यति, या पुनः संशयात् प्रवृत्तिस्तां सम्बन्धादिवचनं विनैव भवतीति को निवारयितुं पारयति ? इति न श्रोतृप्रवृत्त्यङ्गं सम्बन्धादिवचनं, सत्यम्, किन्तु शिष्टसमयपरिपालनार्थं भविष्यति । शास्त्रकारा ह्येवं प्रवर्त्तमानाः प्रायः प्रेक्ष्यन्ते इति ग्रन्थकृत् गच्छाचाराभिधप्रकीर्णकं चिकीर्षुर्मङ्गलसम्बन्धाभिधेयप्रयोजनाभिधायिकामिमां गाथामाह
·
नमिऊण महावीरं, तियसिंदनमंसिअं महाभागं । गच्छायारं किंची, उद्धरिमो सुअसमुद्दाओ 11१॥ नत्वा महावीरं त्रिदशेन्द्रनमस्यितं महाभागम् । गच्छाचारं किञ्चिदुद्धरामः श्रुतसमुद्रात् ॥ १॥
Page #10
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं व्याख्या-नत्वा-प्रणम्य कमित्याह-महावीरं, विशेषेण ईरयति क्षिपति काणीति वीरः, 'विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ।।१।।' इति लक्षणान्निरुक्ताद्वा वीरः, महांश्चासावितरवीरापेक्षया वीरश्च महावीरस्तम्, जन्ममहोत्सवसमये तनुशरीरोऽयं कथं जलप्राग्भारभारं सोडेति शक्रशङ्काशकुसमुद्धरणाय भगवता वामचरणागुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लासितसरित्पतिक्षोभशङ्कितब्रह्माण्डमाण्डोदरदर्शनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशय विस्मितेन वास्तोष्पतिना व्यवस्थापितैवंविधनामकं चरमतीर्थाधिपतिम्, शेषजिनत्यागेन च महावीरग्रहणं प्रवर्त्तमानतीर्थाधिपत्वेन परमोपकारित्वात् । किम्भूतं ? त्रिदशेन्द्रनमस्यितम्, त्रिदशाः सुमनसस्तेषामिन्द्रास्त्रिदशेन्द्रास्तैर्नमस्यितस्तम्, तथा महाभाग-महान् भागो 'भागोरूपार्द्धके भाग्यैकदेशयोः' इति हेमवचनाद् भाग्यं पारमैश्वर्यादिप्राप्तिहेतुतीर्थकृन्नामकर्मोदयरूपं यस्यासौ महाभागस्तं, ततः किमित्याह-गच्छस्यसुविहितमुनिसमुदायस्याचारः-शिष्टजन-समाचरितः क्रियाकलापो गच्छाचारस्तम्, उद्धरामः-प्रकीर्णकरूपत्वेन पृथक्कुर्मो वयमिति शेषः, अनेन चास्याभिधे यमुक्तम्, ननु भद्र बाहु-स्वाम्यादि भिरे व गच्छाचारस्योद्धृतत्वात् किं तदुद्धरणेनेत्याशङ्क्याह-किञ्चित्-संक्षिप्तमेव, पूर्वाचार्यैर्हि प्रपञ्चतः स उद्धृतो, वयं तु मन्दमतिसत्त्वानुग्रहार्थं सक्षेपेण तमुद्धराम इत्यर्थः, अनेन च प्रकीर्णककरणविषयायाः स्वप्रवृत्तेः प्रयोजनमुक्तम्, यतःप्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्त्तते, तथा सङ्क्षिप्तप्रकीर्णकस्य सुखाध्येयत्वादिना विस्तरवद् ग्रन्थत्यागेन श्रोतारोऽत्र प्रवर्त्तिता भवन्ति । ननु श्रोतृजनप्रवर्तक-विशेषणकदम्बकोपेतमपीदं प्रकीर्णकमसर्वज्ञेनावीतरागेण च भवतोद्धियमाण-मविसंवादार्थिनां न प्रवृत्तिविषयो भविष्यति, असर्वज्ञवचने विसंवादा-शङ्काऽनिर्वृत्तेः, इत्याशङ्कमान आह-श्रुतसमुद्रात् श्रुतं-कल्पव्यवहारादिरूपं तदेव
Page #11
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं गम्भीरत्वादिगुणैः समुद्रः श्रुतसमुद्रस्तस्मात्, यदि हि स्वरचितादेर्मयोद्धियते, तदा व्यभिचारशङ्कया नेदं प्रवृत्तिविषयः स्यात् । तदेवमस्या गाथायाः पूर्वार्द्धन मङ्गलमभिहितम्, उत्तरार्द्धन तु सविशेषणमभिधेयं मुख्यवृत्त्याऽभिहितम्, तदभिधाने च गौणवृत्त्या प्रयोजनं सम्बन्धश्चोक्तः, तथाहिअस्य द्विविधं प्रयोजनम्, अनन्तरं परम्परं च, पुनरेकैकं कतृश्रोत्रपेक्षया द्विधा, तत्र कर्तुरनन्तरप्रयोजनं सक्षेपतो विनेयानां गच्छाचाराधिगमकरणं, परम्परन्तु परोपकारद्वारेण कर्मक्षयानिर्वाणं, श्रोतृणां पुनरनन्तरं प्रकीर्णकस्य सङ्क्षिप्तत्वादल्पायासेन गच्छाचाराधिगमः, परम्परं तु निर्वाणमेवेतीदं च प्रयोजनमभिधेयाभिधानेन सामर्थ्यादभिहितम् । न हि पुरुषार्थानुपयोगिवस्तुनोऽभिधानाय सन्तः प्रवर्त्तन्ते, तत्त्वहानिप्रसङ्गात् । तथाऽस्य प्रकीर्णकस्येदं प्रयोजनमिति दर्शयता दर्शित एवास्योपायोपेय-भावलक्षण: सम्बन्धस्तर्कानुसारिणः प्रति, तथा हीदं प्रकीर्णकमुपायो वर्त्तते, उपायान्तरेण विवक्षिताधिगमकरणादीनामसिद्धिः, अत एवेदमेवाधिगमादिकरणमस्योपेयमिति । आह च ‘सम्बन्धः प्रोक्त एव स्यात्, एतस्यैतत् प्रयोजनम् । इत्युक्तेन तेन नो वाच्यो, भेदेनासौ प्रयोजनात् ।।१।। इति । तथा श्रुतसमुद्रादित्यनेन श्रद्धानुसारिणः प्रति गुरुपर्वक्रमलक्षणोऽपि सम्बन्धोऽभिहितः, तथा हि-प्रथमतो भगवता परमार्हन्त्यमहिम्ना विराजमानेन वर्द्धमानस्वामिना गच्छाचारः प्रतिपादितः, ततः सुधर्मस्वामिना द्वादशस्वङ्गेषु सूत्रतया निबद्धः, ततोऽप्यार्यभद्रबाहुस्वाम्यादिभिः कल्पादिषु समुद्धृतः, तेभ्योऽपि मन्दमेधसामवबोधाय सङ्क्षिप्यास्मिन् प्रकीर्णके समुद्धियते, तत एवं परम्परया सर्वज्ञमूलमिदं प्रकीर्णकमित्यवश्यमवदातधियामुपादेयमिति । गाथाछन्दः, तल्लक्षणं चेदम्-'लक्ष्मैतत् सप्तगणा, गोपेता भवति नेह विषमे जः । षष्ठोऽयं च न लघुर्वा, प्रथमेऽर्द्ध नियतमार्यायाः ।।१।। षष्ठे द्वितीयलात् परके ले मुखलाच्च स यतिपदनियमः । चरमेऽर्द्ध पञ्चमके तस्मादिह भवति षष्ठो लः ।।२।।' (वृत्तरत्नाकरे) आर्यैव
Page #12
--------------------------------------------------------------------------
________________
संस्कृतेतरभाषासु गाथासंज्ञेति प्रथमगाथार्थः ||१||
इह हि साधुना इहपरलोकहितार्थं सदा सदाचारगच्छसंवासो विधेयः, असदाचारगच्छसंवासश्च परिहार्यः क्रमेण परमशुभाशुभफलत्वात् । तत्रापि अपरिकर्मितप्रदेशं चित्रकरणमिव सच्छिद्रप्रवहणं समुद्रतरणमिव, अपरिवर्जितापथ्यं तथ्यौषधकरणमिव, अव्याकरणाध्ययनमन्यशास्त्राध्ययनमिव, अपरिबद्धपीठं भित्तिचयनमिव, सधूलीकं लिम्पनमिव, अनम्भःसङ्घ कमलरोपणमिव, अलोचनं मुखमण्डनमिव अन्तर्गड्वेव अपरित्यक्तोन्मार्गगामिगच्छसगं सदाचारगच्छसंवसनम्, इत्युन्मार्गगामिगच्छसङ्गतिं परित्यज्यैव सन्मार्गगामिनि गच्छे संवसनीयमिति ज्ञापनार्थं प्रथममुन्मार्गगामिगच्छसंवासे परमापायफलं दर्शयति
1
अत्थेगे गोअमा ! पाणी, जे उम्मगपट्ठिए । गच्छंम्मि संवसित्ताणं, भमई भवपरंपरं ||२ ॥ सन्त्येके गौतम! प्राणिनः ये उन्मार्गप्रतिष्ठिते । गच्छे संवसित्वा भ्रमन्ति भवपरम्पराम् ॥२॥
गच्छाचारपइण्णयं
·
1
व्याख्या - हे गौतम ! सन्त्येके- केचन प्राणिनः सत्त्वाः, ये उन्मार्गप्रतिष्टिते-उन्मार्गगामिनि गच्छे संवस्य संवासं कृत्वा णमिति वाक्यालङ्कारे भवपरम्परां-संसारपरिपाटीं भ्रमन्ति, अत्र वचनव्यत्ययो दीर्घत्वं च प्राकृतत्वात् । एवमग्रेऽपि तत्र तत्र वचनादिव्यत्ययह्रस्वत्वदीर्घत्वविभक्तिलोपादिप्राकृतत्वादिनिबन्धनमनुक्तमपि स्वयमभ्यूह्यम् । असत्सङ्गो हि सतोऽपि शीलस्य विलयेन पातहेतुरेव, उच्यते चान्यत्रापि - 'यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ।।१।।' इह च 'अत्थेगे गोअमा पाणी 'त्यादि सगौतमामन्त्रेण श्रीमन्महावीरनिर्वचनवा. क्योपलम्भात् । हे भदन्त ! किं सन्ति ते केचन प्राणिनः ? य उन्मार्गगामिनि - गच्छे संवस्य भवपरम्परां भ्रमन्ति इत्यादिरूपं यथासम्भवि
Page #13
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं सभगवदामन्त्रणश्रीगौतमप्रश्नवाक्यमनुक्तमपि ज्ञेयम् । प्रश्नमन्तरेण निर्वचनस्य प्रायोऽसम्भवादेवमुत्तरत्रापि, तत्र तत्र प्रश्नवाक्यं यथासम्भवि स्वयमेव वाच्यमिति । नन्विदं प्रकीर्णकं केन विरचितमिति ? उच्यते
'महानिसीहकप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए गच्छायारं समुद्धिअं ।।१।।' इतीहैववक्ष्यमाणवचनादेवेदमवसीयते । यदुतेदं प्रकीर्णकं श्रीभद्रबाहुस्वामिपादविरचितग्रन्थादिभ्य उद्धृतत्वेन तदर्वाग्भाविना पूर्वान्तर्गतसूत्रार्थधार केण के नाप्याचार्येण विरचितमिति । यथा ज्योतिष्करण्डकप्रकीर्णकं वालभ्यवाचनानुगतेन पूर्वगतसूत्रार्थधारिणा केनाऽप्याचार्येण विरचितम् । उक्तं च श्रीमलयगिरिसूरिपादैस्तत्प्रथमगाथावृत्तौ 'अयमत्र पूर्वाचार्योपदर्शित उपोद्घातः-कोऽपि शिष्योऽल्पश्रुतः कश्चिदाचार्य पूर्वगतसूत्रार्थधारकं वालभ्य श्रुतसागरपारगतं शिरसा प्रणम्य विज्ञपयतिस्म, यथा-भगवन् इच्छामि युष्माकं श्रुतनिधीनामन्ते यथावस्थितं कालविभागं ज्ञातुमिति, तत एवमुक्ते आचार्य आह-शृणु वत्स ! तावदित्यादि तथा तद्वितीयप्राभृतवृत्तावपि सङ्ख्यास्थानविसदृशत्वमाश्रित्योक्तम्, 'यथाइह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घयोर्मेलापकोऽभवत् । तद्यथा-एको क्लभ्यां, एको मथुरायां, तत्र च सूत्रार्थसङ्घटने परस्परवाचनाभेदो जातः । विस्मृतयोर्हिसूत्रार्थयोः स्मृत्वा सङ्घटने भवत्यवश्यं वाचनाभेदो न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानी वर्तमानं माथुरवाचनानुगतं, ज्योतिष्करण्डक-सूत्रकर्त्ता चाचार्यो वालभ्यः, तत इहैदं संख्यास्थानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसङ्ख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति' । यथा वा नन्द्यध्ययनं देववाचकेन । उक्तंच श्रीमलयगिरिसूरिपादैरेव तद्वृत्तौ यथा-'तदेवमभीष्टदेवतास्तवादिसम्पादितसकलसौविहित्यो भगवान् दूषगणिपादोपसेवी पूर्वान्तर्गत
Page #14
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
सूत्रार्थधारको देववाचको योग्यविनेयपरीक्षां कृत्वा सम्प्रत्यधिकृताध्ययनविषयस्य ज्ञानस्य प्ररूपणां विदधाति । 'नाणं पंचविहं पण्णत्तं' इत्यादीति' ननु यद्येवं तर्ह्यत्र गौतमप्रश्न श्रीमन्महावीरनिर्वचने न सम्भवतः ? उच्यते, सत्यम्, परं प्रायः सर्वत्र गणधर प्रश्नतीर्थकरनिर्वचनरूपं सूत्रम्, अतो भगवान् गच्छाचारप्रकीर्णककर्त्तापीत्थमेव सूत्रं रचयति स्मेति । ननु प्रकीर्णकमिति कोऽर्थः ? १ कानि वा प्रकीर्णकानि ? २ कतिसङ्ख्यानि वा तान्येकैकस्य तीर्थकृत आसीरन् ? ३ कैर्वा विरचितानीति ? ४ उच्यते, इह यद् भगवदर्हदुपदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, 'अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि प्रकीर्णकं १ | कानीति प्रश्ने यानि अङ्गबाह्यानि दशवैकालिकोत्तराध्ययनादीन्युत्कालिककालिक भेदभिन्नान्यध्ययनानि तानि सर्वाण्यपि प्रकीर्णकानि २ । सङ्ख्याप्रश्ने चतुरशीतिप्रकीर्णकसहस्राणि ऋषभस्वामिनः सङ्ख्येयानि प्रकीर्णकसहस्राण्यजितादितीर्थकृताम्, चतुर्दश प्रकीर्णकसहस्राणि भगवतो वर्द्धमानस्वामिनः, अपरिमाणानि वा एकैकस्य तीर्थकृतस्तीर्थे ३ । कैर्वाविरचितानीति प्रश्ने तु ये ऋषभादितीर्थकरकाले श्रमणाः प्रधानसूत्रविरचनशक्तिसमन्विता आसीरन, ये वा ऋषभादितीर्थकरतीर्थश्रमणाः प्रधानसूत्रविरचनशक्तिसमन्विताः ये वा प्रत्येकबुद्धास्तैर्विरचितानि प्रकीर्णकानीति ४, उक्तं चैतदर्थसंवादि श्रीनन्दिसूत्रश्रीमलयगिरिकृततद्वृत्योः तत्र सूत्रं यथा - अहवा तं समासओ दुविहं पं० तं० अंगपविट्टं अंगबाहिरं च 1 से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पं० तं० आवस्सयं च आवस्सयवइरित्तं च से किं तं आवस्सयं २ छव्विहं पं० तं० सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६ से तं आवस्सयं । से किं तं आवस्सयवइरित्तं २ दुविहं पं० तं० कालिअं उक्कालिअं च । से किं तं उक्कालिअं २ अणेगविहं
,
७
1
Page #15
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं पं० तं० दसवेयालिअं १ कप्पियाकप्पियं २ चुल्लकप्पसुअं ३ महाकप्पसुयं ४ उववाइअं ५ रायपसेणियं ६ जीवाभिगमो ७ पन्नवणा ८ महापण्णवणा ९ पमायप्पमायं १० नंदी ११ अणुओगदाराई १२ देविंदत्थओ १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ सूरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलपवेसो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीअरागसुअं २४ संलेहणासुअं २५ विहारकप्पो २६ चरणविही २७ आउरपच्चक्खाणं २८ महापच्चक्खाणं २९ एवमाइ, से तं उक्कालियं । से किं तं कालियं २ अणेगविहं पं० तं० उत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ निसीहं ५ महानिसीहं ६ इसिभासिआइं ७ जंबदीवपण्णत्ती ८ दीवसागरपण्णत्ती ९ चंदपन्नत्ती १० खुड्डियाविमाणपविभत्ती ११ महल्लियाविमाणपविभत्ती १२ अंगचूलिया १३ वंगचूलिया १४ विवाहचूलिया १५ अरुणोववाए १६ वरुणोववाए १७ गरुलोववाए १८ धरणोववाए १९ वेसमणोववाए २० वेलंधरोववाए २१ देविंदोववाए २२ उट्ठाणसुए २३ समुट्ठाणसुए २४ नागपरिआवलिआओ २५ निरयावलिआओ २६ कप्पिआओ २७ कप्पवडिंसियाओ २८ पुप्फिआओ २९ पुप्फचूलिआओ ३० वण्हीदसाओ ३१ एवमाइआई चउरासीइं पइन्नगसहस्साइं भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स, तहा संखिज्जाइं पइन्नगसहस्साइं मज्झिमगाणं जिणवराणं, चउद्दसपइण्णगसहस्साई भगवओ पद्धमाणसामिस्स, अहवा जस्स जत्तिआ सीसा ऊप्पत्तिआए १ वेणइआए २ कम्मिआए ३ पारिणामिआए ४ चउविहाए बुद्धीए उववेआ तस्स तत्तिआई पइण्णगसहस्साइं, पत्तेअबुद्धावि तत्तिआ चेव । से तं कालिअं, से तं आवस्सम्यवइरित्तं, से तं अणंगपविलु। अथैतत् वृत्त्येकदेशो यथा-'एवमाइया' इत्यादि कियन्ति नाम नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि, तत एवमादीनि चतुरशीति प्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभखामिनस्तीर्थकृतः १, तथा
Page #16
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं सङ्ख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि २, तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः ३ । इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाऽध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन् । कथमिति चेत् ? उच्यते, इह यत् भगवदर्हदुपदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्म्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्वं प्रकीर्णकं, भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि १ । एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि २ । भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्राणि तेन प्रकीर्णकान्यपि भगवतश्चतुर्दशसहस्राणि ३ । अत्र द्वे मते । एके सूरयः प्रज्ञापयन्ति इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिकाले आसीरन् १ । अपरे पुनरेवं प्रज्ञापयन्ति - ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्ग्रन्था अतत्कालिका अपि तीर्थे वर्त्तमानाः सूत्राधिकृता द्रष्टव्या २ । एतदेव मतान्तरमुपदर्शयन्नाह
7
'अहवे' त्यादि अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या १ वैनयिक्या २ कर्मजया ३ पारिणामिक्या ४ चतुर्विधया बुद्ध्या उपेताः समन्विता आसीरन्, तस्य ऋषभादेस्तावन्ति
Page #17
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं प्रकीर्णकसहस्राणि अभवन् । प्रत्येकबुद्धा अपि तावन्त एव । अत्रैको व्याचक्षते । इह एकैकस्य तीर्थकृतः तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात्। स्यादेतत्प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनम्, यतःप्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः-'इह तित्शे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियव्वं, कम्हा जम्हा पइण्णगपरिमाणेण चे पत्तेयबुद्धपरिमाणं कीरइ, भणियं 'पत्तेयबुद्धावि तत्तिया चेव' त्ति । चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ? आयरिओ आहतित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवन्तीति । अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात्प्रत्येकबुद्धानामत्राभिधानम्, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति 'सेत' मित्यादि तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । इदमपि गाथाछन्दः । परं तल्लक्षणं चेदम्- 'विषमाक्षरपादं वा, पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र, गाथेति तत्सूरिभिः प्रोक्तमिति ||१||' (वृत्तरत्नाकरपञ्चमाध्याये) ।।२।। अथ गाथात्रयेण सदाचारगच्छसंवासे गुणानाह |
जामद्धजामदिणपक्खं, मासं संवच्छरंपि वा ।। सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोअमा ।।३।। यामाधू यामं दिनं पक्ष, मासं संवत्सरमपि वा। सन्मार्गप्रस्थिते गच्छे, संवसमानस्य गौतम ! ॥३॥ लीलाअलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खइ अन्नेसिं, महाणुभागाण साहुणं ।।४।।
Page #18
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य । पश्यतः अन्येषां महानुभागानां साधूनाम् ॥४॥ उज्जमं सव्वथामेसु, घोरवीरतवाइअं । लज्जं संकं अइक्कम्म, तस्स वीरिअं समुच्छले ।।५।। उद्यमं सर्वस्थामेषु, घोरवीरतपादिकं । लज्जां शङ्कामतिक्रम्य, तस्य वीर्यं समुच्छलेत् ।।५।।
गाथात्रयव्याख्या-यामार्द्ध-चतुर्घटिकं, याम-प्रहरं, दिन अहोरात्रं, अत्र पदत्रयेऽपि विभक्तिलोपः प्राकृतत्वात्, समाहारद्वन्द्वो वा चतुर्णां पदानां, पक्षं-पञ्चदशदिनात्मकं, मासं-पक्षद्वयात्मकं, संवत्सरं-द्वादशमासात्मकं, अपिशब्दावर्षद्वयादिकं यावत् वा शब्दो विकल्पार्थः, सन्मार्गप्रस्थितेआपगमोक्तमार्गप्रवृत्ते गणे संवसतो-निवासं कुर्वाणस्य जन्तोरिति शेषः, हे गौतम ! कंथम्भूतस्य लीलया अलसायमानस्य अनलसोऽलसो भवतीति अलसायते अलसायते इति अलसायमानस्तस्य, अत्र डाच् ‘लोहितादिभ्यः' षिदिति सूत्रेण लोहितादेराकृतिगणत्वात् डार्थे क्यङ् ष् प्रत्ययः । निरुत्साहस्य-निरुद्यमस्य 'वीमणं' ति षष्ठ्यर्थे द्वितीया । विमनस्कस्यशुन्यचित्तस्य 'पिक्खविक्खइ' त्ति पश्यतः अन्येषां महानुभागानां महाप्रभावाणां साधूनां, उद्यम-अनालस्यं सर्वस्थामेसु-सर्वक्रियासु, कथंभूतमुद्यमं? 'घोरवीरतवाइअं ति घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वात्, 'वीर' त्ति वीरे भवं वैरं वीरैः साध्यमानत्वादेवंविधं तप आदिर्यत्र तं आदिशब्दाद्वैयावृत्त्यादिकं लज्जां-व्रीडां शङ्कां-जिनोक्ते संशयरूपामतिक्रम्य-परित्यज्य स्थितस्येति शेषः, तस्य सुखशीलत्वादिदोषयुक्तस्यापि वीर्यप्रधानधर्मानुष्ठानकरणोत्साहरूपं समुच्छलेत्-प्रादुर्भवेत्, सोऽपि जिनोक्तमोक्षमार्गक्रियां कुर्यादित्यर्थः, षष्ठाङ्गोक्तशैलकाचार्यवदिति, त्रीण्यपि विषमाक्षरेति गाथाछन्दांसि ||३||४|५|| अथ वीर्योच्छलने किं फलमित्याह
Page #19
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
वीरिएणं तु जीवस्स, समुच्छलिएण गोअमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ।।६।। वीर्येण तु जीवस्य समुच्छलितेन गौतम ! जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् ॥६॥
व्याख्या-जीवस्य-जन्तो (तोः) वीर्येण तु समुच्छलितेन हे गौतम ! जन्मान्तरकृतानि पापानि प्राणी-स एव जन्तुर्मुहूर्त्तमात्रेण निर्दहेत्-ज्वालयेत्, अर्हन्नकवदिति, विषमाक्षरेति गाथाछन्दः ||६|| यस्मादेवं तस्मात्किं कर्त्तव्यमित्याह
तम्हा निउणं निहालेउं, गच्छं सम्मग्गपट्टि । वसिज्ज तत्थ आजम्म, गोअमा ! संजए मुणी ।।७।। तस्मान्निपुणं निभाल्य, गच्छं सन्मार्गप्रस्थितम् । .. वसेत्तत्र आजन्म गौतम ! संयतो मुनिः ॥७॥
व्याख्या-यस्मात् सद्गणे एते गुणास्तस्मान्निपुणं निभाल्य-सम्यक् परीक्ष्य, गच्छं सन्मार्गप्रस्थितं, तत्र वसेत्-निवासं कुर्यात् । आजन्मजीवितकालमभिव्याप्य यावज्जीवमित्यर्थः, हे गौतम ! संयतः सत्क्रियावान् मुनिः-साधुरिति, विषमाक्षरेति गाथाछन्दः [७ || सम्यक् परीक्ष्य सद्गणे वसेदित्यनन्तरमुक्तं, तत्र गणस्य बहुव्रतिव्रतिनीसमुदायात्मकस्य प्रत्येकं परीक्षाकर्तुं न शक्यते । अथाचार्ये च परीक्षिते प्रायोगणोऽपि परीक्षित एव, मेढ्यादिसमानत्वेन तत्प्रवर्तकत्वादाचार्यस्य, गणस्य च तदनुवर्तित्वादित्यतः प्रथममाचार्यमेव परीक्षेतेत्याह
मेढी आलंबणं खंभे, दिट्ठी जाणं सुउत्तमं । सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ।।८।।
Page #20
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं मेथिरालम्बनं स्तम्भो दृष्टिर्यानं सूत्तमम् । सूरिर्यस्माद्भवति गच्छस्य तस्मात्तं तु (एव) परीक्षेत ॥८॥
व्याख्या - यद्यस्मात्कारणात्सूरिः-सदाचार्यो गच्छस्य-गणस्य 'मेढि' त्ति मेथिः-खले गोबन्धस्थूणा तत्समानो भवति ।
यथाऽनया बद्धानि पशुवृन्दानि मर्यादया प्रवर्त्तन्ते तथाऽऽचार्यमेथीबद्धो गच्छोऽपि मर्यादया प्रवर्तत इत्यर्थः, तथाऽऽलम्बनंहस्ताद्याधारस्तत्समानः यथा हस्ताद्याधारो गर्तादौ पतज्जन्तुं धारयति तथाऽऽचार्योऽपि भवगर्ते पतन्तं गच्छं धारयतीत्यर्थः, तथा 'खंभ' ति स्तम्भः-स्थूणा अत्र नपुंसकत्वं प्राकृतत्वादेव तत्समानः यथा स्तम्भः प्रासादाधारः स्यात् तथाऽऽचार्योऽपि गच्छप्रासादाधारः, तथा 'दिहि'त्ति दृष्टि-नेत्रं तत्समानः यथा जन्तोर्नेत्रं शुभाशुभवस्तुप्रदर्शकं भवति तथाऽऽचार्योऽपि गच्छस्य भाविशुभाशुभप्रदर्शक: स्यात्, तथा 'जाणं सुउत्तमं ति यानं-यानपात्रं सूत्तमंअतिप्रधानमच्छिद्रमित्यर्थः, तत्समानो यथाऽच्छिद्रं यानपात्रं समुद्रतीरं नयति जन्तून्, तथाऽऽचार्योऽपि गच्छं भवतीरं नयति तस्मात्प्रथमं, 'तं तु' त्ति तोरेवकारार्थत्वात् तमेवाचार्यमेव परीक्षेत गच्छपरीक्षामिच्छुस्सुधीरिति अनुष्टुप् छन्दः ||८|| एवं चात्र ग्रन्थे त्रयोऽधिकाराः सूचिताः तद्यथाआचार्यस्वरूपाधिकारः १ साधुस्वरूपाधिकारः २ साध्वीस्वरूपाधिकारश्च ३ । तत्र प्रथममाचार्यस्वरूपाधिकारं निरुपयितुकामः कैश्चिन्हैश्छद्मस्थ उन्मार्गप्रस्थितमाचार्य परीक्षेतेति प्रश्नयन्नाह
भयवं केहि लिंगेहि, सूरि उम्मग्गपट्ठियं । वियाणिज्जा छउमत्थे, मुणी तं मे निसामय ।।९।। भगवन् ! कैलिङ्गैः, सूरिमुन्मार्गप्रस्थितम् । विजानीयात् छद्मस्थः, मुने! तन्मे निशामय ॥९॥
Page #21
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
व्याख्या - हे भगवन् ! - परमैश्वर्यादिसमन्वित कैर्लिङ्गः-चिन्हैरुन्मार्गप्रस्थितं-असन्मार्गस्थितं सूरिं-आचार्य, छाद्यते केवलज्ञानं केवलदर्शनं चात्मनोऽनेनेति छद्म तत्र तिष्ठतीति छद्मस्थो, विजानीयात्-परीक्षेतेति परप्रश्ने गुरुराह-हे मुने ! यैश्चिन्हैराचार्यमुन्मार्गप्रस्थितं छद्मस्थः परीक्षेत, तत् मे-मम कथयत इति शेषः । 'निसामय' त्ति त्वं निशामया-ऽऽकर्णयेति, अनुष्टुप् छन्दः ।।९।। अथ वृत्तद्वयेन पूर्वोक्तशिष्यप्रश्नोत्तर-मेवाह
सच्छंदयारिं दुस्सीलं, आरंभे सुपवत्तयं । पीढयाइ पडिबद्धं, आउक्कायविहिंसगं ।।१०।। स्वच्छन्दचारिणं दुःशीलमारम्भेषु प्रवर्तकम् । पाठकादिप्रतिबद्धं, अप्कायविहिंसकम् ॥१०॥ मूलुत्तरगुणब्भटुं, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ।।११।। मूलोत्तरगुणभ्रष्टं, सामाचारीविराधकम् । अदत्तालोचनं नित्यं, नित्यं विकथापरायणम् ॥११॥
अनयोर्व्याख्या-स्वच्छन्देन-स्वाभिप्रायेण न तु जिनाज्ञया चरतीति स्वच्छन्दचारी तं, तथा दुष्टं शीलं-आचारो यस्य स दुःशीलस्तं, तथाऽऽरम्भाः-पृथिव्याधुद्रवणानि उपलक्षणत्वात् संरम्भसमारम्भावपि, तत्र संरम्भः-सङ्कल्पः, समारम्भस्तु-परितापकरः, उक्तञ्च-'संकप्पो संरंभो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, सुद्धनयाणं तु सव्वेसिं ||१|| तत्र स्वान्ययोः प्रवर्तकस्तं, तथा पीठकंफलकमादिशब्दात्पट्टिकादयस्तूत्र प्रतिबद्धः कारणं विनापि ऋतुबद्धकाले तत्परिभोजीत्यर्थस्तं, ऋतुबद्धकाले च पीठकादिग्रहणे महान् दोषः, उक्तं च-'जे भिक्खू उडुबद्धियं सेज्जासंथारयं परं पज्जोसवणाओ उवाइणेइ उवाइणितं वा साइज्जइ'
Page #22
--------------------------------------------------------------------------
________________
१५
गच्छाचारपइण्णयं त्ति । इति श्रीनिशीथसूत्रद्वितीयोद्देशके । अथैतच्चूर्णिः-'उडुबद्धगहितं सेज्जासंथारयं पज्जोसवणरातीओ परं उवातिणावेइ तस्स मासलहु पच्छित्तं । सेज्जासंथारविशेषज्ञापनार्थमाह-'सव्वंगिया उ सेज्जा, दोहत्थद्धं च होइ संथारो । अहसंथडा व सेज्जा, तप्पुरिसो वा समासो उ ।।१।। सव्वंगिया सेज्जा अड्डाइयहत्थो संथारो, अहवा अहासंथडा सेज्जा अचलेत्यर्थः, चलो संथारतो, अहवा तप्पुरिसो समासो कज्जति । शय्येव संस्तारकः शय्यासंस्तारकः संस्तारो दुविधो ||१|| ‘परिसाडिमपरिसाडी, दुविहो संथारओ उ नायव्वो । परिसाडी वि य दुविहो, अझुसिरझुसिरो उ नायव्वो ।।२।।' जत्थ परिभुज्जमाणे किं वि परिसडति सो परिसाडी, इतरो अपरिसाडी, सो दुविहो अझुसिरो झुसिरो य ।।२।। 'सालितणादी झुसिरो, कुसतिणयादी अझुसिरतो होति । एगंगिओ अणेगं-गिओ य दुविधो अपरिसाडी ।।३।।' सालितणादी झुसिरो कुसवप्पगतणादी अझुसिरो, जो अपरिसाडी सो दुविहो एगंगिओ अणेगंगिओ अ ।।३।। 'एगंगिओ उ दुविहो, संघातिमएयरो य नायव्वो । दोमादी नियमाओ, होति अणेगंगिआ एत्थ ।।४।।' एगंगिओ दुविहो संघातिमो य असंघातिमो य दुगाइपट्टोपच्चारेण संघातिता कपाटवत् एस संघातिमो एगं चेव पृथुफलकं असंघातिमो, दुगादिफलहा असंघातिता वंशकंबियाओ वा अणेगंगिओ ||४|| "एते सामण्णयरं, संथारुडुबद्धि गेण्हए जो उ । सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ।।५।।' एतेसिं संथारगाणमन्नतरं जो उडुबद्धे गेहति सो अतिक्कमे वट्टति, अणवत्थं करेति, मिच्छतं जणेति, आयसंजमविराहणं पावति ।।५।। इमे दोसा 'सज्जाए पलिमंथो, गवसणाणयणमप्पिणंते य । झामियहिया वखेवो, संघट्टणमादि पलिमंथो ||६||' उडुबद्धे काले निक्कारणे संथारगं गवेसमाणस्स आणेतस्स पुणो पच्चप्पिणंतस्स सज्जाए पलिमंथो भवति, अह कहवि झामिओ हिओ वा, तो संथारगसामी अणुण्णवेंतस्स सुत्तत्थेसु वक्खेवो, संसत्ते
Page #23
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं तससंघट्टणादिनिप्फण्णं संजमे पलिमंथो य, अह सामी भणेज्जा जओ जाणह तओ मे अण्णं देह, ताहे अण्णं मग्गंताणं सो चेव पलिमंथो ||६|| पायच्छित्तं दाउकामो भेदमाह-'झुसिरेय' गाहा कंठा ७ एतेसु इमं पच्छित्तं 'परिसाडिमे' गाहा । परिसाडिय अझुसिरे मासलहुं । झुसिरे पडिसाडिए १ एगंगिए संघातिमे २ असंघातिमे ३ अणेगंगिए य ४ एतेसु चउसु वि चउलहुयं । झामिते हिते वा अण्णं दवाविज्जति वहंतं साहूण दाउं अवहंतयं पवाहेज्ज ओभासिओ वा साहुअट्ठाए अहाकम्म करेति । आदिसद्दाओ कीयकडादि वक्खेवो ८ 'सुत्तादि' गाहा गतार्था, रवकेन दधिमन्थनवत् ९ | चोदक आह-'एवं सुत्तनिबंधो, निरत्थओ चोदगो उ चोदेति । जह होति सो सअत्थो, तं सुण वोच्छं समासेणं ।।१०।।' संथारग्गहणं उडुबद्धे अत्थेण निसिद्धं एवं सुत्तं निरत्ययं, जत्तो सुत्ते पज्जोसवणरातिअतिक्कमणं पडिसिद्धं, तं गहिते संभवति एवं चोदकेनोक्ते आचार्य आह-जहा सुत्तत्थो सार्थको भवति तथा ऽहं समासतो वोच्छे ।।१०।। 'सुत्तनिवाउ तणेसुं, देसगिलाणे य उत्तमढे य। चिक्खल्लपाणहरिते, फलगाणि य कारणज्जाते ।।११।।' दारगाहा ।। देसं पडुच्च तणा घेप्पेज्ज ११ 'असिवादिकारणगता, उवहीकुच्छण अजीरणभए वा । अझुसिरमसंधिबीए, एक्कमुहे भंगसोलसगं ।।१२।।' जो विसतो वरिसारत्ते पाणिएण प्लावितो सो उडुबद्ध उम्मिज्जति, जहा-सिंधुविसए ऊसरभूमी वा जहारणकंठं तं असिवादिकारणेहिं गता मा उवही कुच्छिस्सति त्ति अजीरणभया वा तणा घेप्पेज्जेत्यादि, तथा अप्कायः-सचित्तजलं तस्य विहिंसको-विराधकस्तं, तथा मूलगुणाःप्राणातिपातविरमणादयः, उत्तरगुणाः-पिण्डविशुद्ध्यादयस्तेभ्यो भ्रष्टस्तम्, तथा सामाचारी-साध्वहोरात्रक्रियारुपा सद्गच्छमर्यादा तस्या विराधकस्तं, तथा नित्यं अदत्ता-गुरुपुरतोऽप्रकटिता आलोचना-आलोचना/ पापं येन सोऽदत्तालोचनस्तं, अत्रालोचनास्वरूपं यथा-जो आलोयणारिहो सो इमो दुविहो ।
Page #24
--------------------------------------------------------------------------
________________
१७
गच्छाचारपइण्णयं 'आगम १ सुअववहारी २, आगमओ छव्विहो अ ववहारी । केवल १ मणो २ हि ३ चोद्दस ४-दस ५ नव ६ पुव्वी य णायव्वा ।।१।।' आगमववहारी १ सुयववहारी य २, तत्थ जो सो आगमववहारी सो छब्बिहो इमो-केवलणाणी १ मणपज्जवणाणी २ ओहिणाणी ३ चोद्दसपुची ४ अभिण्णदसपुव्वी ५ णवपुव्वी य ६ एए आगमववहारी पच्चक्खणाणिणो जेण जहा अइयारो कओ तं तहा अतियारं जाणंति । तं च आगमववहारिस्स आलोएज्जमाणो जदि आलोयगो पडिकुंचति ।। 'पम्हढे पडिसारणा, अपडिवज्जंतगं ण खलु सारे । जति पडिवज्जति सारे, दुविहइयारंपि पच्चक्खो ।।२।।' 'पम्हुट्टे' त्ति विस्सरिए तं पच्चक्खणाणी णाउं पडिवज्जिस्सइ त्ति ताहे भणति अमुगं ते विस्सरियं तं आलोएहि, अह जाणइ न पडिवज्जति तो ण पडिसारेइ, दुविहो अइयारो-मूलगुणाइयारो उत्तरगुणाइआरो य, एवं पच्चक्खाणाणी सम्मं आउट्टस्स देंति पच्छितं, अणाउट्टस्स ण देंति, एते पच्चक्खववहारी वुत्ता ।।२।। सेसा जे ते इमे सुयववहारी । 'कप्पपकप्पा उ सुए, आलोयाति ते उ तिक्खुत्तो । सरिसत्थे अपलिउंची विसरिसपलिउंचिअं जाणे ।।३।।' 'कप्पो त्ति दसाकप्पववहारा, ‘पकप्पो' त्ति णिसीहं, तुशब्दान्महाकप्पसुयं महाणिसीहणिसीहणिज्जुत्ती पेढियधरा य एवमादि सव्वे सुयववहारिणो ते य सुयववहारी २ एगवारालोइए पलिउंचिए अपलिउंचिए वा विसेसं ण जाणंति तेण कारणेण 'तिक्खुत्तो' त्ति णियमा तिण्णिवारे आलोयाति । एकवारा भणति ण सुट्ठ मए अवधारियं, बितियवाराए निद्दावसंगओ, ततियवाराए भणति अणुवउत्तेण किंचि णावधारियं, पुणो आलोएहि । जति तिहिं वाराहिं सरिसं चेव आलोतियं तो णायव्वं अपलिउंची, अह विसरिसं बुल्लवंतो य आलोएति, तो पलिउंचियं जाणियवं । तत्थ जो पलिउंची सो इमेण आसदिटुंतेण चोएयव्वो, दव्वाइचउब्विहपडिसेवणाए पलिउंची आगमसुअववहारिहिं भाणियव्वो, सुणेहि अज्जो ! उदाहरणं
Page #25
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१८
जहा-एक्कस्स रण्णो आसो सव्वलक्खणजुत्तो धावणपवणसमत्थो तस्स आसस्स गुणेण य अजेयो सो राया, सामंतराइणो य सव्वे अज्जावेति । ताहे सामंतरायाणो अप्पप्पणो सभासु भांति - अत्थि कोइ एयारिसो पुरिसो जो तं हरित्ता आणेति, सव्वेहिं भणियं सो पुरिसपंजरत्थो चिट्ठति गच्छति वा, णण्णो सक्कति हरिउं, एगस्स रण्णो एगेण पुरिसेण भणियं, जइ सो मारियव्वो तो मारेमि त्ति, ताहे रण्णा भणियंमा अम्हं तस्स वा भवतु वावादेहि त्ति, तत्थ गतो सो तेण य छण्णपदेसट्ठिएण डिक्करुव्वधणुहकंडस्स अंते खुद्दकंटकं लाएत्ता विद्धो आसो, तं इसियाकंडगं आहणित्ता पडियं खुद्दकी कंटको वि आससरीरमणुपविट्ठो । सो पभूयजवजोगासणं चरंतो वि तेण अव्वत्तसल्लेण वाहिज्जमाणो परिहाइउमाढत्तो । ताहे वेज्जस्स अक्खाओ, वेज्जेण दिट्ठो भणियं च णत्थि से कोति धाउविसंवादरोगो, अत्थि से कोइ अव्वत्तसल्लो, ताहे वेज्जेण जमगसमगं पुरिसेहिं कद्दमेण आलिंपाविओ, सो अ सल्लपएसो अतिउण्हत्तणओ पढमं सुक्को, तं फोडित्ता अवणीओ खुद्दकिकंटकसल्लो, सो अ पन्नत्तो सज्जो जाओ । बितिओ एवं अणुद्धियसल्लो मओ । इदाणि उवसंहारो
सो आसो अणुद्धियसल्लो वलणं न गेण्हइ असमत्यो य जुद्धे मओ य । एवं तुमंपि ससल्लो करेंतो किरियकलावं संजमवुढि ण करेसि, ण य कम्मणो जयं करेसि, अजए य कम्मणो अणेगाणि जम्मणमरणाणि पाविहिसि णो य मोक्खत्थं साहेहिसि, तम्हा सव्वं सम्मं आलोएहि त्ति ।' इति निशीथचूर्णिविंशोद्देशके, तथा 'आलोअणा सपक्खे, चउकन्ना इह छकन्नपरपक्खे । संविग्गभाविएणं, दायव्व विहीइ जं भणिअं ||१।। तथा ‘सल्लुद्धरणनिमित्तं खित्तम्मि अ सत्त जोअणसयाइं । कालेण वार वरिसा, गीअत्थगवेसणं कुज्जा ।।१।।' तथा 'आयरियाइ सगच्छे, संभोइयइयरगीअपासत्थे । सारूवीपच्छाकडदेवयपडिमाअरिहसिद्धे ।।१।।' स्वगच्छे आचार्यादौ आचार्यसमीपे आदिशब्दादुपाध्यायादीनां वा पार्श्वे
Page #26
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं आलोचनाऽऽदेया, इयमत्र भावना-प्रायश्चित्तस्थानमापन्नेन साधुना श्राद्धेन वा नियमतः प्रथमं स्वकीयानामाचार्याणां समीपे आलोचयितव्यम्, तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनः, तस्याप्यभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनो वा समीपे आलोचनाऽऽदेया । अथ स्वगच्छे पञ्चानामप्यभावस्तर्हि किं कार्यमित्याह-"संभोइय' त्ति स्वगच्छे आचार्यादीनामभावेऽन्यस्मिन् साम्भोगिके एकसामाचार्यादिवति गन्तव्यम्, तत्राप्याचार्यादिक्रमेणालोचयितव्यम् । साम्भोगिकगच्छेऽपि पञ्चानामाचार्यादीनामभावे 'इयर'त्ति इतरोऽसाम्भोगिकः संविग्न इति तस्मिन् गन्तव्यम्, तत्राप्याचार्यादिक्रमेणैवालोचयितव्यम् । संविग्नान्यसाम्भोगिकानां चाभावे 'गीय त्ति पदैकदेशे पदसमुदायोपचाराद् गीतार्थः, एतच्च विशेषणं पार्श्वस्थसारूपिकपश्चात्कृतरूपाणां त्रयाणामपि योज्यम्, ततश्चायमर्थःपार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपि गीतार्थे पार्श्वस्थेऽसति गीतार्थस्य सारूपिकस्य पार्श्वे संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः । तस्मिन्नपि गीतार्थसारूपिकेऽसति पश्चात्कृतस्य गीतार्थस्य पार्श्वे आलोचयितव्यम्, पश्चात्कृतचरणस्य-परित्यक्तचारित्रवेषस्य गृहस्थस्य पार्श्वे इति यावत् । पार्श्वस्थादीनां च मध्ये यस्य पुरत आलोचना दातुमिष्यते तमभ्युत्थाप्य तस्य पुरत आलोचयितव्यम्, अभ्युत्थापनं नाम वन्दनकप्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा अभ्युत्थिते वन्दनाप्रतीच्छनादिकं प्रतिकृताभ्युपगमे प्रतिक्रान्तो भवेत् नान्यथा, विनयमूलत्वाद्धर्मस्य । यदुक्तं-'विणओ सासणे मूलं' इत्यादि । अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युत्तिष्ठन्ति तदा पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य पुनरित्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । यदि पार्श्वस्थादिकोऽभ्युत्तिष्ठति तदा तेनान्यत्र गन्तव्यम्, येन प्रवचनलाघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो
Page #27
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
_____- २० वाहयति मासादिकमुत्कर्षतः षण्मासपर्यवसानम | अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्तं, ततस्तं तत्रैव तपो बाहयतीति । पार्श्वस्थादीनामप्यभावे यत्र कोरण्टकादौ गुणशिलादौ वा भगवान् मुनिसुव्रतस्वाम्यादिः श्रीवर्द्धमानस्वाम्यादिर्वा समवसृतस्तत्र तीर्थकरैर्गणधरैश्च बहूनां बहूनि प्रायश्चित्तानि दत्तानि तानि च दीयमानानि तत्रस्थया देवतया दृष्टानि ततस्तत्र गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यगाकम्पिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति, सा च प्रयच्छति यथार्ह प्रायश्चित्तम् । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दृष्टस्तीर्थकरस्ततः साष्टमेनाकम्पिता ब्रूते-महाविदेहे तीर्थकरमापृच्छ्य समागच्छामि, ततः सा तेनानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति, पृष्ट्वा च समागत्य साध्वादिभ्यः प्रायश्चित्तं कथयति । तासामपि देवतानामभावे अर्हत्प्रतिमानां पुरतः स्वयं प्रायश्चित्तदानपरिज्ञानकुशल आलोचयति, ततश्च स्वयमेव प्रतिपद्यते प्रायश्चित्तम् । तासामप्यभावे प्राचीनादिदिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिविद्वानालोचयति, आलोच्य च स्वयमेव प्रायश्चित्तं प्रतिपद्यते । स च तथा प्रतिपद्यमानः शुद्ध एव सूत्रोक्त विधिना प्रवृत्तेरिति श्राद्धजीतकल्पे । तथाऽयमर्थः सविस्तरः श्रीव्यवहार प्रथमोदेशकप्रान्तसूत्रवृत्तावप्यस्ति । तथा नित्यं-सदा कथा चतुर्दा शुभा, तद्विरुद्धा विकथा सप्तधा, तस्यां परायणस्तत्परस्तं, कथाविकथास्वरूपं स्थानाङ्गाद्युक्तं यथा-'चउव्विहा कहा, पं० तं० अक्खेवणी १ विक्खेवणी २ संवेयणी ३ निव्वेयणी ४ ।' व्याख्या आक्षिप्यते मोहात्तत्त्वं प्रत्याकृष्यते श्रोता ययेत्याक्षेपणी २, विक्षिप्यते कुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी २, संवेद्यते-मोक्षसुखाभिलाषी विधीयते यया सा संवेदनी ३, निर्वेद्यते-संसारनिर्विन्नो विधीयते श्रोता यया सा निर्वेदनी ४ । अथैतासां भेदा यथा-'आयारे १ ववहारे २, पन्नत्ती चेव ३
Page #28
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं दिट्ठिवाए य ४ । एसा चउदिहा खलु, कहाउ अक्खेवणी नाम ।।१।। आचारो-लोचाऽस्नानादिः १, व्यवहारः-कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः २, प्रज्ञप्तिश्चैव-संशयापन्नस्य मधुरवचनैः प्रज्ञापनं ३, दृष्टिवादश्च-श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनं ४, अन्ये त्वाहुराचारादयो ग्रन्था एव परिगृह्यन्ते आचाराद्यभिधानात्, एषा चतुर्विधा, खलुशब्दात् श्रोत्रपेक्षया आचारादिभेदानाश्रित्यानेकप्रकारा ||१|| अस्या रसमाह'विज्जाचरणं च तवो, पुरिसक्कारो य समिइगुत्तीओ | उवइस्सइ खलु जहियं, कहाइ अक्खेवणीइ रसो ।।१।।' विद्या-ज्ञानं भावतमोभेदकं, चरणं-सर्वविरतिरूपं, तपो-ऽनशनादि, पुरुषकारश्च-कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः, समितिगुप्तयः, एतदुपदिश्यते खलु यत्र क्वचिदसावुपदेशः कथाया आक्षेपण्या रसः ।।१।। विक्षेपणीमाह-सा चतुर्दा-'पुब्बिं ससमयं कहित्ता परसमयं कहेइ, ससमयगुणे दीवेइ, परसमयदोसे उवदंसेइ एसा पढमा १ । पुट्विं परसमयं कहित्ता तस्सेव दोसे उवदंसित्ता पुणो ससमयं कहेइ गुणे उवदंसेइ एसा बिइया २ । मिच्छावायं कहित्ता सम्मावायं कहेइ, परसमयं कहित्ता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावेहिं सह विरुद्धा असंता चेव विअप्पिआ ते पुग्विं कहित्ता दोसा य तेसिं भणिऊण पुणो जिणप्पणीयभावसारिसा घुणवक्खरमिव कहवि सोगणा भणिया तें कहेइ, अहवा मिच्छावाओ नत्थित्तं सम्मावाओ अत्थित्तं, तत्थ पुव्विं नाहियवाईण दिट्ठीओ कहित्ता पच्छा अत्थित्तपक्खवाईणं दिट्ठीओ कहेइ एसा तइया ३ । सम्मावायं कहित्ता मिच्छावायं कहेइ, सोवि एवं चेव नवरं पुब्बिं सोभणे कहेइ, पच्छा इयरे त्ति चउत्था । संवेअणी कहा चउव्विहा पं० तं० आयसरीरसंवेयणी १, परसरीरसं० २, इहलोयसं० ३, परलोयसं० ४ । तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हच्चयं सरीरं, एअं सुक्कसोणियमंसवसामेदमज्जट्ठिण्हारुचम्मकेसरोमन-हदंतअंतादिसंघायनिष्फण्णत्तणेण
Page #29
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
- २२ मुत्तपुरीसभायणत्तणेण य असुइ त्ति कहेमाणो सोयारस्स संवेगमुप्पाएइ एसा अत्तसरीरसंवेयणी १ । एवं परसरीरसंवेयणीइ परसरीरं एरिसं चेव असुइ, अहवा परसमयस्स सरीरं वण्णेमाणो सोयारस्स संवेगमुप्पाएइ २ । इयाणिं इह लोयसंवेयणी जहा सव्वमेव माणुसत्तणं असारमधुवं कदलीथंभसमाणं एरिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगं उप्पाएइ ३ । इयाणिं परलोयसंवेयणी जहा देवावि ईसाविसायमयकोहलोहमायाइएहिं दुक्खेहिं अभिभूया किमंगपुण तिरियनारया, एयारिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ ४ । निव्वेयणी कहा चउव्विहा पं० तं० इह लोगे दुच्चिण्णा कम्मा इह लोए चेव दुहविवागसंजुत्ता भवंति, जहा-चोराणं पारदारियाणं एवमाई एसा पढमा निव्वेयणी १ । इह लोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति जहा-नेरइयाणं अन्नंमि भवे कम्मं कयं निरयभवे फलं देइ बिइया निव्वेयणी २ । परलोए दुच्चिण्णा कम्मा इह लोए दुहविवागसंजुत्ता भवंति, जहा-बालपभिइमेव अंतकुलेसु उप्पन्ना खयकोट्ठाइएहिं रोगेहिं दारिदेण य अभिभूया दीसंति तइया निव्वेयणी ३ । परलोए दुच्चिण्णा कम्मा परलोए चेव दुहसंविनागसंजुत्ता भवंति, जहा-पुलिं दुच्चिन्नेहिं कम्मेहिं जीवा संडासतुंडेहिं पक्खीहिं उविज्जंति, तओ ते नरयपाउग्गाणि कम्माणि असंपुण्णाणि तीए जाईए पूरिति पूरेऊण नरयभवे जंति चउत्था निव्वेयणी ४ । एवं इह लोगो वा परलोगो वा पन्नवयं पडुच्च भवइ, तत्थ पन्नवयस्स मणुस्सभवो इह लोगो अवसेसाओ तिन्निवि गईओ परलोगो ४ । तथा 'एया चेव कहाओ, पन्नवगपरूवगं समासज्ज । अकहा १, कहा च २, विकहा ३, हविज्ज पुरिसंतरं पप्प ।।१।।' अकथा १, कथा २, विकथानां ३ स्वरूपं यथा-'मिच्छत्तं वेयंतो, अन्नाणी जं कहं परिकहेइ । लिंगत्थो व गिही वा, सा अकहा देसिया समए ।।२।।' मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकैन यां काञ्चिदज्ञानी कथां कथयति, अज्ञानित्वं चास्य
Page #30
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं मिथ्यादृष्टित्वादेव, किंविशिष्टोऽसावित्याह लिङ्गस्थो वा द्रव्यप्रव्रजितोऽङ्गारमर्द कादिर्गृही वा कश्चित्, सा एवमकथा देशिता समये, विशिष्टकथाफलाभावात् ।।२।। 'तवसंजमगुणधारी, जं चरणरया कहंति सब्भावं । सव्वजगज्जीवहियं, सा उ कहा देसिया समए ।।३।। तपःसंयमगुणधारिणो यच्चरणरता नत्वन्यत्र निदानादिना कथयन्ति सद्भावंपरमार्थं सर्वजगज्जीवहितं न तु व्यवहारतः कतिपयसत्वहितं सैव कथा देशिता समये निर्जराख्यफलसाधनात् ।।३।। 'जो संजओ पमत्तो, रागद्दोसवसगो परिकहेइ । सा उ विकहा पवयणे, पन्नत्ता धीरपुरिसेहि ।।४।।' यः संयतः प्रमत्तः कषायादिना प्रमादेन रागद्वेषवशगतः सन् न तु मध्यस्था परिकथयति किञ्चित्, सा तु विकथा प्रवचने प्रज्ञप्ता धीरपुरुषैः, तथाविधपरिणामनिबन्धनत्वात् कर्तृश्रोत्रोरिति, श्रोतृपरिणामभेदे तु तं प्रति कथान्तरमेव । एवं सर्वत्र भावना कार्या इति । गाथाचतुष्कं श्रीदशवैकालिकनियुक्तिगतम् । अथ पूर्वोक्तविकथास्वरूपमाह-'विकहा सत्तहा, पं० तं० इत्थिकहा १ भत्तकहा २ देसकहा ३ रायकहा ४ मिउकालुणिया ५ दंसणभेइणी ६ चरित्तभेइणी ७ ।।' व्याख्या-इत्थीणं कहा इत्थिकहा, पसंसानिंदासरूवा जहा-‘सा तणुयतणू सुभगा, सोममुही पउमपत्तनयणिल्ला । गुरुयनियंबा उन्नय-पओहरा ललियगयगमणा ||१|| तहा 'करहगई कागसरा य, दुब्भगा लंबजठरपिंगच्छी । दुस्सीला दुब्भासा, धिद्धी को नियइ तीइ मुहं ।।१।।' अस्यां चात्मपरमोहोद्दीरणोड्डाहस्वाध्यायसंयमयोगपरिहाणि ब्रह्मव्रतागुप्तिप्रसङ्गादयो दोषा भवेयुः १ । भत्तकहा जहा-'घयखंड जुयं खीरस्स, भोयणं अमियमहह मणुयाणं । कयसालिदालिअसणं, वंजणपक्वन्नघयसारं ||१||' अस्यां चाहारगृद्धिलोकापवादरसनेन्द्रियाजयषड्जीवनिकायवधानुमोदनादयो दोषा भवन्ति २ । देसकहा जहा-'रम्यो मालवकः सुधान्यजनकः काञ्च्यास्तु किं वर्ण्यते, दुर्गा गूर्जरभूमिरुद्भटभटा लाटाः किराटोपमाः | काश्मीरे वरमुख्यता
Page #31
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ २४ सुखनिधौ स्वर्गोपमाः कुन्तला, वा दुर्जनसङ्गवच्छुभधिया देशी कथैवंविधा ।।१।। एतस्यां च रागद्वेषोत्पत्तिस्वपक्षपरपक्षाधिकरणादयो दोषाः प्रादुःष्यन्ति ३ | राजकथा यथा - 'राजाऽयं रिपुवारदारणसहः क्षेमङ्करश्चौरहा, युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्य तेनाथवा । दुष्टोऽयं म्रियतां करोंतु सुचिरं राज्यं ममाप्यायुषा, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा हीयताम् ।।१।।' अस्यां च चौरहेरिकादिशंकाकौतुकनिदानादयो दोषाः स्युः ||४|| 'मिउकालुणिय' त्ति श्रोतृहृदयमार्दवजननान्मृद्धी साचासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकारुणिकी यथा-'हा पुत्त पुत्त हा वच्छ, वच्छ मुक्वा सि कहमणाहा हं । एवं कलुणपलावा, जलंतजलणेऽज्ज सा पडिया ।।५।।' दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकप्रसंसारूपा यथा-'सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिर्दृष्टं, श्रोतव्यं बौद्धशासनम् ।।६।।' चारित्तभेइणी जीसे कहाइ पडिवन्नवयस्स वा उवट्ठियस्स वा दिक्खाए चारित्तं पइभेओ भवइ जहा - 'केवलिमणोहिचोद्दस-दस नवपुत्वीहिं संपयं रहिए | सुद्धमसुद्धं चरणं, को जाणइ तस्स भावं वा ।।१।।' अन्नं च 'जह मंचाओ पडियस्स, देहपीडा सुथोविया होइ । गिरिसिहराओ महती, तहणंतभवो तओ भट्ठा ।।१।।' तहा 'काले पमायबहुले, दंसणनाणेहिं वट्टए तित्थं । वुच्छिन्नं च चरित्तं, तो गिहिधम्मो वरं काउं ।।१।।' एवं च 'इत्थिकहमाइआओ, बहुरूवाओ कुणंति विकहाओ । रागद्दोसेहिं मुहा-ऽइकम्मबंधं कुणइ मूढो ।।१।।' अहवा विविहरूवा परपरिवाइयाण कहा विकहेति हे इन्द्रभूते ! एवंविधं सूरिमुन्मार्गगामिनं जानीहीति शेषः । इमे अनुष्टुब्बिषमाक्षरेति गाथाछन्दसी ।।१०।।११।। पूर्वगाथायामदत्तालोचनत्वमधमाचार्यस्य चिन्हमुक्तमतो गुणवताऽऽप्याचार्येण परसाक्षिकी विशोधिः कर्त्तव्येत्याह
छत्तीसगुणसमण्णा-गएण तेणवि अवस्स कायव्वा । परसक्खिया विसोही, सुहृवि ववहारकुसलेण ।।१२।।
Page #32
--------------------------------------------------------------------------
________________
२५
गच्छाचारपइण्णयं षट्त्रिंशद्गुणसमन्वागतेन तेनापि अवश्यं कर्तव्या। परसाक्षिका विशोधिः सुष्ट्वपि व्यवहारकुशलेन ॥१२॥
व्याख्या-षट्त्रिंशत् ये गुणाः सूरिगुणा आर्यदेशोत्पन्नत्वादयः 'देस १, कुल २, जाति ३, रूवी ४, संघयणी ५, धिइजुओ ६, अणासंसी ७ । अविकत्थणो ८, अमाई ९, थिरपरिवाडी १० गहिअवक्को ११ ।।१।। जिअपरिसो १२ जिअनिद्दो १३, मज्झत्यो १४ देस १५ काल १६ भावन्नू १७ । आसन्नलद्धपइभो १८, नाणाविहदेसभासन्नू १९ ।।२।। पंचविहे आयारे २४ जुत्तो, सुत्तत्थतदुभयविहिन्नू । आहरण २६ हेउ २७ उवणय २८-नयनिउणो गाहणाकुसलो ३० ।।३।। ससमयपरसमयविऊ ३१, गंभीरो ३२ दित्तिमं ३३ सिवो ३४ सोमो ३५ । गुणसयकलिओ ३६ जुग्गो, पवयणसारं परिकहेउं ।।४।।' इति गाथा चतुष्टयोक्तस्तत्र आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् १, पैतृकं कुलं सुकुलोद्भवो यथोत्क्षिप्तभारोद्वहने न श्राम्यति २, मातृकी जातिस्तत्सम्पन्नो विनयान्वितः स्यात् ३, रूपवान् आदेयवाक्यः स्यादाकृतौ गुणा वसन्तीति ४, संहननयुक्तो व्याख्यानादिषु न श्राम्यति ५, धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वर्थेषु न श्रमं याति ६, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकाङ्क्षति ७, अविकत्थनो न बहुभाषी स्यात् ८, अमायी-त्यक्तशाठ्यः ९, स्थिरपरिपाटिः तस्य हि सूत्रमर्थश्च न गलति १०, गृहीतवाक्यः सर्वत्रास्खलिताज्ञः स्यात् ११, जितपर्षत् राजादिसदसि न क्षोभमुपयाति १२, जितनिद्रोऽल्पनिद्रः १३, मध्यस्थः-सर्वशिष्येषु समचित्तो १४, देशकालभावज्ञः सुखेन विहरति १५, १६, १७, आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदानसमर्थः १८, नानाविधदेशभाषाज्ञानादेशजविनेयान् सुखेन शास्त्राणि ग्राहयति १९, पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् २४, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपकः तस्या २५, आहरणं-दृष्टान्तः २६, हेतुर्द्विधाकारको ज्ञापकश्च, तत्र कारको यथा-घटस्य कर्त्ता कुम्भकारः, ज्ञापको यथा-तमसि
Page #33
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२६ घटादीनामभिव्यञ्जकः प्रदीपः २७, उपनय-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं-निमित्तं २८, नया नैगमादयस्तेषु निपुणः २९, स हि श्रोतारमपेक्ष्य तत् प्रतिपत्त्यनुरोधतः क्वचित् दृष्टान्तोपन्यासं २६, क्वचिद्धेतूपन्यासं विदधाति २७, क्वचित् अधिकृतमर्थमुपसंहरति २८, नयप्रस्तावे नयानवतारयति २९ ग्राहणाकुशलःप्रतिपादनशक्तियुक्तः ३०, स्वसमयं परसमयं च वेत्ति परेणाक्षिप्त उभयं निर्वाहयति ३१, गम्भीरो-ऽतुच्छस्वभावः ३२, दीप्तिमान् परवादिनामक्षोभ्यः ३३, शिवो-मारिरोगाद्युपद्रवविघातकृत् ३४, सौम्यः-शान्तदृष्टितया प्रीत्युत्पादकः ३५, गुणशतकलितः-औदार्यस्थैर्याद्यनेकगुणोपेतः ३६ तैः समन्वागतेन-संयुक्तेन तेनापि-सूरिणाऽपि अन्य आस्तामवश्यं-निश्चयेन कर्तव्या, अनुस्वारलोपः प्राकृतत्वात् परसाक्षिकीका विशेषेण शोधिर्विशोधिनिजपापप्रकटनमित्यर्थः । किं विशिष्टेन सूरिणा सुष्ट्वतिशयेन व्यवहरणं व्यवहारः पञ्चविधः, तत्र कुशलो-निपुणस्तेन । व्यवहारस्वरूपं यथा 'आगम १, सुय २, आणा ३, धारणा य ४, जीयं च होइ ववहारो | केवलिमणोहिचोद्दस-दसनवपुची अ पढमत्थो १ ।।१|| आयारपकप्पाई, सेसं सव्वं सुयं विणिद्दिष्टुं २ । देसंतरट्ठियाणं, गूढपयालोयणा आणा ३ ||२|| गीयत्थाओ पुस्विं, अवधारइ धारणा तहिं दिते ४ । पायच्छित्तं जीयं, जीयं वा जं जहिं गच्छे ५ ।।३।। अपिशब्दादनेकभव्यानां विधिना दत्ताऽऽलोचनेनापि इति गाथाच्छन्दः ।।१२।। केन दृष्टान्तेनाऽऽलोचनां गृण्हातीत्याह
जह सुकुसलो वि विज्जो, अण्णस्स कहेइ अत्तणो वाहिं । विज्जुवएसं सुच्चा, पच्छा सो कम्ममायरइ ।।१३।। यथा सुकुशलोऽपि वैद्योऽन्यस्य कथयति आत्मनो व्याधिम् । वैद्योपदेशं श्रुत्वा, पश्चात् स कर्म आचरति ॥१३।।
Page #34
--------------------------------------------------------------------------
________________
२७
गच्छाचारपइण्णयं ____ व्याख्या-यथा सुष्टु कुशलोऽपि-भिषक्शास्त्रे निपुणोऽपि अपिशब्दाद्वयःप्राप्तोऽपि वैद्यः-चिकित्साकर्ता आत्मनः-स्वस्य व्याधि-रोगोत्पत्तिमन्यस्य वैद्यस्य कथयति-यथास्थितं निरूपयति वैद्योपदेशं-वैद्यनिरूपितं श्रुत्वाऽऽकर्ण्य पश्चात् स वैद्यस्त वैद्योक्तं कर्मप्रतीकाररूपमाचरति-करोतीत्यर्थः । एवमालोचकः सूरिरपि अन्यपार्श्वे पापं प्रकाशयति । तदर्पितं च तपो यथाविधि प्रतिपद्यते इति । गाथाछन्दः ।।१३।। पुनः सद्गुरूस्वरूपं दर्शयति
देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई ।।१४।। देशं क्षेत्रं तु ज्ञात्वा वस्त्रं पात्रं उपाश्रयं ।
संगृह्णीत साधुवर्गं च, सूत्रार्थं च निभालयति ॥१४॥ __ व्याख्या-आचार्यों देशं मालवकादिकं, क्षेत्रं रूक्षारूक्षभाविताभावितादिरूपं, तु शब्दाद् ग्लानादियोग्यं द्रव्यं, दुर्भिक्षादिकालं, दातृपरिणामादिरूपं भावं च ज्ञात्वा वस्त्रं-चीवरं, पात्रं-पतद्ग्रहादि, उपाश्रयंमुनियोग्यालयं, सगृहीत, कोऽर्थ आचार्यः क्षेत्रादिकारणं ज्ञात्वा वस्त्रादिकं मेलयित्वा प्रायो गृहस्थानामदर्शयन् स्वपार्श्वे एव संरक्षेत्, न तु यथाकथञ्चिदित्यर्थः । यदुक्तं स्थानाङ्गसप्तमस्थाने 'आयरियउवज्झायाणं गणंसि सत्तसंगहठाणा पं० तं० आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, आयरियउवज्झाए गणंसि अहाराइणिआए कितिकम्मं वेणइअं सम्मं पउंजित्ता भवइ २, आयरियउवज्झाए गणंसि जे सुअपज्जवजाए धारेति ते काले काले सम्मं अणुप्पवाएत्ता भवइ ३, आयरियउवज्झाए गणंसि गिलाणसेहे वेआवच्चं अब्मुट्टित्ता भवति ४, आयरियउवज्झाए-गणंसि आपुच्छित्तचारी आविहवइ णो अणापुच्छित्तचारी ५, आयरियउवज्झाए गणंसि अणुप्पन्नाइं उवगरणाई सम्मं उप्पाएत्ता
Page #35
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२८ भवइ ६, आयरियउवज्झाए गणंसि पुव्वुप्पण्णाई उवगरणाइं सम्म सारक्खित्ता संगोवित्ता भवति ७ ।' अस्य किञ्चिद्व्याख्या यथा-सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि-हेतवः, आज्ञा-साधो ! भवतेदं विधेयमित्येवंरूपामादिष्टि, धारणां-न विधेयमिदमित्येवंरूपां सम्मं औचित्येन १, 'अहा'० यथाज्येष्ठं कृतिकर्म वैनयिकं च २, 'जे'त्ति यानि श्रुतपर्यवजातानि सूत्रार्थप्रकारान् 'ते'त्ति तानि 'काले काले' यथावसरं 'अणुप्पवाएत्ता' अनुप्रवाचयिता पाठयतीत्यर्थः ३, अभ्युत्थाता-अभ्युपगंता भवंति ४, आपृच्छ्य चरति क्षेत्रान्तरसङ्क्रमं करोति ५, 'अणुप्पन्नाइं' अनुत्पन्नान्यलब्धानि ६, 'सारक्खित्ता' संरक्षयितोपायेन चौरादिभ्यः 'संगोवित्ता' सङ्गोपयिताऽल्पसागारिककरणेन मलिनता रक्षणेन चेति ७ । वस्त्रस्वरूपं किञ्चिद् यथा-इह यद्वस्त्रं प्रथमं लभ्यमानं भवति, तस्य प्रथमतस्त्रयो भागाः कल्प्यन्ते, भूयोऽप्येकैको भागस्त्रिधा विभज्यते, एवं नवभागीकृते वस्त्रे ये चत्वारः कोणकास्ते देवसम्बन्धिनो भागाः, यौ द्वावञ्चलमध्यभागौ तौ मनुष्यसम्बन्धिनौ, यौ च द्वौ भागौ कर्णपट्टिकामध्यलक्षणौ तावसुरसम्बन्धिनौ, सर्वमध्यगतः पुनरेको भागो राक्षससक्तः | यदुक्तं-'चउरो दिव्विआ भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ||१।। एतेषु च नवसु भागेषु अञ्जनखञ्जनकर्दमैः खरण्टितेषु मूषककंसारिकादिभिर्भक्षितेषु अग्निना दग्धेषु तुन्नितेषु रजककुट्टनेन पतितच्छिद्रेषु जीर्णेषु कुत्सितवर्णान्तरसंयुक्तेषु वा फलमिदमवबोद्धव्यम्, 'दिव्वेसु उत्तमो लाभो, मणुस्सेसु अ मज्झिमो । असुरेसु अ गेलन्नं, मज्झे मरणमाइसे ।।१।।' ततो यौ द्वावसुरौ भागौ यश्चैको राक्षसो भागः एतेषु त्रिषु भागेषु यद्वस्त्रमञ्जनादिभिर्दूषितं भवति, तस्मिन् वस्त्रे गृह्यमाणे गुरुकाश्चत्वारो भवन्ति, आत्मविराधनासद्भावात्, आज्ञा च भगवतां विराधिता भवति, अतो यद्वस्त्रं निर्दोषं लक्षणोपेतं च स्यात् तत्साधुभिः संयमनिर्वाहनिमित्तं
Page #36
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय
देव
मनुष्य
असुर देव
राक्षस मनुष्य । असुर । देव
देव
ग्राह्यम्, न पुनः कृत्स्नं वस्त्रं । तच्च चतुर्धा, द्रव्यकृत्स्नं क्षेत्रकृत्स्नं कालकृत्स्नं भावकृत्स्नं च । तत्र यत् सदृशं प्रमाणातिरिक्तं वा वस्त्रं तद्रव्यकृत्स्नं, यद्वस्त्रं यत्र क्षेत्रे दुर्लभं बहुमूल्यं वा तत्तत्र क्षेत्रकृत्स्नं, यद्वस्त्रं यस्मिन् कालेऽर्घितं दुर्लभं वा तत्तस्मिन् काले कालकृत्स्नं, यथा ग्रीष्मे काषायवस्त्रं, शिशिरे प्रावारादि, वर्षासु कुंकमादिखचितं, भावकृत्स्नं द्विधा, वर्णतो मूल्यतश्च, वर्णतः पञ्चविधं वर्णाढ्यं यथा-कृष्णं मयूरग्रीवासन्निभं, नीलं शुकपिच्छसन्निभं, रक्तं इन्द्रगोपकसन्निभं, पीतं सुवर्णच्छविसन्निभं, शुक्लं शवेन्दुसन्निभं, तदेवंविधं वर्णकृत्स्नं । द्रव्यादिकृत्स्ने वर्णकृत्स्ने चोत्कृष्टे चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकं | मूल्यकृत्स्नं पुनस्त्रिविधं जघन्यं मध्यममुत्कृष्टं च । तत्र यस्याष्टादशरूपका मूल्यं तज्जघन्यं, लक्षरूपकमूल्यमुत्कृष्टं, शेषं मध्यमं । रूपकप्रमाणं चेदम्-द्वीपसत्करूपकद्विकेनोत्तरापथरूपक एकः स्यात्, तद्द्वयेन चैकः पाटलिपुत्रीयो रूपकः, अथवा दक्षिणापथरूपकद्वयेन कांचिपुरीयरूपकः एकः स्यात्, तद्वयेन च पाटलिपुत्रीय एकः रूपकोऽत्रावगन्तव्यः । १८ रूपकमूल्ये वस्त्रे लघुमासः, २० रूपके चतुर्लघु, १०० रूपके चतुर्गुरू, २५० रूपके षड्लघु, ५०० रूपके षड्गुरुः, सहस्ररूपके छेदः, दशसहस्ररूपके मूलं, पञ्चाशत्सहस्ररूपकमूल्येऽनवस्थाप्यम्, लक्षरूपकमूल्ये पाराञ्चिकम् । कृत्स्नवस्त्रबहुमूल्यपात्रग्रहणे च चौराद्यनर्थः । इत्थ दिटुंतो-एगो राया आयरियाण उवसमइ, सो सव्वं गच्छं कंबलरयणेहिं पाडिलाभिउं उवट्ठिओ, आयरिएहिं निसिद्धो न वट्टइ त्ति, अतिनिबंधेणं एगं गहिअं, भण्णइ पाउएणं हट्टमग्गेणं गच्छह,
Page #37
--------------------------------------------------------------------------
________________
3o
गच्छाचारपइण्णय तहा कयं तेणगेण दिट्ठा, रातिं आगंतुं तेणगेण भणिअं-जइ न देह वत्थं रायदिन्नं तो भे सिरच्छेअं करेमि, आयरिएहिं भणिअं-खंडिअं दंसेह, दंसिअं, रुट्ठो भणेति, सिव्विउं देह अन्नहा भे मारेमि, तं च सिव्विउं दिण्णं, एवमनेके दोषाः स्वयं ज्ञेयाः । इतिश्री सोमप्रभसूरिविरचितयतिजितकल्पनामक़प्रकरणश्रीसाधु-रत्नसूरिकृतवृत्तौ । अथ गच्छवासी साधुर्वस्त्रं कथं मार्गयति ? केन वा विधिना ? उच्यते यद्यस्य साधोः कल्पादिकं वस्त्रं नास्ति स तत्प्रवर्तिनः कथयति यथा ममामुकं वस्त्रं नास्ति, प्रवर्त्यपि आचार्यस्य कथयति अमुकस्य साधोरमुकं वस्त्रं नास्ति, गच्छे चाभिग्रहिका भवन्ति, अस्माभिर्वस्त्राणि पात्राणि वा आनेतव्यानि | अन्यदपि वा येन केनचित्साधुना प्रयोजनं तदा आचार्यस्तेषां निवेदयतियथा आर्या अमुकं वस्त्रं नास्ति । अथ न सन्त्याभिग्रहिकास्तदा स एव साधुर्मण्यते त्वमात्मना वस्त्रमुत्पादय । अथ स उत्पादयितुमशक्तः ततो योऽन्यः शक्तस्तमाचार्यो व्यापारयति यथा-अमुकं वस्त्रं मार्गयेति । य आभिग्रहिको यो वा व्यापारितस्तौ केन विधिनोत्पादयतः ? उच्यते सूत्रपौरुषीमर्थपौरुषी च कृत्वा भिक्षामेव हिण्डमानावुत्पादयतः, यदि भिक्षां हिण्डमानौ न लभेते तदाऽर्थपौरुष्यामपि मार्गयतः, तथाऽप्यलामे सूत्रपौरुष्यामपि सूत्रं वर्जयित्वा मार्गयतः, यद्येवमपि न लभ्यते तदैकैकं सङ्घाटकं आचार्यो व्यापारयति, आर्या ! यूयं भिक्षामेव हिण्डमाना वस्त्राणां योगं कुर्यास्तदा तेऽपि मार्गयन्ति, तथाऽप्यलभ्यमाने बहूनि वा वस्त्राणि उत्पादयितव्यानि, वृन्दसाध्यानि च कार्याणीति कृत्वा पिण्डकेन सर्वेऽप्युत्तिष्ठन्ति आचार्य मुक्त्वा, यद्याचार्यः स्वयं हिण्डते तदा चतुर्गुरुका अन्ये च बहवो दोषाः । ये चाचार्यव्यतिरिक्तास्ते पुनः सर्वे गीतार्थाः, अथवा अर्ध्या गीतार्या अर्द्धा अगीतार्थाः, अथवा एकोगीतार्थः शेषाः सर्वेऽगीतार्थाः, अथवा आचार्य मुक्त्वा शेषाः सर्वेऽप्यगीतार्थाः, तदा यस्तेषामगीतार्थानां मध्ये वाग्मी लब्धिसम्पन्नश्च तस्याचार्यो वस्त्रैषणा
Page #38
--------------------------------------------------------------------------
________________
___ गच्छाचारपइण्णयं मुत्सर्गापवादाभ्यां कथयति । इत्यादि वस्त्रोत्पादनविधिः सविस्तर श्रीनिशीथपञ्चदशोद्देशकचूर्णितोऽवसेयः । तथा वर्षाकाले यत्र क्षेत्रे चातुर्मासकं स्थितास्तत्पूर्तावपि तत्राऽन्यत्रापि च संविग्नक्षेत्रे सक्रोशयोजनप्रमाणे कारणं विना मासद्वयं यावन्नोपकरणग्रहणं कुर्युः, पार्श्वस्थादिक्षेत्रे तु मासद्वयमध्येऽप्युपकरणग्रहणे न दोषः, ऋतुबद्धकाले च यत्र मासकल्पं स्थितास्तत्राप्युत्कर्षतः कारणं विना मासद्वयं परिहृत्योपकरणग्रहणं कुर्युः । एतदपि विस्तरतो निशीथदशमोद्देशक चूर्णितो निर्णेयम् । 'तथा जे भिक्खू वत्थस्स एगं पडिआणिअं देइ, देंतं वा साइज्जइ' यो वस्त्रस्य एकं थिग्गलं ददाति ददतं वा स्वादयति-अनुमोदयति तस्य दोषाः । द्वौ कल्पौ सौत्रिकौ एकः और्णिको ग्राह्यः । वर्षाकालं विना और्णिकः एकको न व्यापार्यः, मध्ये सौत्रिको बहिरौर्णिक इति विधिपरिभोगः । और्णिके शरीरे लग्ने षट्पदिकादिजन्तुसंसक्त्यादिदोषाः स्युः । जे भिक्खू वत्थस्स परं तिण्हं पडिआणिआणं देइ देंतं वा साइज्जइ ।' यः कारणे त्रयाणां थिग्गलानां परतश्चतुर्थं थिग्गलं ददाति तस्य प्रायश्रित्तं । 'जे भिक्खू अविहीए वत्थं सिव्वइ, सिव्वंतं वा साइज्जइ' अविधिसीवनं यथा गृहस्थानां पार्श्वद्वय मीलनेन सीवनं तथा न सीव्येत् । 'जे भिक्खू वत्थस्स एगं फालिअगंठिअं करेइ, करेंतं वा साइज्जइ' पाटितवस्त्रस्योभयोरञ्चलयोर्मीलनेन ग्रन्थिं ददाति अधिकं मा पाटयत्विति । 'जे भिक्खू वत्थस्स परं तिण्हं फालिअगंठियाणं करेइ, करेंतं वा साइज्जइ' वस्त्रे ग्रन्थिस्तावदुत्सर्गतो न कार्यः, यदि च वस्त्रस्यालाभे ग्रन्थिं करोति, तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थिं न कुर्यात् । 'जे भिक्खू वत्थं अविहीए गंठेइ, गंठेतं वा साइज्जइ' | सुगमम् । 'जे भिक्खू वत्थं अतज्जाएण गंठेइ ।' योऽतज्जातीयेन वस्त्रेण ग्रन्थिं कुर्यात्, श्वेतवस्त्रं रक्तादिना न सीव्यम्-न योज्यम्, यो योजयति अतज्जातीयेन सीव्यति च तस्य दोषाः । 'जे भिक्खू अइरेगं वत्थं गवेसइ, गवसंतं वा साइज्जइ । जे भिक्खू
Page #39
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
३२ अइरेगगहिअं वत्थं परेण दिवड्डाओ मासाओ धरेइ, धरेंतं वा साइज्जइ।' योऽधिकं वस्त्रं गृहीत्वा सार्द्धमासात्परतो धारयेत्, तस्याज्ञादि दोषाः मासगुरुप्रायश्चित्तं च । इति निशीथसूत्रप्रथमोद्देशके । अथ पात्रम्, तत्र एकादित्रिपर्यन्तकार्षापणमूल्ये पात्रे गृह्यमाणे लघुमासः, चतुराद्यष्टादशपर्यन्तकार्षापणमूल्ये गुरुमासः, अग्रतो मूल्यवृद्धौ प्रायश्चित्तवृद्धिर्वस्त्रवत्पात्रेऽप्यवसेया । तथा-'तुंबयदारुअमट्टिअ-पायं उक्कोसमज्झिमजहन्नं।
उप्परिवाडी गहणे, चाउम्मासा भवे लहुगा ।।१।।' पात्रं त्रिविधम्तुम्बकमयं दारुमयं मृत्तिकामयं । एकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यं, उत्कृष्टं पतद्ग्रहः, मध्यमं मात्रकं, जघन्यं टोप्परिकादि । एकैकं पुनस्त्रिधा यथाकृतमल्पपरिकर्म बहुपरिकर्म च । तत्र यथाकृतं यत्पूर्वमेव कृतमुखं कृतलेपं तादृशं कुत्रिकापणे लभ्यते, निन्हवो वा, प्रतिमाप्रतिनिवृत्तः श्रममोपासको वा तादृशं ददाति । अर्धाङ्गुलं यावद्यच्छेद्यं स्यात् तदल्पपरिकर्म । यद मुलात्परतः छेद्यं भवति तद्बहुपरिकर्म । एतेषां पात्राणामुत्परिपाट्या विपर्यासेन ग्रहणे चत्वारो मासाः लघुका भवन्ति, उपलक्षणत्वाल्लघुमासरात्रिंदिवसपञ्चकेऽपि । इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगं त्रिःपर्यटन रूपं अकृत्वाऽल्पपरिकर्म उत्कृष्टमेव गृह्णाति चतुर्लघु । बहुपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु । यदा यथाकृतं योगे कृतेऽपि न लभ्यते, तदाऽल्परिकर्म गवेषणीयम्, तस्योत्पादनाय निर्गतः प्रथमत एव बहुपरिकर्म गृह्णाति चतुर्लघु । इति त्रीणि चतुर्लघुकानि । एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि । जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिंदिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तं तथोत्कृष्टादीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तम् । तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृह्णाति मासिकं, जघन्यं टोप्परिकादि
Page #40
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं गृह्णाति पञ्चकम् । मध्यमस्य निर्गतः उत्कृष्टं गृह्णाति चतुर्लघु, जघन्यं गृह्णाति पञ्चकं | जघन्यस्य निर्गतः उत्कृष्टं गृह्णाति चतुर्लघु, मध्यमं गृह्णाति मासिकं । इत्यादि यतिजीतकल्पनामकप्रकरणवृत्तौ ।। अथ किंचिन्निशीथसूत्रोक्तं-यथा 'जे भिक्खू पायस्स एगं तुडिअं तड्डेइ, तद्दुतं वा साइज्जइ ।' 'तुडिअं' ति थिग्गलं । 'तड्डेइ' ददाति । 'जे भिक्खू पायस्स परं तिण्हं तुडिआणं तड्डेइ, तडेतं वा साइज्जइ ।' यस्त्रयाणां थिग्गलानां परतश्चतुर्थ थिग्गलं ददाति, तस्याज्ञादयो दोषाः । कोऽर्थः-पूर्वं तावत्परिकर्मणा वर्जितं पात्रं ग्राह्यम्, तदभावे सपरिकर्म, तत्र कारणे थिग्गलं दातव्यम् । अस्थिरं दुर्बलं (यत्) पात्रम्, तत्र भैक्ष्ये गृहीते पात्रं भज्यते, प्रातिहारिकं वा पात्रं धनिकोऽसमयेऽप्युद्दालयति, अथवा यत्पात्रं सत्तायां भवति तल्लघु, यत्र देशे तुम्बकादि पात्राणि लभ्यन्ते तत्र मार्गादिभयात् गमनं दुष्करम्, एवं प्रकारैः कारणैः पात्रे थिग्गलमेकं वे त्रीणि वा दद्यात्, परं चतुर्थस्य दाने आज्ञादिदोषाः । पात्रस्य थिग्गले बन्धविधिमाह-'जे भिक्खू पायं अविहीए बंधइ, बंधेतं वा साइज्जइ । जे भिक्खू एगेणं बंधेणं बंधइ, बंधेतं वा साइज्जइ । जे भिक्खू पायं परं तिण्हं बंधाणं बंधइ, बंधेत वा साइज्जइ ।' एषां समुदायार्थःस्वस्तिकबन्धः स्तेनबन्धश्चाविधिबन्धः । मुद्रिकासंस्थानो बन्धो नौसंस्थानो बन्धश्च विधिबन्धः । विधिना बन्धनीयम् । उत्सर्गतस्तु बन्धरहितं पात्रं ग्राह्यम्, तदभावे एको बन्धः कार्यः, तस्याप्यभावे द्वौ बन्धौ भवतः तादृक् पात्रं ग्राह्यम्, तस्याप्यभावे त्रिबन्धं ग्राह्यम्, चतुर्थो बन्धो न कार्यः । 'जे भिक्खू अइरेगबंधणं पायं दिवड्ढाओ मासाओ परेण धरइ, धरेंतं वा साइज्जइ ।' अस्यार्थः-यो बन्धत्रयातिरिक्तबन्धनं पात्रं सार्धमासात्परतो धारयति तस्याज्ञादिदोषाः । अतिरिक्तबन्धनं पद्मोत्पलनाभियुक्तं च पात्रमपलक्षणत्वान्न धारणीयम् । तस्मिन् धृते शेषोपकरणविनाशः, ज्ञानादिविराधना, शरीरस्य पीडा, भैक्ष्यं न लभ्यते, इत्यादि
Page #41
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय संयमात्मविराधनासद्भावात्सुलक्षणं पात्रं समचतुरस्रं वृत्तं वा यद्भूमौ मुक्तं स्थिरं तिष्ठति तद् ग्राह्यम् । अत्र वस्त्रस्य पात्रस्य च गणनाप्रमाणं प्रमाणप्रमाणं च श्रीनिशीथसूत्रषोडशोद्देशकचूर्णितः श्रीबृहत्कल्पतृतीयोद्देशकवृत्तितश्च सविस्तरमवसेयम्, विस्तरभयान्नेह लिखितमिति । अथ वसतिसङ्ग्रहो यथा-यदा वसतिः सङ्कीर्णा मुनयस्तु प्रचुरास्तदा एकद्व्याद्यास्ताः प्रतिलेखनीयाः, चतुर्मासकेऽपि वसतित्रयं प्रतिलेखनीयम् । अथ प्रसङ्गतो वसतिस्वरूपं किञ्चिल्लिख्यते-'मूलुत्तरगुणसुद्धं, थीपसुपंडगविवज्जियं वसहिं । सेवेज्ज सव्वकालं, विवज्जए हुति दोसाओ ||१|| तत्र मूलगुणैरशुद्धा वसतिर्यथा-'पट्टीवंसो १ दो धारणीउ २, चत्तारि मूलबेलीओ | मूलगुणे हुववेया, एसा उ अहागडा वसही ।।२।। पृष्टिवंशो-मध्यवलको द्वे धारण्यौ-वे वृहबेल्यौ चतस्रो मूलबेल्यो याश्चतुर्यु गृहस्य पार्श्वेषु क्रियन्ते, एते सप्तापि मूलगुणास्तैश्च साधुमाधाय कृतैर्युक्ता मूलगुणैरुपपेता, एषा त्वियं पुनराधाकृता वसतिराधाकर्मिकीत्यर्थः । उत्तरगुणाश्च द्विविधा भवन्ति मूलोत्तरगुणा उत्तरोत्तरगुणाश्च ‘वंसग १ कडणु २ क्कंबण ३-छायण ४ लेवण ५ दुवार ६ भूमी य ७ । परिकम्मविप्पमुक्का, एसा मूलुत्तरगुणेसु ।।३।। अत्र वृद्धव्याख्या-'वंसग' त्ति दण्डकाः १, 'कडणं' ति कटकादिभिः कुड्यकरणं २, 'उक्कंबणं' ति दण्डकोपरि कंबीनां बन्धनं ३, 'छायणं' ति दर्भादिना आच्छादनं ४, 'लेवणं' ति चिक्खल्लेण कुड्डाण लिंपणं ५, 'दुवार 'त्ति गृहद्वारस्य बाहल्यकरणं अन्यस्य वा विधानं ६, 'भूमि' त्ति 'भूमिकम्मं विसमाए समीकरणं ति वुत्तं होइ, एसा सपरिकम्मा वसही मूलुत्तरगुणेसु ।' त्ति मूलभूतोत्तरगुणेष्वित्यर्थः । एते च पृष्टिवंशादयश्चतुर्दशापि अविशोधिकोटिः । इमे पुनरुत्तरोत्तरगुणा विशोधिकोटिस्थिता वसत्युपघातकास्तानाह'दूमियधूवियवासिय-उज्जोवियबलिकडा अवत्ता य । सित्ता सम्मट्ठावि य, विसोहिकोडीगया वसही ।।४।।' अत्रापि वृद्धव्याख्या-'दूमिय' त्ति
Page #42
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं उल्लोइआ सेटिकादिभिः संमृष्टेत्युक्तं भवति १, 'धूविय' त्ति दुग्गंध त्ति काउं अगुरुमाईहिं सुगंधीकया २, 'वासिय'त्ति पटवासकुसुमादिभिरपनीतदुर्गन्धभावाः ३, उद्योतिता रत्नप्रदीपादिभिः प्रकाशिता ४, 'बलिकड' त्ति कृतकूरादिबलिविधाना ५, 'अवत्त त्ति छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला अव्यक्तस्थानयुक्ता वा निर्वाता वा ६, सिक्ता केवलोदकेनार्दीकृता ७, सन्मृष्टा प्रमार्जिता ८, साध्वर्थायेति सर्वत्र प्रक्रमः | विसो० अविशोधिकोटौ न भवतीत्युक्तं भवति । एतदनुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः । एवमन्यदपि कालातिक्रान्तादिवसतिनवकमाचाराङ्गद्युक्तमत्र ज्ञेयम् । यथा-'कालाइक्कंत १ उवट्ठाण २ अभिक्कंत ३ अणभिकंता ४ य । वज्जा ५ य महावज्जा, ६ सावज्ज ७ मह ८ प्पकिरिया ९ य ||१|| उडुवासा समईया, कालाइक्कंत सा भवे सिज्जा १ । सा चेव उवट्ठाणा, दुगुणादुगुणं अवज्जित्ता ।।२।। ऋतुबद्धकाले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धकाले मासे पूर्णे वर्षाकाले च चतुर्मासे पूर्णे यदि साधवस्तिष्ठन्ति तदा सा वसतिः कालातिक्रान्ता भवेत् १ । यस्यां वसतौ ऋतुबद्ध मासं वर्षाकाले चतुर्मासं च स्थिता यदि तस्यामृतुबद्धवर्षाकालसम्बन्धिकालमर्यादां द्विगुणां द्विगुणामवर्जयित्वा भूयः समागत्य तिष्ठन्ति तदा सैव वसतिरुपस्थाना | किमुक्तं भवति-ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहृत्य यदिपुनरागच्छन्ति तस्यां वसतौ ततः सा उपस्थाना भवति । अन्ये पुनरिदमाचक्षते यस्यां वसतौ वर्षारात्रं स्थितास्तस्यां द्वौ वर्षारात्रौ अन्यत्र कृत्वा यदि समागच्छन्ति, ततः सा उपस्थाना न भवति, अर्वाक् तिष्ठतां पुनरुपस्थाना २ । 'जावंतिआउ सिज्जा, अण्णेहिं सेविया अभिक्कंता ३ । अण्णेहिं अपरिभुत्ता, अणभिक्कंता उपविसंते ४ ।।३ ।। अत्तट्ठकडं दाउं, जईण अण्णं करेइ वज्जाओ । जम्हा तं पुवकयं, वज्जं ति अओ भवे वज्जा ५ ।।४।। पासंडिकारणा खलु, आरंभा अभिनवा महावज्जा
Page #43
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं ६ । समणट्ठा सावज्जा ७, महासावज्जाउ साहूणं ८ ।।५।। जा खलु जहुत्तदोसेहिं, वज्जिया कारिया सअट्ठाए । परिकम्मविप्पमुक्का, सा वसही अप्पकिरिय त्ति ९ ||६||' आसां च नवानां शय्यानां मध्ये प्रथममल्पक्रियाऽनुज्ञाता लेशतोऽपि सावद्यत्वाभावात्, तस्या अलाभे कालातिक्रान्ताऽनुज्ञाता, तस्या अप्यभावे उपस्थाना अनुज्ञाता, एवमग्रतोऽपि पूर्वस्याः पूर्वस्या अलाभे उत्तरोत्तराऽनुज्ञाता वेदितव्येति । तथा 'साहुवग्गं ति साधूनां वर्गो-वृन्दं साधुवर्गस्तं चशब्दात्साध्वीवर्गं च सगृह्णीत न तु हीनाचारिवर्गं । तथा 'सुत्तत्थं च निहालइत्ति सूत्रमाचाराङ्गादि अर्थो नियुक्ति-भाष्य-चूर्णी-सङ्ग्रहणी-वृत्ति-टिप्पनादिः सूत्रं चार्थश्चेति समाहारद्वन्द्वे सूत्रार्थं तत् निभालयति-चिन्तयतीत्यर्थः । चशब्दात्साधूनामपि सूत्रार्थं ददातीति । एवंविधो यः स सदाचार्यः स्यादिति शेषः । इत्यनुष्टुप छन्दः ।।१४।। अथ यः सूरिः शिष्यस्य वैरी स्यात् तं वृत्तद्वयेनाह
संगहोवग्गहं विहिणा, न करेइ अ जो गणी । समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ।।१५।। संग्रहोपग्रहं विधिना, न करोति च यो गणी। श्रमणं श्रमणीं तु दीक्षित्वा, सामाचारी न ग्राहयेत् ॥१५॥ बालाणं जो उ सीसाणं, जीहाए उवलिंपए । न सम्ममग्गं गाहेइ सो सूरी जाण वेरिओ ।।१६।। बालानां यः पुनः शिष्याणां, जिह्वया उपलिम्पेत् । न सम्यग् मार्गं ग्राहयति, स सूरिर्जानीहि वैरी ॥१६॥
अनयोर्व्याख्या-'संगहोवग्गह' ति सङ्ग्रहश्च शिष्यादीनां सङ्ग्रहणम्, उपग्रहश्च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं तत्तथा तन्न करोति, चान्न कारयति, विधिना-आगमोक्तप्रकारेण यो गणी-आचार्यः, तथा यः श्रमणं
Page #44
--------------------------------------------------------------------------
________________
३७
गच्छाचारपइण्णयं श्रमणीं दीक्षित्वा तुशब्दात् प्रतीच्छकगणमपि सामाचारी-आगमोक्ताहोरात्रक्रियाकलापरूपां सत्स्वगच्छोक्तां वा न ग्राहयेत्-निर्जरापेक्षी सन्न शिक्षयेदित्यर्थः, तथा यः पुनर्बालानां शिष्याणां शिरःप्रभृतिअवयवमिति शेषः जिह्वया-रसनया उपलिम्पेत्-गौरिव वत्सस्य चुम्बेत्, अत्यन्तं बाह्यहितं करोतीत्यर्थः । ननु बालादीनां प्रव्राजने निषेधोऽस्ति तत्कथं बालानां शिष्यत्वं ? उच्यते यो यं प्रव्राजने बालो निषिध्यते स ऊनाष्टवर्षः, अत्र त्वष्टवर्षोपरिवर्ती बालो गृह्यते अपवादपदेन तूनाष्टवर्षोऽपि । अत्र प्रसङ्गात् बालादय उच्यन्ते-'बाले १ वुड्ढे २ नपुंसे य ३, कीबे ४ जड्डे य ५ वाहिए ६ । तेणे ७ रायावगारी अ ८, उम्मत्ते ९ य अदंसणे १० ।।१।। दासे ११ दुढे य १२ मूढे य १३, अणत्ते १४ जुंगिए इ य १५ । ओबद्धए य १६ भयए १७, सेहनिफेडिया इ य १८ ।।२।। गुब्विणी सबालवच्छा, पव्वावेउं न कप्पए | कायव्वा दुपयसंजुत्ता, एएसिं तु परूवणा ||३|| तत्र सप्ताष्टौ वर्षाणि यावबालोऽत्राभिधीयते १, सप्ततिवर्षेभ्य उपरि वृद्धः, अन्ये त्वाहुरर्वागपीन्द्रियादिहानिदर्शनात्षष्टिवर्षेभ्योऽप्युपरि वृद्धोऽभिधीयते २, न स्त्री न पुमान्नपुंसकं ३, यः स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽभिसोढुं न शक्नोति स क्लीबः ४, जड्डस्त्रिधा-भाषया शरीरेण करणेन च, भाषाजकुः पुनरपि त्रिधा-जलमूकः मन्मनमूकः एलकमूकः, जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु वदतः खंच्यमानमिव वचनं स्खलति स मन्मनमूकः, यस्त्वेलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, यः पथि भिक्षाटने वन्दनादिषु वाऽतीव स्थूलतया शक्तो न भवति स शरीरजङः, करणंक्रिया तस्यां जड्डः समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणासंयमपालनादिक्रियाकलापं पुनःपुनरुपदिश्यमानमप्यतीव जड्डतया यो ग्रहीतुं न शक्नोति स करणजड्ड इत्यर्थः ५. भगन्दरातीसारकुष्टप्लीहशूलार्श:प्रभृतिरोगैम्रस्तो
Page #45
--------------------------------------------------------------------------
________________
३८
गच्छाचारपइण्णयं व्याधितः ६, खात्रखननमार्गपातनादिचौर्यनिरतः स्तेनः ७, श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहविधायको राजापकारी ८, यक्षादिना प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः ९, न विद्यते दर्शनं-दृग यस्येत्यदर्शनो-अंधः स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः १० ।।१|| गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते ११, दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च, तत्र सर्षपभर्जिकाभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः, अतीव परयोषिदादिषु गृद्धो विषयदुष्टः १२, स्नेहाज्ञानादिपरतन्त्रतया यथास्थितवस्त्ववगमशून्यमानसो मूढः १३, यो राजादीनां हिरण्यादिकं धारयति स ऋणातः १४, जातिकर्म शरीरादिभिर्दूषितो जुङ्गितः, तत्र मातङ्गकौलिकवरुटसूचिकछिम्पकादयोऽस्पृश्या जातिजुङ्गिताः, स्पृश्या अपि स्त्रीमयूरकुक्कुटादिपोषकाः वंशवरत्रारोहणनापितसौकरिकवागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः, करचरणकर्णादिवर्जिताः पङ्गुकुब्जवामनककाणप्रभृतयः शरीरजुङ्गिताः १५, अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धः १६, रूपकादिमात्रया भृत्या धनिनां गृहे दिनपाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो भृतकः १७, शैक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिकाअपहरणं शैक्षकनिःस्फेटिका तद्योगाद्यो मातापित्रादिभिरननुज्ञातोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षकनिःस्फेटिका, इत्येतेऽष्टादश पुरुषेषु दीक्षान भेदाः । एषां च बालादीनां दीक्षाप्रदाने प्रवचनमालिन्यसंयमात्मविराधनादयो दोषाः सुखावसेया एवेति न दर्शिताः । वैरस्वाम्यादीनां च प्रव्राजने कारणं निशीथैकादशोद्देशकादवसेयम् ।।२।। एते एव चाष्टादश भेदाः स्त्रीष्वपि, परं नपुंसकद्वारेऽयं विशेषः-यः पुरुषः नपुंसकः स प्रतिसेवते प्रतिसेवापयति च, स्त्री नपुंसिका पुनः स्त्रीवेदं नपुंसकवेदमपि वेदयति । अन्यावपि द्वाविमौ भेदौ भवतश्च, तद्यथा-गुर्विणी-सगर्भा, सबालवत्सा
Page #46
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं सह बालेन स्तन्यपायिना वत्सेन वर्त्तते इति सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा दीक्षानर्हाः ।।३।। नपुंसकाः पुनः षोडश भेदा भवन्ति, तत्र दश दीक्षानर्हाः । तद्यथा-'पंडए १ वाइए २ कीबे ३, कुंभी ४ ईसालुए त्ति य । सउणी ६ तक्कम्मसेवी य ७, पक्खियापक्खिए इ य ८ ।।४।। सोगंधिए अ ९ आसत्ते १०, दस एए नपुंसगा | संकिलिट्ठ त्ति साहूणं, पव्वावेउं अकप्पिया ।।५।। तत्र पण्डकस्वरूपं यथा-'महिलासहावो सरवन्नभेओ, मिढं महंतं मउया य वाणी | ससद्दयं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि ||१|| पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम्, तथा हि-गतिस्तस्य मन्दा भवति, सशङ्कञ्च पृष्टतोऽवलोकमानो गच्छति, शरीरं च शीतलं मृदु च भवति, योषिदिवानवरतं हस्तोल्लकान् प्रयच्छन् ऊदरोपरि तिर्यग् व्यवस्थापितवामकरतलस्य वा उपरिष्टाद्दक्षिणकरकूर्परं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन् भाषते, अभीक्ष्णं च कटीहस्तकं ददाति, प्रावरणाभावे स्त्रीवबाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः सविभ्रमं भ्रूयुग्ममुत्क्षिपति, केशबन्धनं प्रावरणादिकं च स्त्रीवत्करोति, योषिदाभरणादिपरिधानं च बहु मन्यते, स्नानादिकं प्रच्छन्ने समाचरति, पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति स्त्रीसमाजे तु निःशङ्कितः, प्रमदोचितं च रन्धनकण्डनपेषणादिकं कर्म प्रविदधाति, इत्यादि महिलास्वभावत्वं पण्डकलक्षणम् । अपरं च स्वरवर्णभेदः स्वरो वर्णश्च उपलक्षणत्वात् गन्धरसस्पर्शाश्च स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः । मेद्र-पुरुषचिन्हं महद्भवति, मूवी च वाणी ललनाया इव सञ्जायते, योषित इव सशब्दं मूत्रमभिजायते फेनरहितं च तद्भवति, एतानि षट्पण्डकलक्षणानि १ ।। वातिकः सनिमित्तमनिमित्तं वा लिङ्गे स्तब्धे सेवां विना यो वेदं न धारयति २, क्लीबश्चतुर्दा यो विवस्त्रां स्त्रियं वीक्ष्य क्षुभ्यति स दृष्टिक्लीबः १ शब्दं श्रुत्वा क्षुभ्यति स शब्दक्लीबः २, एवमाश्लिष्टः ३, निमन्त्रितः ४, ३ । यस्य मोहोत्कटतया
Page #47
--------------------------------------------------------------------------
________________
४०
गच्छाचारपइण्णयं द्रवकाले लिङ्गं वृषणौ वा कुम्भवद्भवतः स कुम्भी ४, स्त्रियमासेव्यमानामालोक्य यस्येाभिलाषो जायते स ईर्ष्यालुः ५, वेदोत्कटतया यो गृहचटक इवाभीक्ष्णं मैथुनासक्तः स शकुनिः ६, यो गलितशुक्रः श्वान इव स्वलिङ्गं लेढि स तत्कर्मसेवी ७, शुक्लपक्षे सवेदो न कृष्णपक्षे अथवा शुक्लपक्षे कृष्णपक्षे वा पक्षं यावदतीवोदयः स्यात् तावन्मात्रमेव च कालमल्पोदयः सपाक्षिकापाक्षिकः ८, यः सुभगं मन्वानः स्वलिङ्गं जिघ्रति स सौगन्धिकः ९, यो वीर्यपातेऽपि प्रियामालिङ्ग्य तिष्ठति स आसक्तः १० । एते दश नपुंसकाः साधूनां प्रव्राजितुमकल्पिताः-अयोग्याः कुत इत्याह-'संकिलिट्ठ' त्ति अविशेषतस्तावन्नगरदाहसमानकामाध्यवसायसम्पन्नत्वात्सर्वेऽप्यमी सङ्क्लिष्टाः-स्त्र्याद्यासेवामाश्रित्य अतीवाशुभाध्यवसायवन्त इति दीक्षानर्हा इत्यर्थः ।।४।।५।। ननु पुरुषमध्येऽपि नपुंसका ऊक्ता इहापि चेति तत्क एतेषां परस्परं प्रतिविशेषः ? सत्यं किन्तु तत्र पुरुषाकृतीनां ग्रहणमिह तु नपुंसकाकृतीनां एवं स्त्रीष्वपि वाच्यम् । शेषाः षट् नपुंसकाः प्रव्रज्यार्हाः । तद्यथा-'वद्धिए चिप्पिए चेव, मंतओसहिउवहए । इसिसत्ते देवसत्ते, पव्वावेज्ज नपुंसए ।।६।।' आयत्यां राजन्तःपुरमहल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्वा वृषणौ गालितौ भवतः स वर्द्धितकः १, यस्य तु जातमात्रस्याङ्गुष्ठांगुलीभिर्मर्दयित्वा वृषणौ द्राव्येते स चिप्पितः २, एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते, कस्यलिनु गन्त्रणामादन्यस्य त्वौषधिप्रभावात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समुदेति ३-४, अपरस्य तु मदीयतपः प्रभावान्नपुंसको भव त्वमिति ऋषिशापात् ५, अन्यस्य तु देवशापात्तदुदयो जायते ६, इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणासम्भव सति प्रव्राजयेदिति ६ एतेषामष्टचत्वारिंशतः प्रव्रज्याऽनर्हाणामुत्सर्गापवादपदाभ्यां विशेषव्याख्यानं निशीथाद् ज्ञेयमिति । तथा सम्यग्मार्ग-मोक्षपथं न ग्राहयतिन दर्शयति न शिक्षयतीत्यर्थः स आचार्यो वैरीति जानीहि, हे गौतम !
Page #48
--------------------------------------------------------------------------
________________
४१
गच्छाचारपइणयं
त्वमिति विषमाक्षरेति गाथाऽनुष्टुप्छन्दसी १५ || १६ || अथ पूर्वोक्तार्थलेशं
विशेषयन्नाह -
जीहाए विलिहतो, न भद्दओ सारणा जहिं नत्थि । दंडे वि ताडतो, स भद्दओ सारणा जत्थ ।।१७।।
जिह्वया विलिहन् न भद्रकः सारणा यत्र नास्ति । दण्डेनापि ताडयन् स भद्रकः सारणा यत्र ॥१७॥
व्याख्या-जिह्वया विलिहन्- शिष्यं चुम्बन्नाचार्यो न भद्रको-न श्रेष्ठः, यत्राचार्ये सारणा-हिते प्रवर्त्तनलक्षणा, स्मारणा वा - कृत्यस्मारणलक्षणा, उपलक्षणत्वाद्वारणा अहितान्निवारणलक्षणा, नोदना-संयमयोगेषु स्खलितस्यायुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिनोदनातथैव पुनः पुनः प्रेरणा, नास्ति न विद्यते । तथा दण्डेनापि यष्ट्याऽपि किं पुनर्द्दवरकांदिना ताडयन् - शरीरे पीडां कुर्वन् स आचार्यो भद्रकःश्रेष्ठः, यत्र गणिनि सारणा उपलक्षणत्वाद्वारणादि वाऽस्तीति । गाथाछन्दः ।।१७।। अथ सूरिस्वरूपप्रकर्मेऽपि प्रसङ्गाद् यः शिष्योऽपि गुरोर्वैरी
तमाह
सीसो विवेरिओ सो उ, जो गुरुं न विबोहए । पमायमइराघत्थं, सामायारीविराहयं ||१८|
शिष्योऽपि वैरी स तु यो गुरुं न विबोधयति । प्रमादमदिराग्रस्तं, सामाचारीविराधकम् ॥१८॥
व्याख्या- शिष्योऽपि विनेयोऽपि स वैर्येव शत्रुरेव तुरेवकारार्थो भिन्नक्रमश्च स च योजित एव, यो गुरुं धर्म्मोपदेशकं न विबोधयतिहितोपदेशदानेन धर्मे न स्थापयति, किम्भूतं गुरुमित्याह प्रमादमदिराग्रस्तं प्रमादो-निद्राविकथादिरूपः स एव मदिरा - वारुणी प्रमादमदिरा तया
Page #49
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
४२ ग्रस्तस्तथाविधतत्त्वज्ञानरहित इत्यर्थः, तं पुनः किंभूतं ? गुरुं सामाचारीविराधकं शैलकाचार्यवत्, किञ्च महोपकार्यपि शिष्यादिः केवलिप्रज्ञप्ते धर्मे स्थापनं विना गुर्वादेः प्रत्युपकारकारी न स्यात् । यदुक्तं स्थानाङ्गे-'तिण्हं दुप्पडिआरं समणाउसो तं० अम्मापिउणो १ भट्टिस्स २ धम्मायरियस्स ३, संपातो वि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्मंगेत्ता सुरभिणा गंधवट्टएणं उवट्टित्ता तिहिं उदगेहिं मज्जावेत्ता सव्वालंकारविभूसियं करेत्ता मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडिंसियाए पडिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं हवइ । दुःखेनकृच्छ्रेण प्रतिक्रियते-प्रत्युपक्रियते इति दुःप्रतिकारं प्रत्युपकर्तुमशक्यमिति यावत् । 'अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवतित्ता ठावइत्ता भवति, तेणामेव अम्मापिउस्स सुप्पडियारं भवति समणाउसो ! सुखेन प्रतिक्रियते-प्रत्युपक्रियते इति सुप्रतिकारं तद्भवति, प्रत्युपकारः कृतो भवतीत्यर्थः । धर्मस्थापनस्य महोपकारत्वात् १ । 'केति महच्चे दरिदं समुक्कसेज्जा, तए णं से दरिदे समुक्किट्ठे समाणे पच्छा पुरं च णं विपुलभोगसमितिसमण्णागए यावि विहरेज्जा, तए णं से महच्चे अण्णया कयाइ दरिद्दी हुए समाणे तस्स दरिद्दस्स अंतियं हव्वमागच्छेज्जा, तए णं से दरिदे तस्स भट्टिस्स सव्वस्समविदलयमाणे तेणावि तस्स भट्टिस्स दुप्पडियारं भवति, अहे णं से तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता पवइत्ता ठावतित्ता भवति, तेणामेव तस्स भट्टिस्स सुपडियारं भवति २ । केइ तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववन्ने, तए णं से देवे तं धम्मायरियं दुमिक्खाओ देसाओ सुभिक्खं देसं साहरेज्जा, कंताराओ वा निक्कंतारं करेज्जा, दीहकालिएण वा रोगायंकेणं अभिभूयं विमोएज्जा,
Page #50
--------------------------------------------------------------------------
________________
४३
गच्छाचारपइण्णयं तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भटुं समाणं भुज्जो केवलिपन्नत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३ ।' तथा सर्वेष्वपि गुरुः सुदुष्करतरप्रतीकारः । यदुक्तं श्रीउमास्वातिवाचकपादैः प्रशमरतिग्रन्थे 'दुःप्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः ||१|| इति, अनुष्टुप्छन्दः ||१८ || अथ कथं कथञ्चित्प्रमादिनं गुरुं शिष्यो विबोधयतीत्याह
तुम्हारिसा वि मुणिवर, पमायवसगा हवंति जइ पुरिसा । तेणन्नो को अहं, आलंबण हुज्ज संसारे ।।१९।। युष्मादृशा अपि मुनिवर ! प्रमादवशगा भवन्ति यदि पुरुषाः । तेनान्यः कोऽस्माकमालम्बनं भविष्यति संसारे ॥१९॥
व्याख्या-युष्मादृशा अपि हे मुनिवर !-श्रमणश्रेष्ठ ! प्रमादवशगा:प्रमादपरवशा भवन्ति यदि चेत् पुरुषा:-पुंमासः, तेन कारणेनान्योयुष्मद्व्यतिरिक्तः कोऽस्माकं मन्दभाग्यानां आलम्बनमत्र, विभक्तिलोपः प्राकृतत्वात्, सागरे नौरिव भविष्यति, संसारे-चतुर्गत्यात्मके पततामिति शेषः । अनेन विधिना शिष्यः प्रमादिनं गुरुं विबोधयतीत्यधिकाराल्लभ्यते । तथाऽत्र विबोधनविधये आचार्यगुणानपि शिष्य आचार्यस्य दर्शयति । यथा-पुढवीविव सव्वसहं, मेरुव्व अकंपिरं ठियं धम्मे । चंदुव्व सोमलेसं, तं आयरियं पसंसंति ।।१।। अप्परिसाविं आलो-यणारिहं हेउकारणविहिन्नु । गंभीरं दुद्धरिसं, तं आयरियं पसंसंति ||२|| कालन्नु देसन्नू, भावन्नु अतुरिअं असंभंतं । अणुवत्तयं अमायं, तं आयरियं पसंसति ।।३।। लोइयसामइएसुं, सत्थेसुं जस्स नत्थि वक्खेवो । ससमयपरसमयम्मि अ, तं आयरिअं पसंसंति ।।४।। बारसहि वि अंगेहिं, सामाइयमाइ
Page #51
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
४४ पुवनिबद्धे । लद्धटुं गहियटुं, तं आयरिअं पसंसंति ।।५।। आयरियसहस्साइं, लहइ अ जीवो भवेहि बहुएहिं । कम्मेसु य सिप्पेसु य, धम्मायरणेसु नो कहवि ।।६।। जे पुण जिणोवइट्टे, निग्गंथे पवयणंमि आयरिया । संसारमुक्खमग्गस्स, देसगा ते हु आयरिया ।।७।। देवा वि देवलोए, निग्गंथं पवयणं अणुसरंता । अच्छरगणमज्झगया, आयरिए वंदया इंति ||८|| जह दीवो दीवसयं, पइप्पए दिप्पई य सो दीवो । दीवसमा आयरिया, अप्पं च परं च दीवंति ।।९।। देवा वि देवलोए, निच्चं दिव्वोहिणा वियाणंता । आयरियमणुसरंता, आसणसयणाणि मुंचंति ।।१०।।' इत्यादि चन्द्रवेध्यकप्रकीर्णकोक्तं वाच्यमिति | गाथाछन्दः ||१९ ।। अथ द्वादशवृत्तैरुत्तमाऽधमाचार्ययोः स्वरूपमाह
नाणम्मि दंसणम्मि य, चरणम्मि य तिसु वि समयसारेसु । चोएइ जो ठवेडं, गणमप्पाणं च सो अ गणी ।।२०।। ज्ञाने दर्शने च चरणे च त्रिष्वपि समयसारेषु । नोदयति यः स्थापयितुं, गणमात्मानं च स च गणी ॥२०॥
व्याख्या-ज्ञाने-ऽष्टविधे ज्ञानाचारे, दर्शने-ऽष्टविधे दर्शनाचारे, चकाराद् द्वादशविधे तपआचारे, चरणे-ऽष्टविधे चारित्राचारे, चकारात्, षट्त्रिंशल्लक्षणे वीर्याचारे, एषु त्रिष्वपि समयसारेषु-प्रवचनप्रधानेषु चकारद्वयसूचिततपोवीर्याचारयोश्च 'चोएइ' त्ति प्रेरयति यः किं कर्तुं स्थापयितुं कं गणं-यतिसमुदायरूपं, तथा आत्मानं चात् श्रोतृवर्गं च, 'सो अ' त्ति चकारस्यैवकारार्थत्वात् स एव गणी आचार्यः कथ्यते इति शेषः । अत्र ज्ञानाचारादिस्वरूपं कितिद् यथा 'काले १ विणए २ बहुमाणे ३, उवहाणे ४ तहा अनिन्हवणे ५ । वंजण ६ अत्थ ७ तदुभए ८, अट्ठविहो णाणमायारो ||१|| यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव काले स्वाध्यायो विधेयः नत्वकाले तथैव फलप्रदत्वात्,
Page #52
--------------------------------------------------------------------------
________________
४५
गच्छाचारपइण्णयं कृष्यादेरपि काल एव करणे फलं नान्यथा १, श्रुतादानं कुर्वता गुरोर्विनयः कार्यः-अभ्युत्थानाङ्घ्रिधावनादिः २ तथा श्रुतादाने गुरोर्बहुमान आन्तरो भावप्रतिबन्धः कार्यः, एवं सुखेनाधिकफलं श्रुतं स्यात्, विनयबहुमानाभ्यां चतुर्भङ्ग्यत्र ३, उपदधातीति उपधानं तपः तद्यत्र यत्र अध्ययने आगाढानागाढयोगलक्षणमुक्तं तत्तत्र तत्र कार्यं तत्पूर्वकस्यैव श्रुतग्रहणस्य सफलत्वात् ४, अनिन्हवः गृहीतश्रुतेनानिन्हवः कार्यः यद्यस्यान्तेऽधीतं तत्र स एव वाच्यः नान्यः चित्तकालुष्यापत्तेः ५, व्यञ्जनार्थतदुभयान्याश्रित्य भेदो न कार्य इति शेषः, एतदुक्तं भवति श्रुतप्रवृत्तेन तत्फलमीप्सिता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा-'धम्मो मंगलमुक्किट्टं' इति वक्तव्ये 'पुन्नं कल्लाणमुक्कोसं' इत्यादि ६, अर्थभेदस्तु यथा-'आवन्ती केयावंती लोगंसि विप्परामुसंती 'त्यत्राचारसूत्रे यावन्तः केचन लोके-ऽस्मिन् पाखण्डिलोके षड्जीवनिकायान् विपरामृशन्तिअनेकप्रकारं घातयन्त्येवंविधार्थोक्तौ । अवन्तिजनपदे केया-रज्जुर्वान्तापतिता लोकः परामृशति कूप इत्याह ७ उभयभेदस्तु द्वयोरपि याथात्म्योपमर्द्देन यथा ‘धर्म्मो मंगलमुत्कृष्टः अहिंसा पर्वतमस्तकः' दोषश्चात्र व्यञ्जनभेदेऽर्थभेदः, तद्भेदे क्रियाया भेदः क्रियाभेदे च मोक्षाभावः, तदभावे निरर्थका दीक्षा आचारः, इति सर्वत्र योजनीयम् ८, अष्टविधः कालादिभेदद्वारेण ज्ञानाचार इति 1191. अथ दर्शनाचार:- ' निस्संकिय १ निक्कंखिय २-निव्वितिगिच्छा ३ अमूढदिट्ठी अ ४ । उववूह ५ थिरीकरणे ६, वच्छल्ल ७ पभावणे अट्ठ ८ ।।२।। निःशङ्कितः- देशशङ्का समाने जीवत्वे कथमेको भव्योऽन्यस्त्वभव्य इति शकते, सर्वशङ्का तु सिद्धान्तस्य प्राकृतबन्धतया कल्पितत्वं मन्यते न तु - बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ।। १।। इत्यादिकारणानि, ततश्चनिःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षया दर्शनाचार उच्यते अनेन
-
"
,
"
Page #53
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
४६
1
दर्शनदर्शनिनोरभेदमाह १ निष्काङ्क्षितः देशसर्वकाङ्क्षारहितः, तत्राद्यः एकं दर्शनं काङ्क्षति, सर्वकाङ्क्षा तु बौद्धादीनि सर्वाणि २, निर्गता विचिकित्सा-फलं प्रति सन्देहो यस्मादसौ निर्विचिकित्सः साध्वेव जिनमतं, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति न भविष्यतीति क्रियाया इति सन्देहो विचिकित्सा जातनिश्चयो निर्विचिकित्स उच्यते, यद्वा विदोविज्ञास्ते च तत्त्वतः साधव एव तेषां जुगुप्सारहितो निर्व्विजुगुप्सः ३, बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा स्वरूपान्न चलिता दृष्टि:सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः ४ अयं चतुर्विधोऽप्यान्तर आचारो । बाह्यं त्वाह-उपवृंहा च समानधार्म्मिकाणां प्रशंसनं-तत्तद्गुणपरिवर्णनम् ५, स्थिरीकरणं च धर्माद्विषीदमानानां तत्रैव स्थापनं उपवृंहास्थिरीकरणे ६, वात्सल्यं च समानधार्मिकप्रीत्युपकारकरणं ७ प्रभावना च धर्मोक्त्यादिभिस्तीर्थख्यापनं वात्सल्यप्रभावने ८, इत्यष्टविधो दर्शनाचारः ।।२।। अथ चारित्राचारः - 'पणिहाणजोगजुत्ता, पंचहिं समिईहिं तिहिं हिं । स चरित्तायारो, अट्ठविहो होइ नायव्वो ।।३।।' प्रणिधानंचेतःस्वास्थ्यं तत्प्रधाना योगा- व्यापारास्तैर्युक्तः, अयं च ओघतोऽविरतसम्यग्दृष्टिरपि स्यादत आह- पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा पञ्चसु समितिषु तिसृषु गुप्तिसु अस्मिन् विषये एता आश्रित्य प्रणिधानयोगयुक्तो यः, एष चारित्राचारः । आचाराचारवतोः कथञ्चिदभेदात् अष्टविधः स्याद् ज्ञातव्यः ।।३।। अथ तपआचारः-बारसविहम्मि वि तवे, सब्मिंतरबाहिरे कुसलदिट्टे । अगिलाइ अणाजीवी, नायव्वो सो तवायारो ।।४।। द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलदृष्टे जिनोपलब्धेऽग्लान्या-न राजवेष्टिकल्पेन यथा शक्त्या वा अनाजीविको निःस्पृहः फलान्तरमाश्रित्य यः ज्ञातव्योऽसौ तपआचारः, आचारतद्वतोरभेदात् ।।४।। तत्र बाह्यं तप आह-'अणसण १ मूणोयरिया २, वित्तीसंखेवणं ३ रसच्चाओ ४ । कायकिलेसो ५
·
Page #54
--------------------------------------------------------------------------
________________
४७
गच्छाचारपइण्णयं संलीणया य ६, बज्झो तवो होइ ।।५।।' अनशनं-आहारत्यागः, तद्विधाइत्वरं यावत्कथिकं च, तत्राद्यं चरमजिनतीर्थे चतुर्थादिषण्मासान्तं यावत्, उत्तराध्ययने तु 'इत्तरियमरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकंखा बितिज्जिया ||१||' इत्वरकं सावकाक्षं घटिकाद्वयाद्युत्तरकालं भोजनेच्छया वर्त्तते इति सावकाङ्क्षमित्यस्ति, यावत्कथिकं तु आजन्मभावि, तत्पुनश्चेष्टाभेदोपाधेर्विशेषतस्त्रिधा, पादपोपगमनं १, इङ्गितमरणं २, भक्तपरिज्ञा ३, तत्रानशनिनःत्यक्तचतुर्विधाहारस्याधिकृतचेष्टा व्यतिरेकेण चेष्टान्तरमधिकृत्य एकान्तनिःप्रतिकर्माङ्गस्य पादपस्येवोपगमन-सामीप्येन वर्त्तनं पादपोपगमनं, तच्च सव्याघातं निर्व्याघातं च, तत्र सव्याघातं व्याघ्रसिंहाद्युपद्रवे सति क्रियते, निर्व्याघातं तु यत्सूत्रार्थोभयनिष्टितो निष्पादितशिष्यः संलेखनापूर्वमेव विधत्ते, अन्यथा आर्तध्यानसम्भवः । तथा इङ्गिते प्रदेशे मरणं इङ्गितमरणं, इदं च संहननापेक्षं पूर्वोक्तं अशक्नुवतश्चतुर्धाहारनिवृत्तिरूपं स्वत एवोद्वर्त्तनादिक्रियायुक्तस्य ज्ञेयम् २, भक्तपरिज्ञा त्रिधाहारचतुर्धाहारनिवृत्तिरूपा, सा नियमात् सप्रतिकर्माङ्गस्य धृतिसंहननवतो यथा समाधिभावतोऽवगन्तव्या ३ ।।१।। यद्यनशनं कर्तुं न शक्नोति तदोनोदरतां कुर्यादित्यनश नानन्तरमूनोदरतामाह एवमग्रेऽपि ज्ञेयम्-'ऊणोयरिय' त्ति ऊनोदरता सा त्रिधा, यदुक्तं स्थानाङ्गे 'तिविहा ओमोयरिया पं० तं० उवगरणोमोयरिया १, भत्तपाणगोमोयरिया २, भावोमोयरिया ३' अस्य वृत्तिः-तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां शास्त्रीयोपध्यभावे हि समग्रसंयमाभावात्, अतिरिक्ताऽग्रहणतो वोनोदरतेति । अप्पाहारउवड्डा, दुभागपत्ता तहेव किंचूणा | अट्ठ दुवालस सोलस, चउवीस तहिक्कतीसा य ।।१।।' अल्पाहारोनोदरता नाम एककवलादारभ्य यावदष्टौ कवला, अत्रैककवलमाना जघन्या अष्टकवला तूत्कृष्टा शेषभेदा मध्यमा । एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदुपार्बोनोदरता, एवं त्रयोदशभ्य
Page #55
--------------------------------------------------------------------------
________________
४८
गच्छाचारपइण्णयं आरभ्य यावत् षोडश तावद् द्विभागोनोदरता । एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतिभ्य आरभ्य यावदेकत्रिंशत्तावत्किञ्चिन्यूनोदरता । जघन्यादिका स्वधिया ज्ञेया । एवमनेनानुसारेण पानेऽपि वाच्या २, भावोनोदरता क्रोधादित्यागेन ३ ।।२।। वृत्तिसङ्क्षपो भिक्षाचर्यारूप: यदुक्तमौपपातिके-'भिक्खायरिया अणेगविहा, पं० तं० दव्वाभिग्गहचरए' द्रव्याभिग्रहः लेपकृतादिद्रव्यविषयः, 'खेत्ताभिग्गहचरए'क्षेत्राभिग्रहः स्वग्रामपरग्रामादिविषयः, 'कालाभिग्गहचरए'-कालाभिग्रहः पूर्वान्हादिविषयः, 'भावाभिग्गहचरए' भावाभिग्रहः गानहसनादिप्रवृत्तनरादिविषयः इत्यादि ३, रसत्यागोऽनेकधा, यथौपपातिके - 'णिवित्तिए पणीयरसपरिच्चाई आयंबिलिए आयामसित्थभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे' इत्यादि ४, कायक्लेशो यथा-'ठाणठिइए ठाणाइए उक्कुडुयासणिए पडिमट्ठाई वीरासणिए नेसज्जिए आयावए अवाउडए अकंडुयए अणिमुभए सव्वगायपडिकम्मविभूसविप्पमुक्के इत्यादि ५, संलीनता इन्द्रियसंलीनतादिभेदाच्चतुर्धा,-'इंदियकसायजोए, पडुच्चसंलीणया मुणेयव्वा । तह य विवित्ताचरिया, पन्नत्ता वीयरागेहिं ||१|| श्रोत्राद्यैरिन्द्रियैः सुन्दरेतरशब्दादिषु तोषद्वेषाकरणमिन्द्रियसंलीनता, कषायसंलीनता तदुदयनिरोधोदीर्णविफलीकरणरूपा, योगसंलीनता मनोयोगादीनामकुशलतानिरोधः कुशलानामुदीरणं, विविक्तचर्या 'आरामुज्जाणाइसु, थीपसुपंडगविवज्जियं ठाणं । फलयाईण य गहणं, तह भणियं एसणिज्जाणं ।।१।। एतद्बाह्यं तपो भवति लौकिकैरपि आसेव्यमानं ज्ञायते इति बाह्यम्, विपरीतग्राहेण कुतीर्थिकैरपि क्रियते इति बाह्यतपः ५ ।। अथाभ्यन्तरं तपो यथा ‘पायच्छित्तं १ विणओ २, वेयावच्चं ३ तहेव सज्झाओ ४ । झाणं ५ उस्सग्गो ६ वि य, अभिंतरओ तवो होइ ।।६।।' तथा चौपपातिकेऽपि 'से किं तं अभिंतरए तवे ? २ छविहे पं० तं० पायच्छित्तं १ विणओ २ वेयावच्चं ३ सज्झाओ ४ झाणं
Page #56
--------------------------------------------------------------------------
________________
४९
गच्छाचारपइण्णयं
५ विउसग्गो ६' 'पायच्छित्तं' अतिचारविशुद्धिः सा च वन्दनादिना विनयेन विधीयते इत्यत आह- वि० कर्मविनयनहेतुर्व्यापारविशेषः, तद्वानेव च वैयावृत्त्ये प्रवर्त्तते इत्यत आह-वे० भक्तादिभिरुपष्टम्भः वैयावृत्त्यान्तराले च स्वाध्यायो विधेयः इत्यत आह- स० शोभनो मर्यादया पाठः, तत्र च ध्यानं भवतीत्याह-झा० शुभध्यानं, शुभध्यानादेव हेयत्यागो भवतीत्यत आह-विउ० व्युत्सर्गः, ‘से किं तं पायच्छित्ते ? २ दसविहे पं० तं० आलोयणारिहे १ पडिक्कमणारिहे २ तदुभयारिहे ३ विवेगारि ४ विउस्सग्गारिहे ५ तवारिहे ६ छेदारिहे ७ मूलारिहे ८ अणवट्टप्पारिहे ९ पारंचियारिहे १० से तं पायच्छित्ते । आलोचनां - गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्याद्यतिचारजातं तदालोचनार्हं तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनार्हमित्युक्तम्, तस्या एव तपोरूपत्वादिति, एवमन्यान्यपि, नवरं प्रतिक्रमणं-मिथ्यादुष्कृतं २, तदुभयं - आलोचना प्रतिक्रमणस्वभावं ३, विवेको-ऽशुद्धभक्तादिविवेचनं ४, व्युत्सर्गः - कायोत्सर्गः ५, तपोनिर्विकृतिकादिकं ६, छेदो-दिनपञ्चकादिक्रमेण पर्यायछेदनं ७, मूलंपुनर्व्रतोपस्थापनं ८, अनवस्थाप्यं अचरिततपोविशेषस्य व्रतेष्वनवस्थापनम् ९, पाराञ्चिकं-तपोविशेषेणैवातिचारपारगमन मिति १०, ‘से किं तं विणए ? विणए सत्तविहे पं० तं० णाणविणए १ दंसण २ चरित्त ३ मण ४ वय ५ काय ६ लोगोवयारविणए ७ । से किं तं णाणविणए ? णाण० पंचविहे पं० तं० आभिणिबोहियणाणविणए १, सुयणाणविण २, ओहिणाणविण ३, मणपज्जवणाणविणए ४, केवलणाणविणए, से तं नाण विणए १ । से किं तं दंसणविणए ? २ दुविहे पं० तं० सुस्सूसणाविणए य अणच्चासयणाविणए य । से किं तं सुस्सूसणाविणए ? २ अणेगविहे पं० ० अट्ठाइ वा आसणाभिग्गहेइ वा आसणप्पयाणेइ वा, सक्कारेइ वा, सम्माणेइ वा, कितिकम्मेइ वा, अंजलिपग्गहेइ वा, इंतस्स अभिगच्छणया, ठियस्स पज्जुवासणया, गच्छंतस्स पडिसंसाहणया, से
,
·
Page #57
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
..... ५० तं सुस्सूसणाविणए ।।' 'आसणाभिग्गहेइ वत्ति, यत्र यत्रोपवेष्टुमिच्छन्ति तत्र तत्रासननयनं । 'आसणपयाणं' ति आसनदानमात्रमेवेति । ‘से किं तं अणच्चासायणाविणए ? २ पणयालीसविहे पं० तं० अरहंताणं अणच्चासादणया १, अरहंतपन्नत्तस्स धम्मस्स अणच्चासादणया २, आयरियाणं अण० ३, एवं उवज्झायाणं ४, थेराणं ५, कुलस्स ६, गणस्स ७, संघस्स ८, किरियाणं-क्रियावादिनां ९, संभोगियस्सएकसामाचारीकतया १०, आभिणिबोहियणाणस्स ११, जाव केवलणाणस्स १२।१३।१४।१५। एतेसिं चेव १५ भत्तिबहुमाणे २, एतेसिं चेव वण्णसंजलणया ३, से तं अणच्चासादणाविणए' बाह्या प्रतिपत्तिर्भक्तिरुच्यते, मनसि निर्भरा प्रीतिर्बहुमानः, अतिशयगुणकीर्तनादिभिर्यश उत्पादनं वर्णसञ्जननमिति । ‘से किं तं चरित्तविणए ? २ पंचविहे पं० तं० सामाइयचरित्तविणए १, छेदोवट्ठावणियच० २, परिहारविसुद्धिच० ३, सुहुमसंपरायच० ४, अहक्खायच० ५, से तं चरित्तविणए । से किं तं मणविणए ? २ दुविहे पं० तं० अपसत्थमणविणए य पसत्थमणविणए य, से किं तं अपसत्थमणविणए ? २ जे य मणे सावज्जे १, सकिरिए २ सकक्कसे ३, कडुए ४, निहुरे ५, फरुसे ६, अण्हयकरे ७, छेयकरे ८, भेयकरे ९, परितावणकरे १०, उद्दवणकरे ११, भूतोवघाइए १२, तहप्पगारं मणं नोपधारेज्जा, से तं अपसत्थमणविणए । से किं तं पसत्थमणविणए ? २ तं चेव पसत्थेणं । एवं चेव वइविणओ वि एएहिं चेव पदेहिं नायव्वो ७ से तं वइविणए ।' यत्पुनर्मनः-चित्तमसंयतानामिति गम्यते, सहावद्येन-गर्हितकर्मणा हिंसादिना वर्त्तत इति सावद्यम्, एतदेव प्रपञ्च्यते-स० कायिक्यादिक्रियोपेतं २, सकार्कश्यं-कर्कशभावोपेतं ३, परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः ४, निष्ठुरं मार्दवाननुगतं ५, फ० स्नेहाननुगतं ६, आश्रवकरं-अशुभकर्माश्रवकारि ७, कुत इत्याहछे० हस्तादिछेदनकारि ८, भे० नासिकादीनां भेदनकारि ९, प०
Page #58
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं प्राणिनामुपतापहेतुः १०, उ० मारणान्तिकभेदकारि धनहरणाद्युपद्रवकारि वा ११, भू० भूतोपघातो यत्रास्ति तद्भूतोपघातिकमिति १२, 'तहप्पगारं' ति एवं प्रकारं असंयतमनःसदृशमित्यर्थः, ‘मनो नो०' न प्रवर्त्तयेत् । 'से किं तं० कायविणए ? २ दुविहे पं० तं० पसत्थकायविणए अपसत्थकायविणए य, से किं तं अप्पसत्थकायविणए ? २ सत्तविहे पं० तं० अणाउत्तं गमणे १, अणाउत्तं ठाणे २, अणाउत्तं निसीदणे ३, अणाउत्तं तुयट्टणे ४, अणाउत्तं उल्लंघणे ५, अणाउत्तं पल्लंघणे ६, अणाउत्तं सव्विंदियकायजोगजुंजणता ७, से तं अपसत्थकायविणए । से किं तं पसत्थकायविणए ? पसत्थकायविणए एवं चेव पसत्थं भाणियव्वं, से त्तं पसत्थकायविणए । से त्तं कायविणए ।' 'अणाउत्तं' त्ति अयतनया १, ‘उल्लं० कर्दमादीनामतिक्रमणं ५, पौनः-पुन्येन तदेव प्रलङ्घनमिति ६, सर्वेन्द्रियाणां काययोगस्य च योजनता-प्रयोजनं व्यापारणं सर्वेन्द्रियकाययोगयोजनतेति ७ । ‘से किं तं लोगोवयारविणए ? २ सत्तविहे पं० तं० अब्भासवत्तियं १, परछंदाणुवत्तियं २, कज्जहेउं ३, कयपडिकिरिया ४, अत्तगवेसणया ५, देसकालण्णुया ६, सव्वत्थेसु अपडिलोमया ७, से तं लोगोवयारविणए । से तं विणए ।' अभ्यासवर्तितासमीपवर्तित्वं १, पराभिप्रायानुवर्त्तनं २, कार्यहेतोर्ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यम् ३, कय० अध्यापितोऽहमनेनेति बुद्ध्या भक्तादिदानमिति ४, आर्त्तस्य-दुःस्थितस्य वार्त्तान्वेषणं ५, दे० प्रस्तावज्ञताअवसरोचितार्थसम्पादनमित्यर्थः ६, सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति ७ । ‘से किं तं वेयावच्चे ? २ दसविहे पं० तं० आयरियवेयावच्चे १, उवज्झाय २, सेह ३, गिलाण ४, तवस्सि ५, थेर ६, साहम्मिय ७, कुल ८, गण ९, संघवेयावच्चे १०, से तं वेयावच्चे ।' वैयावृत्त्यंभक्तपानादिभिरुपष्टम्भः, शैक्षः-अभिनवप्रव्रजितः ३, तपस्वी अष्टमादिक्षपक: ४, स्थविरो-जन्मादिभिः ६, साधर्मिकः-साधुः साध्वी वा ७, कुलं
Page #59
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
... ५२ गच्छसमुदायः ८, गणः-कुलानां समुदायः ९, संघो-गणसमुदायः १० । ‘से किं तं सज्झाए ? २ पंचविहे पं० त० वायणा १ पडिपुच्छणा २ परियट्टणा ३ अणुप्पेहा ४ धम्मकहा ५, से तं सज्झाए । से किं तं झाणे? २ चउविहे पं० अट्टज्झाणे १, रुद्दज्झाणे २, धम्मज्झाणे ३, सुक्कज्झाणे ४. अट्टज्झाणे चउविहे पं० तं० अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगस्सतिसमन्नागते आवि भवति १, मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमन्नागते आवि भवति २, आयंकसंपओगसंपउत्ते तस्स विप्पओगस्सतिसमन्नागए आवि भवइ ३, परिजुसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमन्नागए आवि भवइ ४ ।' अमनोज्ञो-ऽनिष्टो यः शब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथा, तथाविधः सन् तस्यामनोज्ञस्य शब्दादेर्विप्रयोगस्मृतिसमन्वागतश्चापि भवति, वियोगचिन्तानुगतः स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असाबार्तध्यानं स्यादिति शेषः, धर्मधर्मिणोरभेदादिति १ । तथा मनोज्ञंधनादि 'तस्सत्ति मनोज्ञस्य धनादेः 'अविप्पओ०' व्यक्तं, नवरं आर्तध्यानमसावुच्यत इति वाक्यशेषः २ । आतङ्को-रोगः तस्यातङ्कस्य २, जुषी प्रीतिसेवनयोरिति वचनात्सेवितः प्रीतो वा यः कामभोगः-शब्दादिभोगो मदनसेवा वा तस्य कामभोगस्य ४ । 'अट्टस्स णं ज्ञाणस्स चत्तारि लक्खणा पं० तं० कंदणया १ सोयणया २ तिप्पणया ३ विलवणया ४ ।' कं० महता शब्देन विरवणं १, सो० दीनता २, ति० तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं ३, विलपनता पुनः पुनः क्लिष्टभाषणमिति ४ । १ 'रुद्दे झाणे चउविहे पं० तं० हिंसाणुबंधी १, मोसाणुबंधी २, तेणाणुबंधी ३, सारक्खणाणुबंधी ४, रुद्दस्स णं झाणस्स चत्तारि लक्खणा पं० तं० ओसन्नदोसे १, बहुदोसे २, अन्नाणदोसे ३, आमरणंतदोसे ४ ।' ओसन्नेनबाहुल्येनानुपरतत्वेन दोषो हिंसानृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः १, बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः २, अज्ञानात्
Page #60
--------------------------------------------------------------------------
________________
गच्छाचारपइणयं कुशास्त्रसंस्कारात् हिंसादिष्वधर्म्मस्वरूपेषु ग्रं० १००० धर्म्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः ३, मरणमेवान्तो मरणान्तः आमरणान्तात् आमरणान्तमसञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः ४ । इह चार्त्तरौद्रे परिहार्यतया साधुविशेषणे धर्शुक्ले त्वासेव्यतयेति २ । 'धम्मज्झाणे चउव्विहे चउपडोयारे पं० तं० आणाविजए १, अवायविजए २, विवागविजए ३, संठाणविजए ४ ।' 'चउपडोयारे'त्ति चतुर्षु भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतारःसमवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुःप्रत्यवतारमिति, आज्ञा- जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वात् आणाविजयं आज्ञागुणानुचिन्तनमित्यर्थः एवं शेषपदान्यपि, नवरं अपाया रागद्वेषादिजन्या अनर्थाः, विपाकः - कर्म्मफलं, संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः ।
५३
'धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० तं० आणारुई १ निसग्गरुई २ उवदेसरुई ३ सुत्तरुई ४ । आ० निर्युक्त्या स्तत्त्वश्रद्धानं १, नि० स्वभावत एव तत्त्वश्रद्धानं २, उ० साधूपदेशात् तत्त्वश्रद्धानं ३, आगमतस्तत्वश्रद्धानं ४ | धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं० वायणा १ पुच्छणा २ परियट्टणा ३ धम्मका ४ । आलम्बनानि धर्म्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते - आश्रीयन्ते तान्यालम्बनानि वाचनादीनि ४ ‘धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अणिच्चाणुप्पेहा १ असरणाणुप्पेहा २ एकत्ताणुप्पेहा ३ संसाराणुप्पेहा ४ ।' अनित्यत्वाशरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः । 'सुक्कज्झाणे चउव्विहे चउपडोयारे पं० तं० पहुत्तवियक्के सवियारी १, एगत्तवियक्के अवियारी २, सुहुमकिरिए अपडिवाई ३, समुच्छिन्नकिरिए अनियट्टी ४ । पृथक्त्वेनएकद्रव्याशश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्कं, तथा विचारोऽर्थाद् व्यञ्जने व्यञ्जनादर्थे मनः प्रभृतियोगानां चान्यस्मादन्यतरस्मिन्
Page #61
--------------------------------------------------------------------------
________________
... -
५४
गच्छाचारपइण्णयं विचरणं, सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः १ । एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कं, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति २ । सूक्ष्मक्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत्सूक्ष्मक्रियं, अप्रतिपातिअप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वादेतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३ । समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्त्ति-अव्यावर्त्तनस्वभावमिति ४ । 'सुक्कस्स णं झाणस्स चत्तारि लक्खणा पं० तं० विवेगे १ विउस्सग्गे २ अव्वहे ३ असम्मोहे ४ ।' देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनंबुद्ध्या पृथक्करणं विवेकः १, व्युत्सर्गोनिस्सङ्गतया देहोपधित्यागः २, देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावो अव्यथं ३, देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य सम्मोहस्य-मूढताया निषेधोऽसम्मोहः ४ । 'सुक्कस्स णं झाणस्स चत्तारि आलंबणा पं० तं० खंती १ मुत्ती २ अज्जवे ३ मद्दवे ४ । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अवायाणुप्पेहा १ असुभाणुप्पेहा २ अणंतवत्तियाणुप्पेहा ३ विपरिणामाणुप्पेहा ४, से तं झाणे ५ ।' अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानां अनुप्रेक्षा-ऽनुचिन्तनमपायानुप्रेक्षा १, संसाराशुभत्वानुचिन्तनं २, भवसन्तानस्यानन्तवृत्तितानुचिन्तनं ३, वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति ४ । ‘से किं तं विउस्सग्गे ? विउस्सग्गे दुविहे पं० तं० दव्वविउस्सग्गे १, भावविउस्सग्गे य २ । से किं तं दव्वविउस्सग्गे? २ चउविहे पं० २० सरीरविउस्सग्गे १, गणविउस्सग्गे २, उवहिविउस्सग्गे ३, भत्तपाणविउस्सग्गे ४, से तं दव्वविउस्सग्गे १' । से किं तं भावविउस्सग्गे? २ तिविहे पं० तं० कसायविउस्सग्गे १, संसारविउस्सग्गे
Page #62
--------------------------------------------------------------------------
________________
५५
गच्छाचारपइण्णयं २, कम्मविउस्सग्गे ३ ।' सं० नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः २, क० ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः ३, ‘से किं तं कसायविउस्सग्गे ? २ चउबिहे पं० तं० कोहकसायविउस्सग्गे १, माण० २, माया० ३, लोभ० विउस्सग्गे ४, से तं कसायविउस्सग्गे १ । से किं तं संसारविउस्सग्गे ? संसारविउस्सग्गे चउविहे पं० तं० नेरइयसंसारविउस्सग्गे १, तिरियसंसा० २, मणुयसंसा० ३, देवसंसा० ४, से तं० संसारविउस्सग्गे १ । से किं तं कम्मविउस्सग्गे ? २ अट्ठविहे पं० तं० णाणावरणिज्जकम्मविउसग्गे १, दरिसणावरणीय० २, वेयणीय० ३, मोहनीय० ४, आउय० ५, नाम० ६, गोय० ७, अंतरायकम्मविउस्सग्गे ८. से तं कम्मविउस्सग्गे । से तं भावविउस्सग्गे २ । इदं प्रायश्चित्तादि लौकिकैरनभिलषितत्वात् तन्त्रान्तरैश्च भावतोऽनासेव्यमानत्वात् मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति । अथ वीर्याचारः-'अणिगृहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं, नायव्वो वीरियायारो ||१|| अनिगृहितबलवीर्यो-ऽनिद्भुतबाह्याभ्यन्तरसामर्थ्य सन् पराक्रमते-चेष्टते यो यथोक्तं षट्त्रिंशल्लक्षणं आचारमाश्रित्येति गम्यम् । षट्विंशद्विधत्वं च ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात् तप आचारस्य च द्वादशविधत्वात्, उपयुक्तः-अनन्यचित्तः पराक्रमते ग्रहणकाले तत ऊर्ध्वं युनक्ति च-प्रवर्त्तयति च यथास्थाम-यथासामर्थ्य ज्ञातव्योऽसौ वीर्याचारः, आचाराचारवतोः कथञ्चिदभेदादिति । गाथाछन्दः ।।२०।। पूर्वमाव.रेषु चारित्राचारः प्रतिपादितः, स तु शुद्धपिण्डादिग्रहणे स्यादित्याहपिंडं उवहिं सिज्जं, उग्गमउप्पायणेसणासुद्धं । चारित्तरक्खणट्ठा, सोहिंतो होइ स चरित्ती ।।२१।। पिण्डमुपधि शय्यां, उद्गमोत्पादनैषणाशुद्धम् । चारित्ररक्षणार्थं, शोधयन् भवति सचारित्री ।।२१।।
Page #63
--------------------------------------------------------------------------
________________
गच्छाचार
व्याख्या-पिण्डश्चतुर्विधाहारलक्षणः, उपधिरौघिकौपग्रहिकलक्षणः, तत्रौधिकस्त्रिविधः-मुखवस्त्रिका १ पात्रकेसरिका २ गुच्छकः.३ पात्रस्थापनं ४ चेति चतुर्विधो जघन्यः १, पटलानि १ रजस्त्राणं २ पात्रबन्धः ३ चोलपट्टः ४ मात्रकं ५ रजोहरणं ६ चेति षडिवधो मध्यमः २, पतदग्रहः १ कल्पत्रयं ४ चेति चतुर्विध उत्कृष्टः ३ । औपग्रहिकोपधिरपि त्रिधातत्र पीठ १ पादप्रोञ्छन २ दण्डकप्रमार्जन ३ डगल ४ सूची ५ नखहरणी ६ कर्णशोधना ७ दिरूपो जघन्यः, संस्तारक १ उत्तरपट्ट २ दण्डक ३ उच्चार ४ प्रस्रवण ५ खेलमल्लक ६ योगपट्ट ७ सन्नाहपट्ट ८ चिलिमिल्या ९ दिरूपो मध्यमः, अक्ष १ पञ्चविधपुस्तकारदिरूप उत्कृष्टः । विशेषतस्तु औधिकोपग्रहिकौपधिस्वरूपं यतिजीतकल्पटिकादिभ्योऽवसेयम् । शय्यावसतिः एतत्रयमुद्गमोत्पादनैषणादोषशुद्धम्, तत्र गृहिप्रभवाः षोडशोद्गमदोषा गृहिणा प्रायेण तेषां क्रियमाणत्वात्, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरप्रामित्यलोकोत्तरपरिवर्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति, साधुसमुत्थाः षोडशोत्पादना दोषाः साधुनैव तेषां विधीयमानत्वात्, गृहिसाधुजन्यदशग्रहणैषणादोषाः शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वाच्छेषाणां च गृहिप्रभवत्वात्, तैः शुद्ध-रहितं चारित्ररक्षणार्थ-संयमपरिपालनार्थ शोधयन्उत्पादयन्नाचार्यो भवति सचारित्री सह चारित्रेण वर्त्तते यः स सचारित्री सर्वधनादीत्वादिन् समासान्तः चारित्रवानित्यर्थः । तत्रोद्गमादि दोषस्वरूपं किञ्चिद् यथा-'आहाकम्मुपद्देसिय २ पूईकम्मे अ ३ मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७ कीय ८ पामिच्चे ९ ।।१।। परियट्टिए १० अभिहडु ११-ब्भिन्ने १२ मालोहडे य १३ अच्छिज्जे १४ । अणिसिट्ठ १५ ज्झोयरए १६, सोलसपिंडुग्गमे दोसा ।।२।।' आधानमाधा प्रस्तावात्साधुप्रणिधानं अमुकस्मै साधवे देयमिति तया, आधाय वा साधून् कर्म षड्जीवनिकायविराधनादिना भक्तादिपाकक्रिया आधाकर्म तद्योगाद्
Page #64
--------------------------------------------------------------------------
________________
५७
गच्छाचारपइण्णयं
भक्ताद्यपि तथा निरुक्ताद्यलोपः १, उद्देशनमुद्देशो वा यावदर्थिकादिप्रणिधानं तेन निर्वृत्तं उद्दिश्य कृतं वा औद्देशिकम् २ शुद्धस्याप्यविशुद्धभक्तमीलनात् पूतिकर्म, आधाकर्माद्यवयवः पूतिः तद्योगाद्वा ३, मिश्रेण - किञ्चिद् गृहयोग्यं किञ्चित्साधूनामिति विकल्पेन जातं - पाकादिभावमुपागतं मिश्रजातं ४, स्थाप्यते साधुदानार्थं किञ्चित्कालं इति स्थापना ५, प्र-इतिविवक्षितकाला दौ आ-इति साध्वागमनरूपमर्यादया विवाहादिकरणेन भृता-धारिता या भिक्षा, स्वार्थिके कप्रत्यये प्राभृतिका ६, यत्यर्थं देयवस्तुनः प्रकटीकरणं-प्रादुःकरणं ७, क्रीतं द्रव्यादिना ८, साध्वर्थमुद्धारानीतं प्रामित्यं अपमित्यं वा ९, परिवर्त्तितं-साध्वर्थं कृतपरावर्त्तं १० अभिमुखं - साध्वालयं आनीय दत्तं अभ्याहृतं ११, उद्भेदनं उद्भिन्नं साध्वर्थं कुशूलघटादेरुद्घाटनं तद्योगाद् भक्ताद्यपि तथा १२, मालादेः शिक्यादेरपहृतं साध्वर्थमानीतं मालापहृतं १३, आच्छिद्यतेअनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय गृह्यते तदाछेद्यं १४, बहूनां सत्कं शेषैरननुज्ञातं एकेन दत्तं अनिसृष्टं १५, अधीत्याधिक्येनाऽवपूरणं स्वार्थदत्तार्द्रहणादेर्भरणं अध्यवपूरः स एवाध्यवपूरकः तद्योगाद् भक्ताद्यपि १६, इतेरत्र गम्यमानत्वादित्येवं षोडश पिण्डोद्गमे - आहारोत्पत्तौ दोषाः स्युरिति शेषः । 'धाई १ दूइ २ निमित्ते ३, आजीव ४ वणीमगे ५ तिमिच्छा य ६ । कोहे ७ माणे ८ माया ९, लोभे १० य हवंति दस एए ।।१।। पुव्विंपच्छासंथव ११, विज्जा १२ मंते य १३ चुन्न १४ जोगे य । उप्पायणाइदोसा, सोलसमे मूलकम्मे य १६ ।। २ ।। बालानां धात्रीकर्म १. दूतीकर्म परस्परं सन्दिष्टार्थकथनात् २ निमित्तं - अतीताद्यर्थसूचनं ३, आजीवो-जात्यादिकथनात् उपजीवनं ४, वनीपकं अभीष्टजनप्रशंसनम् ५, चिकित्सा- रोगप्रतीकारः ६, क्रोध ७ मान ८ माया ९ लोभाः प्रतीताः १०, तथा पूर्वं पश्चाद्वा संस्तवो - दातृश्लाघनम् ११, विद्या- देव्यधिष्ठिता ससाधना च - १२, मन्त्रो - देवाधिष्ठितोऽसाधनश्च १३, चूर्णोनयनाञ्जनादिरूपः १४, योगश्च - सौभाग्यादिकृद् द्रव्यनिचयः १५ एतेषां
Page #65
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__५८ प्रयोगात् उत्पादना दोषाः, षोडशो-मूलकर्म च १६, तत्र मूलंदशप्रायश्चित्तानां मध्ये अष्टमं तत्प्राप्तिनिबन्धनं कर्म गर्भघाताद्यपि मूलकर्म, मूलानां वा-वनस्पत्यवयवानां कर्म-औषधाद्यर्थं छेदनादिक्रिया मूलकर्म, चः समुच्चये ।।२।। 'संकिय १ मक्खिय २ निक्खित्त ३, पिहिय ४ साहरिय ५ दायगुम्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १९, एसणदोसा दस हवंति ।।१।।' शङ्कितं-सम्भाविताधाकर्मादिदोषं भक्तादि १, मेक्षितं-सचित्तादिभिः २, निक्षिप्तं-न्यस्तं सचित्तादिषु ३, पिहितं-तैः स्थगितं ४, संहृतं-तस्मादन्यत्र क्षिप्तम् ५, दायका-बालकादयः तैर्दीयमानं ६ उन्मिश्र-सचित्ताचित्तयुक्तम् ७, अपरिणतं द्रव्यं भावो वा ८, लिप्तंखरण्टितं ९, छर्दितं-परिशाटनावत् १०, एवमेषणादोषा दश भवन्ति १ । प्रस्तावाद् ग्रासैषणा दोषा अपि पञ्चोच्यन्ते-'संजोयणा १ पमाणे २, इंगाले ३ धुम ४ कारणे पढमा । वसहिबहिरंतरे वा, रसहेउं दव्वसंजोगा 11१।। संयोजना-रसगृद्ध्या गुणान्तरार्थं द्रव्यान्तरयोजनं १, प्रमाणं मानमतिक्रम्य भोजनं २, अङ्गार इति चारित्रेन्धनस्य रागाग्निना अङ्गारस्येव करणं ३, 'धुम' त्ति चरणेन्धनस्य द्वेषेण धुमवत्करणं वतुःप्रत्ययलोपात् धूमः ४, कारणं-भोजनहेत्वनाश्रयणं ५, इति किञ्चिन्न्यूनगाथार्द्धार्थः । इति सक्षेपेण सप्तचत्वारिंशद्दोषस्वरूपं विस्तरतस्तु पिण्डनियुक्त्यादिभ्यो ज्ञेयम् । इदं च दोषस्वरूपं पिण्डमाश्रित्योक्तम् । एवं वस्त्रादीन्यप्याश्रित्य यथासम्भवं ज्ञेयम् । अथ प्रसङ्गतो गुरुलघुदोषस्वरुपं यथा-तत्र सर्वगुरुमूलकर्म, तत्र मूलं १८० । तस्माच्चाधाकर्मकं कर्मोद्देशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्यपायाभ्याहृतं लोभपिण्डोऽनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतछर्दितानि संयोजना साङ्गारवर्त्तमानभविष्यन्निमित्तं चेति लघवो दोषा मूलप्रायश्चित्ताच्चतुर्थतपोवत् । एतेभ्यः कर्मोद्देशिकाद्यभेदो मिश्रप्रथमभेदो धात्रीत्वं दूतीत्वमतीतनिमित्तमाजीवनापिण्डो वनीपकत्वं
Page #66
--------------------------------------------------------------------------
________________
५९
गच्छाचारपइण्णयं बादरचिकित्साकरणं क्रोधमानपिण्डौ सम्बन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डाः प्रकाशकरणं द्विविधम् द्रव्यक्रीतमात्मभावक्रीतं लौकिकप्रामित्यपरावर्तिते निःप्रत्यपायपरग्रामाभ्याहृतं पिहितोद्भिन्नं कपाटोद्भिन्नमुत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरःकर्म पश्चात्कर्म गर्हितम्रक्षितं संसक्तम्रक्षितं प्रत्येकाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतछर्दितानि प्रमाणोल्लङ्घनं सधूममकारणभोजनं चेति लघवश्चतुर्थादाचाम्लमिव । एतेभ्योऽप्यध्यवपूरकान्त्यभेदद्वयं कृतभेदचतुष्टयं भक्तपानपूतिकं मायापिण्डोऽनन्तकायव्यवहितनिक्षिप्तपिहितादीनि मिश्रानन्ताव्यवहितनिक्षिप्तादीनि चेति लघव आचाम्लादेकभक्तमिव । एतेभ्योऽप्यौघौद्देशिकमुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरपरावर्तितमप्रामित्यं च परभावक्रीतं स्वग्रामाभ्याहृतं दर्दरोद्भिन्नं जघन्यमालापहृतं प्रथमाध्यवपूरकः सूक्ष्मचिकित्सा गुणसंस्तवकरणं मिश्रकर्दमेन लवणसेटिकादिना च मेक्षितं पिष्टादिम्रक्षितं किञ्चिद्दायकदुष्टं प्रत्येकपरम्परस्थापितादीनि मिश्रानन्तरस्थापितादीनि चेति लघव एकभक्तात्पुरिमार्द्धमिव । एतेभ्योऽपि चेत्वरस्थापितं सूक्ष्मप्राभृतिका सस्निग्धसरजस्कम्रक्षितं प्रत्येकमिश्रपरम्परस्थापितादीनि चेति लघवः पुरिमार्द्धान्निर्विकृतिकमिवेति । गाथाछन्दः ।।२१।। पुनरप्याचार्यगुणानाह
अप्परिसावी सम्मं, समपासी चेव होइ कज्जेसु । सो रवखइ चपि व, सबालवुड्डाउलं गच्छं ।।२२।। अपरिश्रावी सम्यक, समदर्शी चैव भवति कार्येषु । स रक्षति चक्षुरिव, सबालवृद्धाकुलं गच्छम् ॥२२।।
व्याख्या-न परिश्रवति परकथितात्मगुह्यजलमित्यवं शीलोऽपरिश्रावी आलोचनामाश्रित्य आचाराङ्गोक्ततृतीयभङ्गतुल्य इत्यर्थः । भङ्गाश्चैते
Page #67
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
एको ह्रदः परिगलत्श्रोताः पर्यागलत्श्रोताश्च शीताशीतोदाप्रवाहह्रदवत्, यतस्तत्र जलं निर्गच्छत्यागच्छति च १ । अपरस्तु परिगलत्श्रोताः नो पर्यागलत्श्रोताः पद्मह्रदवत्, पद्महदे तु जलं निर्गच्छति नत्वागच्छति २ तथा परो नो परिलगत्श्रोताः पर्यागलत्श्रोताश्च लवणोदधिवत्, लवणे आगच्छति जलं न तु निर्गच्छति ३ । अपरस्तु नो परिगलत्श्रोताः नो पर्यागलत्श्रोताश्च मनुष्यलोकाद्बहिः समुद्रवत्तत्र नागच्छति न च निर्गच्छति ४ । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः श्रुतस्य दानग्रहणसद्भावात् १, साम्परायिककर्म्मापेक्षया तु द्वितीयभङ्गपतितः कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणापत्तेश्च साम्परायिककर्म तु कषायकर्म्म २, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः आलोचनाया अप्रतिश्रावित्वात् ३. कुमार्गं प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावात् ४, यदि वा केवलश्रुतमाशिरत्य भङ्गा योज्यन्ते । तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः १, द्वितीयभङ्गपतितास्तु तीर्थकृतः २, तृतीयभङ्गस्था यथालन्दिकाः तेषां च क्वचिदर्थापरिसमाप्तावाचार्यादेर्निर्णयसद्भावात् ३. प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः ४, सम्यक् - सर्वथेत्यर्थः, 'समपासी चेव होइ कज्जेसु' त्ति समं - अविपरीतं पश्यतीत्येवंशीलः समदर्शी 'दृशो नियच्छपेच्छ' (८-४-१८१ ) इत्यादिना दृशः पासादेशः एवंविध एव यो भवति क्व कार्येषु आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः, स आचार्यः रक्षति-धत्ते कुमार्गे पतन्तमिति शेषः, कं गच्छं-गणं किम्भूतं सबालाश्च ते वृद्धाश्च सबालवृद्धाः तैराकुलः सङ्कीर्णस्तं सबालवृद्धाकुलं किमिव चक्षुरिव यथा चक्षुर्गर्त्तादौ पतन्तं जन्तुगणं धत्ते तथाऽयमपीत्यर्थः । गाथाच्छन्दः २२ ।। अथ गाथाद्वयेनाधमाचार्यस्वरूपमाह
सीयावेइ विहारं, सुहसीलगुणेहिं जो अबुद्धीओ । सो वरि लिंगधारी, संजमजोएण णिस्सारो ।। २३ ।।
६०
Page #68
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय सीदयति विहारं सुखशीलगुणैर्योऽबुद्धिकः । स नवरि लिङ्गधारी संयमयोगेन निस्सारः ॥२३॥
व्याख्या - 'जो अबुद्धीओ' त्ति य आचार्योऽबुद्धिकस्तत्त्वज्ञानरहितः 'सीयावेइ'त्ति सीदयति-शिथिलीकरोति, कं विहारं नवकल्परूपं गीतार्थादिरूपं च कैः सुखशीलगुणैः सुखशीलस्य-शाताभिलाषिणो गुणाः पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैः अत्र किञ्चिद्विहारस्वरूपं वृहत्कल्पसूत्रतो यथा- ‘से गामंसि वा जाव पुडभेयणंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथाणं हेमंतगिम्हासु एक्कं मासं वत्थए' सुगमं नवरं सपरिक्षेपे वृत्त्यादिरूपपरिक्षेपयुक्ते प्राकारबहिर्वत्तिनी गृहपद्धतिर्बाहिरिका न विद्यते बाहिरिका यत्र तदबाहिरिकं तस्मिन् ‘से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथाणं हेमंतगिम्हासु दोमासे वत्थए, अंतो एक्कं मासं बाहिं एक्कं मासं, अंतोवसमाणाणं अंतोभिक्खायरिया बाहिंवसमाणाणं बाहिंभिक्खायरिया । से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथीणं हेमंतगिम्हासु दोमासे वत्थए । से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथीणं हेमंतगिम्हासु चत्तारि मासे वत्थए, अंतो दोमासे बाहिं दो मासे, अंतो वसंतीणं अंतो भिक्खायरिया बाहिं वसंतीणं बाहिं भिक्खायरिया । कप्पइ निग्गंथाण वा २ पुरत्थिमे णं जाव अंगमगहाओ एत्तए १, दक्खिणे णं कप्पइ निग्गंथाण वा निग्गंथीण वा जाव कोसंबीओ एत्तए २. पच्चत्थिमे णं जाव थूणा विसयाओ एत्तए ३, उत्तरे णं जाव कुणालाविसयाओ एत्तए ४, एतावता व कप्पइ एतावता व आयरियखेत्ते णो से कप्पइ एत्तो बाहिं, तेण परं जत्थ णाणदंसणचरित्ताई उस्सप्पंति ।' सुगमम् । नवरं एत्तए विहर्तुं 'तेण परं' ति ततः परं बहिर्देशेषु यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्तिस्फीतिमासादयन्ति तत्र विहर्त्तव्यमिति श्रीवृहत्कल्पप्रथमोद्देशके । किञ्चाचरणया तु
Page #69
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं दुःषमाद्यालम्बनतः श्रीहरिभद्रसूरिकालेऽपि मासकल्पो विहार एवावसीयते । यत उक्तं श्रीहरिभद्रसूरिपादैरेव स्वोपज्ञपञ्चवस्तुकगत २७९ गाथावृत्ती प्रतिदिनक्रियाभिधद्वितीयद्वारगतप्रत्युपेक्षणाप्रमार्जनाधिकारे यथा‘अवलंबिऊण कज्जं, जं किंचि समायरंति गीअत्था । थोवावराहबहुगुण, सव्वेसिं तं पमाणं तु ।।१।। व्याख्या-अवलम्ब्य-आश्रित्य कार्य यत्किञ्चिदाचरन्ति-सेवन्ते गीतार्थाः-आगमविदः स्तोकापराधं बहुगुणं मासकल्पविहारवत् सर्वेषां जिनमतानुसारिणां तत्प्रमाणमेव उत्सर्गापवादरूपत्वादागमस्येति । अथ गीतार्थादिरूपो यथा-'गीयत्थो य विहारो, बीओ गीयत्थनिस्सिओ भणिओ । इत्तो तइयविहारो, नाणुन्नाओ जिणवरेहि ||१|| गीतः-परिज्ञातोऽर्थो यैस्ते गीतार्था जिनकल्पिकादयस्तेषां स्वातन्त्र्येण यद्विहरणं स गीतार्थो नाम प्रथमो विहारः, तथा गीतार्थस्यआचार्योपाध्यायलक्षणस्य निश्रिताः-परतन्त्रा यद्गच्छवासिनो विहरन्ति स गीतार्थनिश्रितो नाम द्वितीयो विहारो भणितः, इत ऊर्ध्वमगीतार्थस्य स्वच्छन्दविहाररूपस्तृतीयो नानुज्ञातो जिनवरैर्भगवद्भिस्तीर्थकरैरिति । अथैनामेव नियुक्तिगाथां विवृणोति । 'गीअं मुणितेगहें, विदियत्थं खलु वयंति गीयत्थं । गीएण य अत्थेण य, गीयत्थो वा सुयं गीयं ।।१।। गीतं मुणितमिति चैकार्थं ततश्च विदितो-मुणितः परिज्ञातार्थः छेदसूत्रस्य येन तं विदितार्थं खलु वदन्ति गीतार्थं, यद्वा गीतेन च अर्थेन च यो युक्तः स गीतार्थो भण्यते । गीतार्थावस्य विद्येते इति अभ्रादित्वादप्रत्ययः । अथ गीतं किमुच्यते अत आह-श्रुतं-सूत्रं गीतमित्यभिधीयते एतदेव भावयति । 'गीएण होइ गीई, अत्थी अत्थेण होइ नायव्वो । गीएण य अत्थेण य, गीयत्थं तं विजाणाहि ।।१।।' इह सूत्रार्थधरत्वे चतुर्भङ्गी तद्यथासूत्रधरो नामैको नार्थधरः १, अर्थधरो नामैको न सूत्रधरः २, एकः सूत्रधरोऽप्यर्थधरोऽपि ३, अपरो न सूत्रधरो नार्थधरः ४, अयं चतुर्थो भङ्ग उभयशून्यत्वादवस्तुभूतः शेषं भङ्गत्रयमधिकृत्याह-गीतेन-सूत्रेण
Page #70
--------------------------------------------------------------------------
________________
६३
गच्छाचारपइण्णयं केवलेन सम्यक्पठितेन गीतमस्यास्तीति गीति भवति, अर्थेन केवलेन सम्यगधिगतेनार्थी भवति ज्ञातव्य अर्थधर इत्युक्तं भवति, यस्तु गीतेन चार्थेन चोभयतोऽपि युक्तस्तं गीतार्थं विजानीहि इति । इदमत्र तात्पर्यम्तृतीयभङ्गवत्त्यैव तत्त्वतो गीतार्थशब्दमविकलमुद्बोहुमर्हति न प्रथमद्वितीयभङ्गवर्त्तिनाविति । अथ येषां गीतार्थानां तन्निश्रितानां वा विहारो भवति तान् दर्शयति-‘जिणकप्पिओ गीयत्थो, परिहारविसुद्धिओ वि गीयत्थो । गीयत्थे इड्डिदुगं, सेसा गीयत्थनीसाए ||9||' जिनकल्पिको नियमाद् गीतार्थः, परिहारविशुद्धिकोऽपिशब्दात् प्रतिमाप्रतिपन्नको यथालन्दकल्पिकश्चावश्यन्तया गीतार्थः, जघन्यतोऽप्यधीतनवमपूर्वान्तर्गताचारनामकतृतीयवस्तुकत्वादेषामिति । तथा गच्छे गीतार्थविषयमृद्धिमतोराचार्योपाध्याययोर्द्विकं द्रष्टव्यम्, सूत्रे मतुलोपः प्राकृतत्वात् । आचार्य उपाध्यायो वा नियमाद् गीतार्थ इत्यर्थः । एषां सर्वेषामपि स्वातन्त्र्येण विहारो विज्ञेयः । शेषाः साधवो गीतार्थनिश्रया आचार्योपाध्यायलक्षणगीतार्थपारन्त्र्येण विहरन्ति इदमेव पश्चार्द्धं भावयति - 'आयरियगणी इड्डी, सेसा गीता वि होंति तन्नीसा । गच्छगयनिग्गया वा, ठाणनिउत्ताऽनिउत्ता वा ।।१।। आचार्यः-सूरिः गणी - उपाध्यायः एतौ यत ऋद्धिमन्तौ - सातिशयज्ञानादिऋद्धिसम्पन्नौ अतिशायनेऽत्र मत्वर्थी यः यथारूपवती कन्येत्यादौ अतः शेषाः साधवो गीतार्था अपि तन्निश्रया आचार्योपाध्यायपरतन्त्रतया विहरन्ति । अथ के ते शेषा इत्याह-गच्छगता गच्छनिर्गता वा तत्र गच्छगतागच्छमध्यवर्त्तिनः गच्छनिर्गता 'असिवे ओमोअरिए' इत्यादिभिः कारणैरेकाकीभूताः, अथवा स्थाननियुक्ताः स्थानानियुक्ता वा स्थाने-पदे नियुक्ता-व्यापारिताः स्थाननियुक्ताः प्रवर्त्तकस्थविरगणावच्छेदकाख्याः पदस्थगीतार्था इत्यर्थः । तद्विपरीताः स्थानानियुक्ताः सामान्यसाधव इत्यर्थः । एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति । कथमित्याह-‘आयारपकप्पधरा, चोद्दसपुव्वी अ जे य तं मज्झा । तन्नीसाइ
Page #71
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
विहारो, सबालवुड्ढस्स गच्छस्स ।।१।।' आचारप्रकल्पधरा-निशीथाध्ययनधारिणो जघन्या गीतार्थाश्चतुर्द्दशपूर्विणः पुनरुत्कृष्टास्तन्मध्यवर्त्तिनः कल्पव्यवहारदशाश्रुतस्कन्धधरादयो मध्यमास्तेषां जघन्यमध्यमोत्कृष्टानां गीतार्थानां निश्रया सबालवृद्धस्यापि गच्छस्य विहारो भवति न पुनरगीतार्थस्य स्वच्छन्दमेकाकिविहारः कर्तुं युक्तः, कुत इति चेत् ? उच्यते-' एगविहारी अज्जाय-कप्पिओ जो भवे चवणकप्पे । उवसंपन्नो मंदो, होहिइ वोसट्ठतिट्ठाणो ।।१।।' एकः सन विहरतीत्येवं शील एकविहारी स च अजातकल्पिकोऽगीतार्थस्तथा च्यवनं चारित्रात् प्रतिपतनं तस्य कल्पःप्रकारश्च्यवनकल्पः पार्श्वस्थादिविहार इत्यर्थः, तस्मिन् यो भवेत् स एकाकित्वमुपसम्पन्नः- प्रतिपन्नः सन् मन्दः - सद्बुद्धिविकलो भविष्यति व्युत्सृष्टत्रिस्थानः व्युत्सृष्टानि परित्यक्तानि त्रीणि स्थानानि ज्ञानादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः । एषा निर्युक्तिगाथा अथैनामेव विवृणोति - 'मुत्तूण गच्छनिग्गय, गीयरस वि एक्कगस्स मासो उ । अविगीए चउगुरुगा, चवणे लहुगा य भंगट्ठा ।।१|| मुक्त्वा गच्छनिर्गतान्-जिनकल्पिकादीन् गीतार्थस्यापि एककस्य- एकाकिविहारं कुर्वतो मासलघु अविगीते -अगीतार्थे एकाकिविहारिणि चत्वारो गुरुकाः च्यवने- पार्श्वस्थादिविहारे यदि मनसाऽपि सङ्कल्पं कुरुते तदा चत्वारो लघुकाः, इत्यादि श्रीबृहत्कल्पवृत्तिपीठिकायां तथा व्यवहारवृत्तिद्वितीयोद्देशकेऽपि 'गीअत्थो अ विहारो, बीओ गीअत्थनिस्सिओ भणिओ । इत्तो तइअविहारो नाणुन्नाओ जिणवरेहि ।।१।।' विहारः प्रथमो भवति गीतार्थः गीतार्थसाध्वात्मकः, द्वितीयो गीतार्थनिश्रितः गीतार्थस्य निश्रा-संश्रयणं गीतार्थनिश्रा सा सञ्जाता, अस्य पाठान्तरं गीतार्थमिश्रित इति, तत्र गीतार्थसंयुक्त इति व्याख्येयमिति, आभ्यां गीतार्थगीतार्थनिश्रिताभ्यामन्यस्तृतीयो विहारो नानुज्ञातो जिनवरेन्द्रैरित्यादि । तथौघनिर्युक्तावपि यथा-' गीयत्थो अ विहारो, बीओ गीअत्थनिस्सिओ भणिओ । इत्तो तइअविहारो, नाणुन्नाओ जिणवरेहिं
६४
Page #72
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय ।।१।। संजमआयविराहण, नाणे तह दंसणे चरित्ते य । आणालोवु जिणाणं, कुव्वइ दीहं च संसारं ।।२।। संजमओ छक्काया, आया कंटट्ठिजीरगेलन्ने | नाणे नाणायारं, दंसणचरगाइवुग्गाहे ।।३।।' अथ कः कृत्वा विहारं सादयतीत्याह-'सुहसीलगुणेहिं' ति सुखशीलस्यसाताभिलाषिणो गुणाः-पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैः, सुखशीलगुणाः पुनः उपदेशमालाचतुर्थशतोक्ता यथा 'बायालमेसणाओ, न रक्खई धाइसिज्जपिंडं च । आहारेइ अभिक्खं, विगईओ सन्निहिं खाइ ।।१।। सूरप्पमाणभोई, आहारेई अभिक्खमाहारं । न य मंडलीइ भुंजइ, न य भिक्खं हिंडई अलसो ||२|| सूर० यावदादित्यस्तिष्ठति तावत् ।२। 'कीवो न कुणइ लोयं, लज्जइ पडिमाइ जल्लमवणेइ । सोवाहणो य हिंडइ, बंधइ कडिपट्टयमकज्जे ।।३।।' प्रतिमया कायोत्सर्गेण ३ ‘गाम० देसं च कुलं, ममायए पीठफलगपडिबद्धो । घरसरणेसु पसज्जइ विहरइ सक्किंचणो रिक्को ।।४।।' ममैतदिति मन्यते, गृहस्मरणेषु-पूर्वोपभुक्तचिन्तनेषु सकिञ्चनः-हिरण्यादियुक्तस्तथापि रिक्तोनिर्ग्रन्थाऽहमिति प्रकाशयति ४ । 'नहदंतकेसरोमे, जमेइ उच्छोलधोयणो अजओ । वाहेइ अ पलियंकं, अइरेगपमाणमच्छरइ ।।५।।' 'जमेइ' त्ति राढया समारचयति अयतो-गृहस्थकल्पः वाहेइ-परिभुङ्क्ते संस्तारपट्टातिरिक्तं आस्तृणाति-संस्तारयतीति ५ । 'सोवइ य सव्वराई, नीसट्टमचेयणो न वा सरइ । न पमज्जंतो पविसइ, निसीहिआवस्सियं न करे ।।६।।' न वा० स्वाध्यायं न करोति ६ ‘पाय पहे न पमज्जइ, जुगमायाए न सोहए इरियं । पुढविदगअगणिमारुय-वणस्सइतसेसु निरविक्खो | ७ || सव्वं थोवं उवहिं, न पेहए न य करेइ सज्झायं । सद्दकरो झंझकरो, लहुओ गणभेयतत्तिल्लो ||८|| स० विकाले झं० कलहः ग० गणविघटनतत्परः ८ । 'खित्ताईयं भुंजइ, कालाईयं तहेव अविदिन्नं । गिण्हइ अणुइयसूरे, असणाई अहव उवकरणं ।।९।।' खि० अतिक्रान्तद्विगव्यूतं,
Page #73
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
६६
ग्रहणकालात्पौरुषीत्रयातिवाहने ९ । 'ठवणकुले न ठवेई, पासत्थेहिं च संगयं कुणइ । निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो ।।१०।। नि० दुष्टचित्तः १० | रियई य दवदवाए, मूढो परिभवइ तह य रायणिए । परपरिवायं गिण्हइ, निठुरभासी विगहसीलो ।।११।। विज्जं मन्तं जोगं, तेगिच्छं कुणइ भूइकम्मं च । अक्खरनिमित्तजीवी, आरंभपरिग्गहे रमइ ।।१२।। कज्जेण विणा उग्गह- मणुजाणावेइ दिवसओ सुयइ । अज्जियला भुंजइ । इत्थिनिसिज्जासु अभिरमइ ।।१३।।' नि० तदुत्थानानन्तरमभिरमते ।१३। 'उच्चारे पासवणे, खेले सिंघाणए अणाउत्तो । संथारगउवहीणं, पडिक्कमइ वा सपाउरणो ।।१४।। उपरि स्थितः सपा० साच्छादनः १४ । 'न करेइ पहे जयणं, तलियाणं तह करेइ परिभोगं । चरइ अणुबद्धवासे सपक्खपरपक्खओमाणे ||१५|| अणु० वर्षाकाले १५ । इत्यादि स 'नवरि' त्ति केवलं लिङ्गधारी - वेषमात्रधारी संयमः - आश्रवनिरोधरूपस्तस्य योगः प्रतिलेखनादिव्यापारस्तेन रहितत्वात् निस्सारश्चर्वितताम्बूलवदिति । गाथाछन्दः ।। २३ ।।
कुलगामनगररज्जं, पयहिय जो तेसु कुणइ हु ममत्तं । सो नवरि लिंगधारी, संजमजोएण निस्सारो ।। २४ ।। कुलग्रामनगरराज्यं प्रहाय यस्तेषु करोति हु ममत्वम् । स नवरि लिङ्गधारी, संयमयोगेन निस्सारः || २४||
व्याख्या- कुलं-गृहं, ग्रामं सकरं नगरं - अष्टादशकररहितं, राज्यंसप्ताङ्गमयं, उपलक्षणत्वात् धूलीप्राकारपरिक्षिप्तं खेटं, कुनगरं कर्बट, सर्वत्रार्द्धतृतीयगव्यूतान्तर्ग्रामान्तररहितं मडम्बं जलपथोपेतं जलपत्तनं द्वीपमिव स्थलपयोपेतं स्थलपत्तनं, लोहादिधातुजन्मभूमिरूपमाकरं, जलस्थलपथाभ्यामुपेतं द्रोणमुखं वणिक्समूहवासं निगममित्यादि ज्ञेयम् । 'पयहिय' त्ति प्रहाय प्रकर्षेण त्यक्त्वा पुनर्य आचार्यस्तेषु कुलादिषु करोति
"
Page #74
--------------------------------------------------------------------------
________________
६७
गच्छाचारपइण्णयं
विधत्ते, हु:- पुनरर्थे, ममत्वं ममैतदित्यभिप्रायमित्यर्थः, स सूरिः 'नवरि' केवलं वेषधारी संयमयोगेन निस्सार इति । गाथाछन्दः ।। २४ ।। अथ पुनरपि सुन्दराचार्यप्रशंसामाह
विहिणा जो उ चोएइ, सुत्तं अत्थं च गाइ ।
सो धन्नो सो अ पुण्णो अ, स बंधू मुक्खदायगी ।। २५ । ।
विधिना यस्तु चोदयति, सूत्रमर्थं च ग्राहयति । स धन्यः स च पुण्य एव, स बन्धुर्मोक्षदायकः ॥२५॥
व्याख्या-विधिना 'धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणी हिं । पल्हायंतो अमणं, सीसं चोएइ आयरिओ ||१||' इत्याद्यागमोक्तप्रकारेण 'जो उ' त्ति यः पुनः आचार्यः 'चोएइ' त्ति चोदयति-प्रेरयति शिष्यगणं कृत्यकरणादौ तथा सूत्रमाचाराङ्गादिश्रुतं विधिनेत्यस्यात्रापि सम्बन्धनात्, ‘णो कप्पति णिग्गंथाण वा णिग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे णामं अज्झयणे उद्दित्तिए १, कप्पति निग्गंथाण वा २ खुड्डगस्स वा २ वंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए २, कप्पति तिवासपरियागस्स समणस्स निग्गंथस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ३, चउवासपरियाए सूअगडे नामं अंगे उद्दिसित्तए ४, पंचवासपरियाए दसाकप्पे ववहारे ५, अट्ठवासपरि० ठाणसमवाए ६, दसवासपरि० विवाहपन्नतीणामं अंगे ७, एक्कारस वा० खुड्डियाविमाणपविभत्ती महल्लियाविमाणपविभत्ती अंगचूलिया वग्गचूलिया विवाहचूलिया ८, बारस वा० अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए ९ तेरसवास० उट्ठाणसुए समुट्ठाण देविंदोववाए नागपारियावणियाए १०, चोद्दसवास० महासुमिणभावणा ११, पन्नरसवास० चारणभावणा १२, सोलसवास० आसीविसभावणा १३, सत्तरस वा० दिट्ठिविसभावणा १४, एगूणवीसवास०
Page #75
--------------------------------------------------------------------------
________________
...
६८
गच्छाचारपइण्णयं दिट्ठिवाए नामं अंगे उद्दिसित्तए १५, वीसवासपरियाए समणे निग्गंथे सव्वसुआणुवादी भवतीत्यादि व्यवहारदशमोद्देशकाद्युक्तेन विधिना ग्राहयतिपाठयति । तथा सूत्रपाठनानन्तरं तस्य नियुक्तिभाष्यचूर्णीसंग्रहणीवृत्तिटिप्पनकादिपरंपरोपलब्धमर्थं च विधिनेत्यस्यात्राप्यभिसम्बन्धनात् 'सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ । तइओ अ निरवसेसो, एस विही होइ अणुओगे ।।१।।' इति श्रीभगवतीसूत्रपञ्चविंशतितमशतकतृतीयोद्देशकश्रीनन्दिसूत्रावश्यकनियुक्त्याधुक्तेन विधिनैव ग्राहयति-बोधयति, अथवा सूत्रमर्थं च विधिना गाहते-निरन्तरं स्वयमभ्यस्यतीत्यर्थः, स आचार्यो धन्यः-पुण्यवान्, अत एव 'सो अ पुण्णो य’ त्ति स च पुण्य एव-पवित्रात्मैव ‘स बंधु' त्ति स बन्धुरिव बन्धुः कुमत्यादिनिवारकत्वेन परमहितकर्तृत्वात्, अत एव 'मोक्खदायगो' त्ति मोक्षप्राप्तिहेतुज्ञानादिरत्नत्रयलम्भकत्वेन मोक्षदायक इति । अनुष्टुप् छन्दः ।।२५।।
स एव भव्वसत्ताणं, चक्खूभूए विआहिए । दंसेइ जो जिणुद्दिटुं, अणुट्ठाणं जहट्ठिअं ।।२६।। स एव भव्यसत्वानां, चक्षुर्भूतो व्याहृतः । दर्शयति यो जिनोद्दिष्ट-मनुष्ठानं यथास्थितम् ।।२६।।
व्याख्या-स एव आचार्यो भव्यसत्त्वानां-मोक्षगमनयोग्यजन्तूनां चक्षुर्भूतोनयनतुल्यो व्याहृतः-कथितो जिनादिभिः, स को यो जिनोद्दिष्टंआप्तोक्तमनुष्ठान-मोक्षपथप्रापकरत्नत्रयाराधनमित्यर्थः, यथास्थितं-अवितथं दर्शयति-कुमतिनिराकरणेन प्रकटीकरोतीति । अनुष्टुप् छन्दः ||२६ ।। अथ पूर्वार्द्धन सूरेर्गुणविशेषेण तीर्थकरसाम्यं, उत्तरार्द्धनाज्ञोल्लङ्घिनस्तस्य कापुरुषत्वं दर्शयन्नाह
Page #76
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ ।
आणं अइक्कमंतो, सो काउरिसो न सप्पुरिसो ।।२७।। तीर्थकरसमः सूरिः सम्यग् यो जिनमतं प्रकाशयति । आज्ञामतिक्रामन् स, कापुरुषः न सत्पुरुषः ।।२७||
व्याख्या-स सूरिस्तीर्थकरसमः सर्वाचार्यगुणयुक्ततया सुधर्मादिवत् तीर्थकरकल्पो विज्ञेयः, न च वाच्यं चतुस्त्रिंशदतिशयादिगुणविराजमानस्य तीर्थकरस्योपमा सूरेस्तद्विकलस्यानुचिता, यथा तीर्थकरोऽर्थं भाषते एवमाचार्योऽप्यर्थमेव भाषते, तथा यथा तीर्थकर उत्पन्नकेवलज्ञानो भिक्षार्थं न हिण्डते एवमाचार्योऽपि भिक्षार्थं न हिण्डते, इत्याद्यनेकप्रकारैस्तीर्थकरानुकारित्वस्य सर्वयतिभ्योऽतिशायित्वस्य परमोपकारित्वादेश्च ख्यापनार्थं तस्याः न्यायतरत्वात् । किञ्च-श्रीमहानिशीथपञ्चमाध्ययनेऽपि भावाचार्यस्य तीर्थकरसाम्यमुक्तम् । यथा-'से भयवं ! किं तित्थयरसंतिअं आणं नाइक्कमिज्जा, उदाहु आयरिअसंतिअं ? गोअमा ! चउव्विहा आयरिया भवंति, तं० नामायरिआ ठवणायरिया दव्वायरिया भावायरिया, तत्थ णं जे ते भावायरिआ ते तित्थयरसमा चेव दट्ठव्वा, तेसिं संतिअं आणं नाइक्कमेज्ज त्ति स कः यः सम्यग्-यथास्थितं जिनमतं-जगत्प्रभुदर्शनं नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतरूपनयसप्तकात्मकं प्रकाशयति-भव्यानां दर्शयतीत्यर्थः । तथा आज्ञां-तीर्थकरोपदेशवचनरूपां अतिक्रामन्-वितथप्ररूपणादिनोल्लङ्घयन् स सूरिः कापुरुषः पुरुषाधमः, न सत्पुरुषो-न प्रधानपुरुष इति । इह चाज्ञोल्लङ्घिनः कापुरुषत्वमात्रमैहलौकिकं फलं, पारलौकिकं तु तत्तदनेकदुस्सहदुःखसन्ततिसंवलितमनन्तसंसारित्वं श्रीमहानिशीथपञ्चमाध्ययनोक्तसावद्याचार्यस्येव ज्ञेयम् । तथाहि-अस्या ऋषभादिचतुर्विंशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विंशतिका, तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थंकरो बभूव । तस्मिंश्च तीर्थकरे सप्ताश्चर्याणि अभूवन् । असंयतपूजायां
Page #77
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
_ ७० प्रवृत्तायामनेके श्राद्धेभ्यो गृहीतद्रव्येण स्वस्वकारितचैत्यनिवासिनोऽभूवन् । तत्रैको मरकतच्छविः कुवलयप्रभनामाऽनगारो महातपस्वी उग्रविहारी शिष्यगणपरिवृतः समागात् । तैर्वन्दित्वोक्तं अत्रैकं वर्षारात्रिकं चतुर्मासकं तिष्ठ, यथा त्वदीयाज्ञयाऽनेके चैत्यालया भवन्ति, कुर्वस्माकमनुग्रहं, तेनोक्तं-सावद्यमिदं नाहं वाङ्मात्रेणापि कुर्वे । तदेवमनेन भणता सता तीर्थकृन्नामकाजितं, एकभवावशेषीकृतश्च भवोदधिः । ततस्तैः सर्वैरेकमतं कृत्वा तस्य सावद्याचार्य इति नाम दत्तं प्रसिद्धिं नीतं च । तथाऽपि तस्य तेष्वीषदपि कोपो नाभूत् । अन्यदा तेषां लिङ्गमात्रप्रव्रजितानां मिथः आगमविचारो बभूव । यथा श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति । अन्यदपि यत्तत्र करणीयं तस्यापि करणे न दोषः । केऽप्याहुः-संयमो मोक्षनेता, केचिदूचुः प्रासादावतंसके पूजासत्कारबलिविधानादिना तीर्थोत्सर्पणेनैव मोक्षगमनम् । एवं तेषां यथेच्छं प्रलपतां विवादेऽन्य आगमकुशलो नास्ति कोऽपि यो विवादं भनक्ति । सर्वैः सावधाचार्य एव प्रमाणीकृत आकारितो दूरदेशात्सप्तभि
सैर्विहरन् समागात् । एकयार्यया श्रद्धावशात् प्रदक्षिणीकृत्य झगिति मस्तकेन पादौ सङ्घट्टयन्त्या ववन्दे दृष्टस्तैर्वन्द्यमानः । अन्यदा स तेषामग्रे श्रुतार्थकथनेऽस्यैव महानिशीथस्य पञ्चमाध्ययनव्याख्याने आगतेयं गाथा, 'जत्थित्थीकरफरिसं, अंतरियं कारणे वि उप्पन्ने । अरिहा वि करिज्ज सयं, तं गच्छं मूलगुणमुक्कं ||१|| आत्मशङ्कितेन तेन चिन्तितं साध्वीवन्दनमेतैर्दृष्टमस्ति सावधाचार्य इति नाम पुरापि दत्तं, साम्प्रतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति । अन्यथा प्ररूपणे तु महत्याशातना अनन्तसंसारिता च स्याताम्, ततः कि कुर्वे, अथवा यद् भवति तद्भवतु यथार्थमेव व्याकरोमीति ध्यात्वा व्याख्याता यथार्था गाथा । तैः पापैरुक्तं-यद्येवं तत् त्वमपि मूलगुणहीनो यतः साध्व्या वन्दमानया भवान् स्पृष्टः, ततोऽयशोभीरुः स दध्यौ किमुत्तरं ददे ।
Page #78
--------------------------------------------------------------------------
________________
७१
गच्छाचारपइण्णयं आचार्यादिना किमपि पापस्थानं न सेवनीयं त्रिविधं त्रिविधेन यः सेवते सोऽनन्तसंसारं भ्राम्यति । तैर्विलक्षं दृष्ट्वोचे किं न वक्ष्यसि । स दध्यौ किं वदामि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तम्- अयोग्यस्य श्रुतार्थो न दातव्यः 'आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ||१||' इत्यादि तैरुचे - किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् । अहो त्वमपि सङ्घेन प्रमाणीकृतोऽसि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तं, उत्सर्गापवादैरागमः स्थितो यूयं न जानीथ । ‘एगंतं मिच्छत्तं जिणाण आणा अणेगत्तं । तैर्धृष्टैर्मानितं ततः स प्रशंसितः । स एकवचनदोषेणानन्तसंसारित्वमुपार्ज्याऽप्रतिक्रान्तो मृत्वा व्यन्तरो बभूव १ । ततश्च्युत्वोत्पन्नः प्रोषितपतिकायाः प्रतिवासुदेवपुरोहितदुहितुः कुक्षौ कुलकलङ्कभीताभ्यां पितृभ्यां निविषयीकृता सा क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे दासीत्वेन स्थिता मद्यमांसदोहदोऽस्याः सञ्जातः । बहूनां मद्यपायकानां भाजनेषूच्छिष्टे मद्यमांसे च भुङ्क्ते कांस्यदृष्यद्रविणानि चोरयित्वाऽन्यत्र विक्रीय मद्यमांसे भुङ्क्ते । गृहस्वामिना राज्ञो निवेदितम् । राज्ञा मारणाय प्रसूतिसमयं यावद्रक्षितुमर्पिता चण्डालानां, अप्रसूता न हन्यते इति तत्कुलधर्म्मत्वात् । प्रसूता बालकं त्यक्त्वा नष्टा । राज्ञा पञ्चसहस्रद्रविणदानेन बालः पालितः । क्रमात् सूनाधिपतौ मृते राज्ञा स एव तद्गृहस्वामी कृतः पञ्चशतानामीशः २ । ततो मृत्वा सप्तमपृथिव्यां ३३ सागरायुः ३ । तत उद्धृत्यान्तरद्वीपे एकोरुकजातिर्जातः ४ । ततो मृत्वा महिषः २६ वर्षायुः ५. ततो मनुष्यः ६, ततो वासुदेवः ७ ततः सप्तमपृथिव्यां ८ ततो गजकर्णो मनुष्यो मांसाहारी ९ ततो मृत्वा सप्तमपृथिव्यामप्रतिष्ठाने गतः १०, ततो महिषः ११, ततो बालविधवाबन्धकीब्राह्मणसुताकुक्षावुत्पन्नः, गर्भशातनपातनक्षारचूर्णयोगैरनेकव्याधिपरिगतो गलत्कुष्टी कृमिभिर्भक्ष्यमाणो गर्भान्निर्गतः लोकैर्निन्द्यमानः क्षुधादिपीडितो दुःखी सप्तवर्षशतानि द्वौ
·
,
Page #79
--------------------------------------------------------------------------
________________
...
७२
गच्छाचारपइण्णयं मासौ चत्वारि दिनानि जीवित्वा १२, मृतो व्यन्तरेषुत्पन्नः १३, ततः सूनाधिपो मनुष्यः १४, ततः स्पतम्यां १५, ततश्चाक्रिकगृहे वृषभो वाह्यमानः क्वथितस्कन्धो मुक्तो गृहस्वामिना काककृमिश्वानादिभिर्विलुप्यमानः २९ वषायुम॒तो १६, बहुव्याधिमानिभ्यपुत्रो वमनविरेचनादिदुःखैरेवास्य गतो मनुष्यभवः १७, एवं चतुर्दशरज्ज्वात्मकं लोकं जन्ममरणैः परिपूर्य अनन्तकालेनाऽपरविदेहे मनुष्योऽभवत् । तत्र लोकानुवृत्त्या गतस्तीर्थकरवन्दनाय, प्रतिबुद्धः, सिद्ध अत्र त्रयोविंशतितमश्रीपार्श्वजिनस्य काले । गौतमोऽप्राक्षीत्-किं निमित्तमनेन दुःखमनुभूतं ? गौतम ! उत्सर्गापवादैरागमः इत्यादि यद्भणितं तन्निमित्तम् । यद्यपि प्रवचने उत्सर्गापवादौ अनेकान्तश्च प्रज्ञाप्यन्ते, तथापि अप्कायपरिभोगस्तेजः कायपरिभोगो मैथुनसेवनं चैकान्तेन निषिद्धानि, इत्थं सूत्रातिक्रमादुन्मार्गप्रकटनं ततश्चाज्ञाभङ्गः, तस्माच्चानन्तसंसारी । गौतमोऽप्राक्षीत्-किं तेन सावद्याचार्येण मैथुनमासेवितम् ? गौतम ! नो सेवितं नोऽसेवितम्, यतस्तेन वन्दमानार्यास्पर्श पादौ नाकुञ्चितौ । भगवन् ! तेन तीर्थकर नामकाजितं एकभवावशेषीकृतश्चासीद्भवोदधिः, तत्कथमनन्तसंसारं सम्भ्रान्तः ? गौतम ! निजप्रमाददोषात्, यतः सिद्धान्तेऽप्युक्तमस्ति-'चोद्दसपुव्वी आहारगावि, मणनाणिवीयरागा य । हुँति पमायपरवसा, तयणंतरमेव चउगइआ ||१||' इत्यादि । तस्माद् गच्छाधिपतिना सर्वदा सर्वार्थेषु अप्रमत्तेन भाव्यम् । इति पूर्वाचार्यसंस्कृतसावद्याचार्यसम्बन्धः । तथा 'जे णं मडुआ ! अटुं वा हेउं वा पसिणं वा वागरणं वा अन्नायं वा अदिटुं वा अस्सुयं वा अपरिन्नायं वा बहुजणमज्झे आघवेइ पण्णवेइ परूवेइ दंसेइ निदंसेइ उवदंसेइ, से णं अरिहंताणं आसायणाए वट्टइ, अरिहंतपण्णत्तस्स धम्मस्स आसायणाए वट्टइ, केवलीणं आसयणाए वट्टइ, केवलिपण्णत्तस्स धम्मस्स आसायणाए वट्टइ' इति श्रीभगवत्यां अष्टादशशतकस्याष्टमोद्देशके || तथा 'इच्चेइयं
Page #80
--------------------------------------------------------------------------
________________
७३
गच्छाचारपइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियहिंसु १ । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरिअट्टंति २ ।' 'परित्त' त्ति परिमित्ता, वर्त्तमाने काले विराधकमनुष्याणां संख्येयत्वात् । ‘इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियट्टिस्संति ३ । इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइवइंसु १ । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइवइंति २ । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइवइस्संति ३ । इति नन्दिसूत्रे ।। इत्येवं विलोक्याचार्योपाध्यायप्रवर्त्तकगणावच्छेदकादिना मोक्षार्थिना भगवदाज्ञया आगमार्थी निरूपणीयः, न स्वमत्या तथात्वेऽनन्तसंसारावाप्तेरिति । गाथाछन्दः । । २७ ।। अथ के सूरय आज्ञामतिक्रामन्तीत्याह
भट्ठायारो सूरी १, भट्ठायाराणुविरकओ सूरी २ । उम्मग्गठिओ सूरी ३, तिन्निवि मग्गं पणासंति ।। २८ ।।
भ्रष्टाचारः सूरिभ्रष्टाचारोपेक्षक: सूरिः । उन्मार्गस्थितः सूरिस्त्रयोऽपि मार्गं प्रणाशयन्ति ||२८||
व्याख्या-भ्रष्टः- सर्वथा विनष्टः आचारो-ज्ञानाचारादिर्यस्य स भ्रष्टाचारः सूरिरधर्माचार्यः १, भ्रष्टाचाराणां विनष्टाचाराणां साधूनां उपेक्षकः प्रमादप्रवृत्तसाधूनामनिवारयितेत्यर्थः सूरिर्मन्दधर्माचार्यः २, उन्मार्गस्थित उत्सूत्रादिप्ररूपणपरः सूरिरधर्माचार्यः ३ त्रयोऽप्येते मार्गं-ज्ञानादिरूपं मोक्षपथं प्रणाशयन्ति-जिनाज्ञामतिक्रामन्तीत्यर्थः ।। गाथाछन्दः ।।२८।।
Page #81
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं अर्थतेषां त्रयाणां सेवकस्याशुभफलमाह- . .
उम्मग्गठिए सम्मग्ग-नासए जो उ सेवए सूरी । निअमेणं सो गोअम ! अप्पं पाडेइ संसारे ।।२९।। उन्मार्गस्थितान् सन्मार्गनाशकान् यस्तु सेवते सूरीन् । नियमेन स गौतम ! आत्मानं पातयति संसारे ॥२९॥
व्याख्या-उन्मार्गस्थितान् सन्मार्गनाशकान् १ तुशब्दात् भ्रष्टाचारान् २ भ्रष्टाचारोपेक्षकांश्च ३ सूरीन् यः सेवते-पर्युपास्ते नियमेन-निश्चयेन स नरो हे गौतम ! आत्मानं पातयति, संसारे-चतुर्गत्यात्मके इति । गाथाछन्दः ||२९ ।। अथ भङ्ग्यन्तरेण एनमेवार्थं दृष्टान्तेन समर्थयन्नाह
उम्मग्गठिओ एक्को, विनासए भव्वसत्तसंघाए । तं मग्गमणुसरंतं, जह कुत्तारो नरो होइ ।।३०।। उन्मार्गस्थित एकोऽपि नाशयति भव्यसत्त्वसङ्घातान् । तन्मार्गमनुसरन्तः यथा कुतारो नरो भवति ॥३०॥
व्याख्या-उन्मार्गस्थितः-उत्सूत्रप्ररूपणानिरतः एकोऽपि अधिकारात् सूरिर्नाशयति-संसारसमुद्रे अनन्तानन्तमरणप्रदानेन विनाशयतीत्यर्थः, कान् भव्यसत्त्वसङ्घातान् किं कुर्वतस्तान् तन्मार्ग-उन्मार्गस्थितप्रदर्शितपथं अनुसरतः-आश्रयतः प्राकृतत्वाद्वचनव्यत्ययः । अत्र दृष्टान्तमाह-यथा कुतारः कुत्सिततारको नरो भवति । स बहून् पृष्टिलग्नान् जन्तुसमूहान् नद्यादौ विनाशयतीति, गाथाछन्दः ||३० ।। अथोन्मार्गगामिनामेवाशुभफलं दर्शयति
उम्मग्गमग्गसंपढिआण, साहूण गोअमा ! नूणं । संसारो अ अणंतो, होई संमग्गनासीणं ।।३१।।
Page #82
--------------------------------------------------------------------------
________________
७५
गच्छाचारपइण्णयं उन्मार्गमार्गसम्प्रस्थितानां साधूनां गौतम ! नूनम् । संसारश्चानन्तो भवति सन्मार्गनाशिनाम् ॥३१॥
व्याख्या-उन्मार्गा-गोशालकबोटिकनिन्हवादयः तेषां मार्गः-परम्परा तस्मिन् अथवा उन्मार्गरूपो यो मार्गस्तस्मिन् समिति-एकीभावेन प्रइतिप्रकर्षेण स्थितानां साधूनां-साधुलिङ्गधारकाणां हे गौतम ! नूनं-निश्चितं संसारश्चतुर्गत्यात्मकः अनन्तो-अपर्यन्तो भवति | च शब्दस्तद्गतानेकदुःखसूचकः । किं भूतानां तेषां ? सन्मार्गनाशिनां-शुद्धपथोच्छेदकानां महानिशीथोक्तमुनिचन्द्रसाधुवत् इति | गाथाछन्दः ।।३१।। अथ कथञ्चित् स्वयं प्रमादवानपि शुद्धमार्ग प्ररूपयन् कस्मिन् पक्षे आत्मानं स्थापयतीत्याह
सुद्धं सुसाहुमग्गं, कहमाणो ठवइ तइअपरकम्मि । अप्पाणं इयरो पुण, गिहत्थधम्माउ चुक्कत्ति ।।३२ ।। शुद्धं सुसाधुमार्ग कथयन् स्थापयति तृतीयपक्षे । आत्मनमितरः पुनो गृहस्थधर्माद्धृष्ट इति ॥३२॥
व्याख्या-शुद्धं-अवितथं सुसाधुमार्ग-सन्मुनिपथं कथयन्-प्ररूपयन् स्वयं प्रमादवानपीति गम्यते स्थापयति-निवेशयति आत्मानं क्क ? साधुश्राद्धपक्षद्वयापेक्षया तृतीयपक्षे-संविग्नपाक्षिकरूपे इतरो-अशुद्धमार्गप्ररूपकः पुनः 'गिहत्थधम्माउ' त्ति गृहस्थधर्मादाद्यतिधर्मात्संविग्नपाक्षिकपथाच्च 'चुक्क' त्ति भ्रष्टः संसारपथत्रयान्तर्वर्तीत्यर्थः । इति शब्दो वाक्यपरिसमाप्त्यर्थः । अत्र प्रसङ्गतः पक्षत्रयमाश्रित्य किञ्चिदुच्यते 'सुज्झइ जई सुचरणो १, सुज्झइ सुस्सावओ वि गुणकलिओ २ । ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ।।१।। संविग्गपक्खियाणं, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि, जेण कम्मं विसोहंति ||२|| सुद्धं सुसाहुधम्मं, कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ, होइ य सव्वमराइणिओ ||३|| वंदइ न य वंदावइ, किइकम्मं कुणइ कारवे नेव । अत्तट्ठा न वि
Page #83
--------------------------------------------------------------------------
________________
७६
गच्छाचारपइण्णयं दिक्खइ, देइ सुसाहूण बोहेउं ।।४।। ओसण्णो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं छुहइ दुग्गईए, अहिययरं बुड्डुइ सयं च ।।५।। सावज्जजोगपरिवज्जणाउ, सव्वृत्तमो जई धम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ||६|| सेसा मिच्छद्दिट्ठी, गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिन्नि उ मुक्खपहा, संसारपहा तहा तिन्नि ।।७।। ननु गृहिचरकादयो भवन्तु भवानुयायिनो, भगवल्लिङ्गधारिणस्तु कथमित्यत्राह-'संसारसागरमिणं, परिब्भमंतेहि सव्वजीवेहिं । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाई ||८|| ननु त्रयः संसारपथास्त्रयश्च मोक्षपथा इति यदुक्तं तत्सुन्दरं, परं यः सुसाधुविहारेण बहुकालं विहृत्य पश्चात्कर्मपरतन्त्रतया शैथिल्यमवलम्बते, ते कुत्र पक्षे निक्षिप्यन्तामित्यत आह-'सारणचइया जे गच्छ-निग्गया य विहरंति पासत्था । जिणवयणबाहिरा वि य, ते उ पमाणं न कायव्वा ।।९।।' इत्थ दिटुंतो-तेणं कालेणं तेणं समएणं तुंगिया णामं णयरी होत्था । वण्णओ, तीए नयरीए एगो साहू खंतो दंतो जिइंदिओ इरियासमिओ भासासमिओ एसणासमिओ आयाणभंडमत्तनिक्खेवणासमिओ उच्चारपासवणखेलजल्लसिंघाणपारिठ्ठावणियासमिओ मणगुत्तो वयगुत्तो कायगुत्तो गुत्तिंदिओ गुत्तबंभयारी अममो अकिंचणो छिण्णग्गंथो छिण्णसोओ निरुवलेवो कंसपाईव मुक्कताओ संखो इव निरंजणो जाव इव अप्पडिहयगई एमाइगुणकलिओ, मज्झण्हसमए गोयरचरियाए भमंतो एगम्मि सडकुलम्मि पविट्ठो, साविया य तं दटुं हठ्ठतुट्ठा जाया, आहारगहणत्थं घराम्म पविट्ठा ताव य साहू घरदारं अवलोइऊण आहारं अगहिऊण अजंपमाणो चेव पडिनियत्तो । साविआ वि आगया संती तं अपासंती अपुण्णाहं अधण्णाहं एवमाइयं जंपमाणी दारे ठिया, तक्खणे चेव बीओ मुणी आहारत्थमागओ तमाहारेण पडिलाभिऊण समणोवासिया भणइ । हे मुणीसर ! एगो साहू मम घरे आगओ तेण भिक्खा न गहिया पच्छा तुम्ह आगमणं जातं, तेण केण
Page #84
--------------------------------------------------------------------------
________________
৩৩
गच्छाचारपइएणयं निमित्तेण भिक्खा न गहिया ? सो भणइ एयारिसा भावभंजणा पासंडचारिणो बहवे वटुंति, समणोवासिया तव्वयणं सोऊण अच्चत्थं दुक्खमावण्णा । तओ य तइओ साहू तम्मि घरे आहारत्थमागओ । तमवि पडिलाभिऊण पढमसाहुवुत्तंतो कहिओ | सो भणइ हे भद्दे ! तुम्ह घरदारं नीयं वट्टइ, तेण न गहिया भिक्खा | जओ आगमे 'नीयदुवारं तमसं, कोट्ठगं परिवज्जए। अचक्खूविसओ जत्थ, पाणा दुप्पडिलेहगा ||१|| अहं तु वेसमित्तधारी, मए साहूणं आयारो न सक्कए पालेउं, मम निष्फलं जीवियं, सो पुण धण्णो कयकिच्चो जे णं मुणीणमायारं पालेइ । सो वि सट्ठाणं गओ । इत्थ भावणा-जो सो पढमसाहू सो सुक्कपक्खिओ हंसपक्खिसमाणो, जेण तस्स हंसस्स दो वि पक्खा सुक्का भवंति, एवं सुक्कपक्खिओवि साहू अंतो बहिनिम्मलत्तेण दुहावि सुक्को १ । बीओ साहू कण्हपक्खिओ णेओ वायससारिच्छो, जेण तस्स वायसस्स दोवि पक्खा कण्हा भवंति, एवं कण्हपक्खिओ साहू वि अंतो बाहिं मलिणत्तणेण दुहा वि मलिणो २। तइओ साहू संविग्गपक्खिओ चक्कवायसारिच्छो, जेणं चक्कवायस्स बाहिरपक्खा मलिणा भवंति अब्भंतरपक्खा सुक्का भवंति, एवं संविग्गपक्खिओ साहूवि बाहिं मलिणो अंतो सुक्को ३ । इति । गाथाछन्दः ||३२।।
अथ यद्येवं ततः किं कर्त्तव्यमित्याहजइ नवि सक्कं काउं, सम्मं जिणभासिअं अणुट्ठाणं । तो सम्मं भासिज्झा, जह भणिअं खीणरागेहिं ।।३३।। यद्यपि न (यदि नापि) शक्यं कर्तुं सम्यग् जिनभाषितमनुष्ठानम्। ततः सम्यग् भाषेत् यथा भणितं क्षीणरागैः ॥३३॥
व्याख्या-यद्यपि न शक्यं कर्तुं-विधातुं, कथं सम्यक्-त्रिकरणशुद्ध्या जिनभाषितं-केवल्युक्तमनुष्ठानं-क्रियाकलापरूपं, ततो यथा क्षीणरागैः
Page #85
--------------------------------------------------------------------------
________________
७८
गच्छाचारपइण्णयं वीतरागैर्भणितं-कथितं तथा सम्यग्-अवितथं भाषेत्-प्ररूपयेदिति । गाथाछन्दः ||३३।।
अथ प्रमादवतोऽप्यवितथप्ररूपणे महत्फलं दर्शयन्नाहओसन्नो वि विहारे, कम्मं सोहेइ सुलभबोही य । चरणकरणं विसुद्धं, उववूहिंतो परूविंतो ।।३४ ।। अवसन्नोऽपि विहारे, कर्म शोधयति सुलभबोधिश्च । चरणकरणं विशुद्धं उपबृंहयन् प्ररूपयन् ॥३४॥
व्याख्या-अवसन्नोऽपि-शिथिलोऽपि क्व ? विहारे मुनिचर्यायां कर्मज्ञानावरणादि शोधयति-शिथिलीकरोतीत्यर्थः, सुलभा बोधिःजिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, एवंविधश्च प्रेत्यः स्यादिति शेषः, किं कुर्वन् ! 'चरणकरणं विसुद्धं उववूहंतो परूविंतोत्ति चरणंसप्ततिभेदं मूलगुणरूवं करणं-सप्ततिभेदमेवोत्तरगुणरूपं चरणं च करणं चेति समाहारद्वन्द्वे चरणकरणं तत् विशुद्धं-नि:कलङ्कमुपबृंहयन्-प्रशंसयन् प्ररूपयंश्च-यथावस्थितं प्रतिपादयन्निति । अत्र चरणकरणस्वरूपं यथा'वय ५ समणधम्म १० संजम १७ वेयावच्चं च १० बंभगुत्तीओ ९ । णाणाइतियं ३ तव १२ कोह-निग्गहाई ४ चरणमेयं ।।१।। पिंडविसोही ४ समिई ५, भावण १२ पडिमा १२ य इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३, अभिग्गहा ४ चेव करणं तु ।।२।। एतयोः क्रमेण व्यक्तिः, सव्वाओ पाणाइवायाओ वेरमणं १, सव्वाओ मुसावायाओ वेरमणं २, सव्वाओ अदिन्नादाणाओ वेरमणं ३, सव्वाओ मेहुणाओ वेरमणं ४, सव्वाओ परिग्गहाओ वेरमणं ५, इति व्रतानि । 'दसविधे समणधम्मे पं० तं० खंती १, मुत्ती २, अज्जवे ३, मद्दवे ४, लाघवे ५, सच्चे ६, संजमे ७, तवे ८, चियाए ९, बंभचेरवासे १० । क्रोधजयः १, निर्लोभता २, मायात्यागः ३, अहंकारत्यागः ४, परिग्रह त्यागः ५, सत्यं ६, (संयमः-) प्राणातिपात
Page #86
--------------------------------------------------------------------------
________________
७९
गच्छाचारपइण्णयं विरमणरूपः ७, तपः ८, त्यागः-सुविहितेभ्यो वस्त्रादिदानरूपः ९, ब्रह्मचर्य १०, इति श्रमणधर्मः | पृथिव्य १ प् २ तेजो ३ वायु ४ वनस्पति ५ द्वि ६ त्रि ७ चतुः ८ पञ्चेन्द्रियाणां पालनान्नव भेदाः ९ अजीवसंयम:पुस्तकचर्मपञ्चकादीनां अनुपभोगो यतनया परिभोगो वा हिरण्यादित्यागो वा १०, प्रेक्षासंयमः-रथानादि यत्र चिकीर्षेत्तत्र चक्षुषा प्रेक्ष्य कुर्यात् ११, उपेक्षासंयमो-व्यापाराव्यापारविषयतया द्वेधा तत्र सदनुष्ठाने सीदतः साधूनोपेक्षेत-प्रेरयेदित्यर्थः । गृहिणस्तु आरम्भे सीदत उपेक्षेत न व्यापारयेत् १२, प्रमार्जनासंयमः-पथि पादयोर्वसत्यादेश्च विधिना प्रमार्जनं १३, परिष्ठापनासंयमः-अविशुद्धभक्तोपकरणादेर्विधिना त्यागः १४, मनोवाक्कायसंयमाः-अकुशलानां मनोवाक्कायानां निरोधाः १७, श्रीउमास्वातिवाचकपादैस्तु संयमभेदाः प्रशमरतावेवमुक्ताः ‘पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ||१||' इति संयमः । 'दसविधे वेयावच्चे पं० तं० आयरियवेयावच्चे १ उवज्झायवे० २ थेरवे० ३ तवस्सिवे० ४ गिलाणवे० ५ सेहवे० ६ कुलवे० ७ गणवे० ८ संघवे० ९ साहम्मियवेयावच्चे १०, इति वैयावृत्त्यम् । नव बंभचेरगुत्तीओ पं० तं० विवित्ताई सयणासणाइं सेवित्ता भवति णो इत्थिसंसत्ताइं नो पसुसंसत्ताइं नो पंडगसंसत्ताइं १, नो इत्थीणं कहं कहेत्ता हवइ । नो स्त्रीणां केवलानां कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां २, नो इत्थिठाणाइं सेवित्ता भवति । ठा० निषद्या ३, णो इत्थीणं मणोहराई मणोरमाइं इंदियाइं आलोलित्ता निज्झाइत्ता भवइ ४, णो पणीयरसभोई ५, णो पाणभोयणस्स अइमायमाहारए सया भवति ६, णो पुव्वरयं पुव्वकीलियं सरित्ता भवइ ७, णो सद्दाणुवाती णो रूवाणुवाई णो सिलोगाणुवाई ८, णो सायासोक्खपडिबद्धे याविभवइ ९, इति ब्रह्मगुप्तिः । ज्ञानदर्शनचारित्रलक्षणं ३ ज्ञानादित्रिकं, तपो द्वादशधा पूर्वोक्तं १२, क्रोधमानमायालोभत्यागः ४ क्रोधादिनिग्रहः, इति चरणं ७० | वस्त्र १
Page #87
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
पात्र २ वसति ३ आहार ४ शुद्धिलक्षणा चतुर्धा पिण्डविशुद्धिः । इरियासमिई १, भासासमिई २, एसणासमिई ३, आदाणभंडमत्तणिक्खेवणासमिई ४, उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिई ५, इति समितिः । अनित्यभावना १ अशरणभा० २ भवभा० ३ एकत्वभा० ४ अन्यत्वभा० ५ अशौचभा० ६ आश्रवभा० ७ संवरभा० ८ निर्जराभा० ९ धर्मस्वाख्यातताभा० १० लोकभा० ११ बोधिभा० १२ इति भावनाः । बारसभिक्खुपडिमाओ पं० तं० मासिया भिक्खुपडिमा १ दोमासिया २ तिमासिया ३ चउमासिया ४ पंचमासिया ५ छम्मासिया ६ सत्तमासिया ७ पढमा सत्तराइंदिया भिक्खु०८ दोच्चा सत्तराइंदिया भिक्खु ० ९ तच्चा सत्तराइंदिया भिक्खुप० १० अहोराइया भिक्खुप० ११ एकराइया भिक्खुप० १२ । इति प्रतिमाः । मनोज्ञामनोज्ञेषु शब्द १ रूप २ गंध ३ रस ४ स्पर्शेषु ५ श्रोत्र १ चक्षु २ घ्रण ३ जिह्वा ४ त्वगिन्द्रिय ५ विषयीभूतेषु रागद्वेषवर्जनात् पञ्चधेन्द्रियनिरोधः । दिट्ठिपडिलेह एगा, छउड्डपक्खोडतिगतिगंतरिआ । अक्खोडपमज्जणया, नव नव मुहपुत्तिपणवीसा ||१|| प्रथमं दृष्टिप्रतिलेखना १, ततः पार्श्वद्वयेऽपि त्रयस्त्रयः ऊर्ध्वप्रस्फोटाः कार्याः एवं ७, ततो हस्ततले मुखवस्त्रिकामलगयद्भिरास्फोटा लगयद्भिः प्रमार्जनाश्च परस्परं त्रिकत्रिकान्तरिताः प्रत्येकं नव नव कार्याः, एवं १८, इति मुखवस्त्रिकाप्रतिलेखनाः २५ स्युः । 'पायाहिणेण तिअतिअ, वामेयरबाहुसीसमुहहिअए । अंसुड्डाहोपिट्ठी, चउछप्पयदेहपणवीसा २ इति प्रतिलेखनाः २५ । मनोवाक्कायगुप्तिरूपास्तिस्त्रो गुप्तयः, द्रव्यक्षेत्रकालभावभेदाच्चत्वारोऽभिग्रहाः, इति करणमिति । गाथाछन्दः ।।३४।।
८०
अथ संविग्नपाक्षिकस्यैव किञ्चित्कर्त्तव्यं दर्शयन्नाह - सम्मग्गमग्गसंपट्टि आण, साहूण कुणइ वच्छल्लं । ओसह सज्जेहि य, सयमन्त्रेणं तु कारेइ । । ३५ ।।
Page #88
--------------------------------------------------------------------------
________________
८१
गच्छाचारपइण्णयं सन्मार्गमार्गसंप्रस्थितानां, साधूनां करोति वात्सल्यम् । औषधभैषज्यैश्च स्वयं अन्येन तु कारयति ॥३५।।
व्याख्या-सन्मार्गसमार्गसंप्रस्थिताना-सन्मुनिमार्गे सम्यक्प्रवृत्तानां साधूनांमुनीनां करोति-विधत्ते स्वयं-आत्मना वात्सल्यं-समाधिसम्पादनं अधिकारात्संविग्नपाक्षिकः, कैः ? औषधभैषज्यैस्तत्रौषधानिकेवलद्रव्यरूपाणि बहिरुपयोगीनि वा, भैषज्यानि-सांयोगिकानि अन्तर्भोग्यानि वा, चशब्दोऽनेकान्यप्रकारसूचकः । तथाऽन्ये-आत्मव्यतिरिक्तेन कारयति, तुशब्दात् कुर्वन्तमन्यमनुजानातीति । गाथाछन्दः ||३५।। अथाधिकारात्
परवात्सल्यकारिणामतिस्तोकतामाहभूए अत्थि भविस्संति, केइ तेलुक्कनमिअकमजुअला । जेसिं परहिअकरणिक्क-बद्धलक्खाण वोलिही कालो ।।३६।। भूताः सन्ति भविष्यन्ति, केचित् त्रैलोक्यनतक्रमयुगलाः । येषां परहितकरणैकबद्धलक्षाणां व्यतिचक्राम कालः ॥३६।।
व्याख्या-भूता-अतीतकाले 'अत्थि'त्ति सन्ति-विद्यन्ते वर्तमानकाले भविष्यन्ति-भविष्यत्काले केचिदतिस्तोका एव, ते पुरुषाः किभूताः ? त्रैलोक्येन-स्वर्गमर्त्यपाताललक्षणेन तन्निवासिप्राणिगणेनेत्यर्थः, नतं क्रमयुगलं येषां ते त्रैलोक्यनतक्रमयुगलाः, ते के ? येषां परहितकरणैकबद्धलक्षाणां परेषां-अन्येषां हितं-वात्सल्यं परहितं, परहितस्य करणं परहितकरणं तस्मिन्, एकं-अद्वितीयं बद्धं लक्षं-वेध्यं तस्य च लयहेतुत्वेन कारणे कार्योपचाराल्लयो यैस्ते परहितकरणैकबद्धलक्षास्तेषां परहितकरणैकबद्धलक्षाणां एवंविधानां सतां 'वोलिहित्ति प्राकृतत्वात् व्यतिचक्राम व्यतिक्रामति व्यतिक्रमिष्यति वा कालः समयादिलक्षण इति । गीतिछन्दः । तल्लक्षणं चेदम्-'आर्याप्रथमदलोक्तं, यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां, तां गीतिं गीतवान् भुजङ्गेशः' ।।३६ ।। अथ ये
Page #89
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
नाममात्रग्रहणेनापि पराहितकारिणः सूरयस्तानाह
ती आणागयकाले, केई होहिंति गोयमा सूरी । जेसिं नामग्गहणे वि, होइ नियमेण पच्छित्तं ।। ३७ ।। अतीतानागतकाले, केचिद्भविष्यन्ति गौतम ! सूरयः । येषां नामग्रहणेऽपि, भवति नियमेन प्रायश्चित्तम् ||३७||
८२
व्याख्या-अतीतकाले ते केचिदनिर्दिष्टनामानोऽभूवन्निति शेषः, अनागतकाले च होहिति-भविष्यन्ति, 'आद्यन्तग्रहणे मध्यस्यापि ग्रहणं' इति न्यायेन वर्त्तमानकाले च सन्ति । हे गौतम ! सूरयः- आचार्या नामधारकाः, येषां परिचयकरणादिकं दूरे आस्ताम्, नामग्रहणेऽपि भवति नियमेन - निश्चयेन प्रायश्चित्तम् । तथा चोक्तं श्रीमहानिशीथपञ्चमाध्ययने 'इत्थं चायरियाणं, पणपण्णं होंति कोडिलक्खाओ । कोडिसहस्से कोडी, सए य तह एत्तिए चेव ।। १ ।। एतेसि मज्झाओ, एगे निव्वुड्डुइ गुणगणाइण्णे । सव्वुत्तमभंगेणं, तित्थयरस्साणुसारिगुरू ।।२।। इति गाथाछन्दः ।।३७।। अथात्र हेतुमाह
जओ, सयरी भवंति अणविरकयाइ, जह भिच्चवाहणा लोए । पडिपुच्छाहिं चोयण, तम्हा उ गुरू सया भयइ ।।३८।। यतः स्वेच्छाचारीणि भवन्ति, अनपेक्षया यथा भृत्यवाहनानि लोके । प्रतिपृच्छाभिश्चोदनाभिः, तस्मात्तु गुरुः सदा भजते ||३८||
व्याख्या - 'जओ'त्ति भिन्नं पदं, यतो भणितं, 'सयरित्ति स्वेच्छाचारीणि भवन्ति 'अणविक्खयाइ 'त्ति अनपेक्षया - शिक्षारहितत्वेन यथा लोके ‘भिच्चवाहण— त्ति भृत्याश्च - सेवका वाहनानि च - हस्त्यश्ववृषभमहिषादीनि इतिद्वन्द्वे भृत्यवाहनानि तथा विनेया गुरूणां प्रतिपृच्छाभिः कार्यं कार्यं प्रतिपृच्छा प्रतिपृच्छा ताभिः 'चोयण' त्ति प्राकृतत्वाद्विभक्तिलोपः, चोदनाभिश्च विनेति शेषः स्वेच्छाचारिणो भवन्तीत्यर्थः । यस्मात्स्वेच्छाचारिणो भवन्ति,
"
Page #90
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं 'तम्हा उत्ति तस्मादेव कारणात्प्रतिपृच्छाभिश्चोदनाभिश्चाचार्यो विनेयान सदा-सर्वकालं 'भयइ' त्ति भजते-सत्यापयति शिक्षयतीत्यर्थः । गाथाछन्दः ||३८ ।। अथ नोदनाया अकर्तुः फलं दर्शयन्नाह
जो उ पमायदोसेणं, आलस्सेणं तहेव य । सीसवग्गं न चोएइ, तेण आणा विराहिया ।।३९ ।। यस्तु प्रमाददोषेणालस्येन तथैव च । शिष्यवर्गं न प्रेरयति तेनाज्ञा विराधिता ॥३९॥
व्याख्या-यो गणी तुशब्दादुपाध्यायादिः प्रमाददोषेण प्रमादरूपो यो दोषस्तेन आलस्येन तथैव च चकारादुक्तशेधैर्मोहादिभिश्च उक्तं च'आलस्स १ मोह २ वन्ना ३, थंभा ४ कोहा ५ पमाय ६ किविणत्ता ७ । भय ८ सोगा ९ अन्नाणा १०, वक्खेव ११ कुऊहला १२ रमणा १३ ।।१।। एतैर्हेतुभिः शिष्यवर्ग अन्तेवासिवृन्दं न प्रेरयति मोक्षानुष्ठान इति शेषः, तेनाचार्येणोपाध्यायेन वा 'आज्ञ(ण) 'त्ति जिनाज्ञा विराधिताखण्डितेत्यर्थः । अनुष्टुप्छन्दः ||३९ || अथ गुरुलक्षणमुपसंहरन् गच्छलक्षणं च विवक्षुराह
संखेवेणं मए सोम, वन्नियं गुरुलक्खणं । गच्छस्स लक्खणं धीर, संखेवेणं निसामय ।।४०।। संक्षेपेण मया सौम्य ! वणितं गुरुलक्षणम् । गच्छस्य लक्षणं धीर ! संक्षेपेन निशामय ॥४०॥
व्याख्या-सङ्क्षपेण-विस्तराभावेन मया हे सौम्य ! हे गौतम ! वर्णितंप्ररूपितमित्यर्थः गृणाति-वदति तत्त्वमिति गुरुस्तस्य लक्षणं-चिन्हं, अथेति शेषः गच्छस्य-यतियत्तिनीसमुदायलक्षणस्य लक्षणं धिया राजत इति धीरस्तस्य सम्बोधनं क्रियते हे धीर ! सङ्क्षपेण निशमय-आकर्णयेति ।
Page #91
--------------------------------------------------------------------------
________________
__
८४
गच्छाचारपइण्णयं अनुष्टुप्छन्दः ||४०।।
इति श्रीमत्तपागच्छनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपण्डितश्रीविजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायामाचार्यस्वरूपनिरूपणाधिकारः प्रथमः ।।
प्रपञ्चितमाचार्यस्वरूपम् । अथ क्रमप्राप्तं यतिस्वरूपं प्रपञ्च्यते । तत्रापि प्रथमं येन मुनिना छद्मस्थेनापि साकं केवली विहरेत् तत्स्वरूपं गाथाद्वयेनाह
गीअत्थे जे सुसंविग्गे, अणालस्सी दढव्वए । अक्खलियचरित्ते सययं, रागद्दोसविवज्जिए ।।४१ ।। गीतार्थो यो सुसंविज्ञः अनालस्यी दृढव्रतः । अस्खलितचारित्रः सततं, रागद्वेषविवर्जितः ॥४१॥ निट्ठविअअट्ठमयठाणे, सोसिअकसाए जिइंदिए । विहरिज्जा तेण सद्धिं तु, छउमत्थेणवि केवली ।।४२ ।। निष्ठापिताष्टमदस्थानः शोषितकषायो जितेन्द्रियः । विहरेत्तेन सार्धं तु छद्मस्थेनापि केवली ॥४२॥
अनयोर्व्याख्या-गीतः-परिज्ञातोऽर्थ छेदसूत्रस्य येन स गीतार्थः, यता गीतार्थावस्य विद्येते इत्यभ्रादित्वादप्रत्यये गीतार्थः । तत्र गीतं सूत्रं अर्थस्तद्व्याख्यानम् । उक्तं च श्रीबृहत्कल्पभाष्यपीठिकायां-'गीअं मुणितेगटुं, विदिअत्थं खलु वयंति गीयत्थं । गीएण य अत्येण य, गीअत्थो वा सुअं गीअं ।।१।। गीएण होइ गीई, अत्थी अत्थेण होइ नायव्यो । गीएण य अत्थेण य, गीअत्थं तं विआणाहि ।।२।।' यः 'सुसंविग्गोत्ति अत्यर्थं संवेगवान्, आलस्यमस्यास्तीति आलस्यी न आलस्यी अनालस्यी
Page #92
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं आलस्यरहित इत्यर्थः । दृढानि-निश्चलानि व्रतानि-नियमा उत्तरगुणा इति यस्यासौ दृढव्रतः, अस्खलितं-अतीचाररहितं चारित्रं-मूलगुणरूपं यस्यासौ अस्खलितचारित्रः, सततं-अनवरतं रागद्वेषविवर्जितस्तत्र मायालोभात्मको रागः, क्रोधमानात्मको द्वेष इति, निष्ठापितानि-क्षयं नीतान्यष्टौ मदस्थानानि-मानभेदा जातिकुलरूपबललाभश्रुततपोविभवमदाख्या येनासौ निष्ठापिताष्टमदस्थानः, शोषिताः-कृशीकृताः कषायाःसभेदाः क्रोधमानमायालोभाख्याः, नोकषाया वा येनासौ शोषितकषायः, जितान्यात्मवशीकृतानीन्द्रियाणि श्रोत्रदृग्नासाजिह्वात्वग्मनोरूपाणि येनासौ जितेन्द्रियः स्यादिति शेषः । एवंविधेन तेन छद्मस्थेनापि सार्द्ध केवलंएकं ज्ञानमस्यास्तीति केवली विहरेत्-विचरेत्, तुशब्दादेकत्र वसेदपि यद्वा तेन छद्मस्थेन सार्द्ध केवल्यपि विहरेत् छद्मस्थस्तु तेन सार्द्धं सुतरां विहरेदित्यर्थः । इति विषमाक्षरेति लक्षणे गाथाछन्दसि ।।४१।।४२ ।। अथ यैः सह विहारादि न विधीयते तानाह
जे अणहीअपरमत्थे, गोअमा संजए भवे । तम्हा ते वि विवजिज्जा, दुग्गइपंथदायगे ।।४३।। येऽनधीतपरमार्था, गौतम ! संयता भवन्ति । तस्मात्तानपि विवर्जयेत दुर्गतिपथदायकान् ।।३।।
व्याख्या-हे गौतम ! ये संयता अपि-संयमवन्तोऽपि 'अणहीअपरमत्थ' त्ति अनधीता-अनभ्यस्ताः परमार्थाः-आगमरहस्यानि यैस्ते अनधीतपरमार्था अगीतार्था इत्यर्थः । यत्-यस्मात् अज्ञातद्रव्यक्षेत्रकालभावौचित्या भवन्तीति शेषः, तस्मात् तान् अगीतार्थान् विवर्जयेत्-विहारे एकत्र निवासे वा दूरतस्त्यजेत् । अपि शब्दोऽत्र भिन्नक्रमः, स च यथास्थानं योजित एव । किंभूतान् तान् दुर्गतिपथदायकान्-तिर्यग्नारककुमानुषकुदेवरूपदुर्गतिमार्गप्रापकानित्यर्थः । अत्रागमरहस्यानि कानिचिद्दर्श्यन्ते । यथा-'जे आसवा
Page #93
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
८६
ते परिस्सवा १ जे परिस्सवा ते आसवा २ अणासवा ते अपरिस्सवा ३ जे अपरिस्वा ते अणासवा ४ । इदमाचाराङ्गचतुर्थाध्ययनसूत्रमस्य व्याख्या-ये आश्रवति - आगच्छति अष्टप्रकारं कर्म्म यैरारम्भैस्ते आश्रवा:कर्म्मबन्धस्थानानीत्यर्थः, ये परिसमन्तात् श्रवति-गलति सच्छिद्रघटवत् यैरनुष्ठानविशेषैस्ते परिश्रवाः - कर्म्मनिर्जरास्थानानीत्यर्थः, अयं भावःयानीतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वात् आश्रवाः-कर्मबन्धस्थानानि पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखाणां निस्सारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि अतः परिश्रवाःनिर्ज्जरास्थानानीत्यर्थः १ । य एव परिश्रवाः - निर्ज्जरास्थानानि अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कर्म्मोदयादशुभाध्यवसायस्य जन्तोराश्रवा भवन्ति-पापोपादानकारणानि जायन्त इत्यर्थः २ । ये आश्रवेभ्योऽन्येऽनाशश्रवाः - व्रतविशेषाः, तेऽपि कर्म्मोदयादशुभाध्यवसायिनो न परिश्रवा अपरिश्रवाःकर्म्मबन्धस्थानानीत्यर्थः। दुर्मुखव्याहृतप्रथमध्यानस्थप्रसन्नचन्द्रराजर्षिकौङ्कणसाध्वादिवत् ३ । ये न परिश्रवाः - कर्म्मबन्धस्थानानि ते न आश्रवा अनाश्रवाःकर्म्मबन्धनानि न भवन्ति । केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणा अपरिश्रवाः करवीरलताभ्रामकक्षुल्लस्येवानाश्रवाः - कर्म्मबन्धनानि न स्युरिति ४ । तथा 'उप्पन्ने इ वा १ विगमे इ वा २ धुवे इ वा ३' व्याख्याउत्पत्तिश्चतुर्द्धा जीवाज्जीवस्योत्पत्तिर्यथा मातापितृभ्यां पुत्रस्य १, जीवादजीवस्योत्पत्तिर्यथा सजीवदेहान्नखकेशादेः २, अजीवाज्जीवस्योत्पत्तिर्यथा-काष्ठात् घुणकस्य यद्वा द्राक्षादेरिलिकादीनां ३, अजीवादजीवस्योत्पत्तिर्यथा-कल्कयोगेन ताम्रात् स्वर्णस्येति ४ । विगमः- विनाशः सोऽपि चतुर्द्धा, जीवाज्जीवस्य विगमो भुजङ्गान्मनुष्यस्य १, जीवादजीवस्य नकुलसञ्चारात् दुग्धस्य यद्वा चिर्भटयोगात्कणिक्कायाः २, अजीवाज्जीवस्य विषान्मनुष्यादेः ३, अजीवादजीवस्य तक्रात् दुग्धस्येति ४, वस्तुनो
·
Page #94
--------------------------------------------------------------------------
________________
८७
गच्छाचारपइण्णयं ध्रुवताऽप्यस्ति, यथा-स्वर्णकङ्कणस्य भग्नत्वात् तस्य विनाशः केयूरस्य घटितत्वात् केयूरस्योत्पत्तिः स्वर्णस्यावस्थितत्वात् ध्रुवता, यद्वा तक्रयोगेन दुग्धस्य विनाशो दध्न उत्पत्तिः स्निग्धा ये पुद्गलाः ते तु ध्रुवाः, यद्वा जीवमेरुविमानादीनां द्रव्यास्तिकनयमतेन ध्रुवता । तथा 'उस्सग्गसुअं किंची, किंची अववाइअं भवे सुत्तं । किंची तदुभयसुत्तं, सुत्तस्स गमा मुणेअव्वा ।।१।।' उत्सर्गसूत्रं १ अपवादसूत्रं २ तदुभयसूत्रं द्विधा, उत्सर्गापवादिकं ३ अपवादोत्सर्गिकं ४ एते सूत्रस्य गमाः-प्रकाराश्चत्वारः, अथवा गमानामद्विरुच्चारणीयानि पदानि, तेनोत्सर्गोत्सर्गिकं ५, अपवादापवादिकं ६ । नो कल्पते साधोर्गोचरं पर्यटतो गृहद्वयापान्तराले निषीदनमित्युत्सर्गसूत्रं १, त्रयाणां पुनः कल्पते इत्यपवादसूत्रं २, नो कप्पइ राओ वा विआले वा सेज्जासंथारयं पडिगाहित्तए, नन्नत्थ एगेणं पुव्वपडिलेहिएणं सिज्जासंथारएणं, इदमुत्सर्गापवादिकं ३, यत्पुनर्निग्रन्थीनां कल्पते पक्वं तालपलम्ब विधिभिन्नं नाविधिभिन्नमित्यपवादोत्सर्गिकं ४, नो कप्पइ असणं वा ४ पढमाए पोरिसीए पडिगाहित्ता पच्छिमं पोरिसं उवाइणावित्तए से अ आहच्च उवाइणा विएसिआ जो तं भुंजइ भुंजतं वा साइज्जइ से आवज्जइ चाउमासिअं परिहारट्ठाणमित्युत्सर्गौत्सर्गिकं ५, तथा येषु सूत्रेषु अपवादो भणितस्तेष्वेवार्थतः पुनरनुज्ञा प्रवर्त्तते तानि अपवादापवादिकानि सूत्राणि ६, इति श्रीबृहत्कल्पवृत्तौ, इयं च सूत्रषड्भङ्गी श्रीनिशीथचूर्णिषोडशोद्देशकेऽप्यस्ति । तथा नेगम १ संगह २ ववहारु ३ ज्जुसुए ४ चेव होइ बोधव्वे । सद्दे ५ अ समभिरूढे ६, एवंभूए अ मूलनया ।।१।।' तत्थ ‘णेगेहिं माणेहिं, मिणइ त्ति (य) णेगमस्स य निरुत्ती । सेसाणंपि नयाणं, लक्खणमिणमो सुणह वुच्छं ।।२।। नैकैर्मानैर्महासत्तासामान्यविशेषादिनिर्मिमीते मिनोति वा वस्तूनि परिछिनत्तीति नैगम इतीयं नैगमस्य निरुक्तियुत्पत्तिः १, संगहियपिंडियत्थं, संगहवयणं समासओ बिंति २ । वज्जंति विणिच्छयत्थं, ववहारो सव्वदव्वेसु
Page #95
--------------------------------------------------------------------------
________________
८८
गच्छाचारपइण्णयं ।।३।।' सङ्ग्रहाति सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते २, विशेषेण निश्चयो विनिश्चयः आबालगोपालाङ्गनाद्यवबोधः, न कतिपयचिद्विषयस्तदर्थं व्रजति व्यवहारनयः ३ ।।३ ।। पच्चुप्पन्नग्गाही, उज्जुसुओ णयविही मुणेयव्यो ४ । इच्छइ विसेसियतरं, पच्चुप्पन्नं णओ सद्दो ५ ।।४।।' साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते वर्तमानकालभावीत्यर्थस्तद्ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयः ४, शब्दनयः प्रत्युत्पन्नं वर्त्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति ५ ।।४।। 'वत्थूओ संकमणं, होइ अवत्थू णए समभिरूढे ६ । वंजणमत्थतदुभए, एवंभूओ विसेसेति ७ ।।५।। वस्तुन इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यं भवत्यवस्त्वसदित्यर्थः ६, व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देशः प्राकृतत्वात् व्यञ्जनं शब्दोऽर्थस्तु तद्गोचरस्तच्च तदुभयं-शब्दार्थलक्षणं विशेषयति नैश्चित्येन स्थापयति एवंभूतनयः ७ ।।५।। 'सव्वेसिपि नयाणं, बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं, जं चरणगुणट्ठिओसाहू ||६||' स० सर्वनयसम्मत्तं । च० चारित्रं क्रियागुणोऽत्र ज्ञानमिति ||६|| इत्यावश्यकनिर्युक्तौ-तथा 'इत्थ पत्थगदितो जहा-से जहा नामए केइ पुरिसे परसुं गहाय अडविहुत्तो गच्छेज्जा, तं च केइ पासित्ता वएज्जा कहिं भवं गच्छइ ? अविसुद्धो णेगमो भणइ, पत्थगस्स गच्छामि । तं च केइ छिज्जमाणं पासित्ता वएज्जा कि भवं छिंदसि ? विसुद्धतरो णेगमो भणइ, पत्थगं छिंदामि । तं च केइ तच्छिज्जमाणं पासित्ता वएज्जा किं भवं तच्छसि ? विसुद्धतराओ णेगमो भणइ, पत्थगं पत्छेमि । तं च उक्किरमाणं पासित्ता वएज्जा किं भवं उक्किरसि ? विसुद्धतराओ णेगमो भणइ पत्थगं उक्किरामि । तं च केइ लिहमाणं पासित्ता वएज्जा किं भवं लिहसि ? विसुद्धतराओ णेगमो भणइ पत्थगं लिहामि, एवं विसुद्धत्तरनेगमस्स नामा उडियपत्थओ ७' एवमनेन प्रकारेण तावन्नेयम्, यावद्विशुद्धतरनैगमस्य 'नामाउडिय' त्ति आकुट्टितनामा प्रस्थको अयमित्येवं
Page #96
--------------------------------------------------------------------------
________________
८९
गच्छाचारपइण्णयं नामाङ्कितो निष्पन्नप्रस्थक इति १ । 'एवमेव ववहारस्सवि २ संगहस्स चिओ मिओ मेज्जसमारूढो पत्थओ' सामान्यरूपतया सर्वं वस्तु सगृह्णाति-क्रोडीकरोतीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति नान्यः, तत्र चितो-धान्येन व्याप्तः, स च देशोनोऽपि भवति, अत आह मितः-पूरितः अनेनैव प्रकारेण मेयं समारूढं यत्र स आहिताग्न्यादेराकृतिगणत्वात् मेयसमारूढः, अयमत्रभावार्थः-प्राक्तंननयद्वयस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तो, अनिष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः ३ । ‘उज्जुसुयस्स पत्थओ वि पत्थओ मेअं पि पत्थओ ।' ऋजुसूत्रस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः तत्परिच्छिन्नं धान्यादिकमपि प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्तथा प्रतीतेः ४ 'तिहं सद्दनयाणं पत्थगाहिगारजाणओ पत्थओ, जस्स वा वसेणं पत्थओ निप्पज्जइ ५।६७।' तथा च-'से जहा नामए केइ पुरिसे कंचि वएज्जा कहिं भवं वससि ? अविसुद्धो णेगमो भणइ लोए वसामि । लोए तिविहे पं० तं० अहोलोए तिरियलोए उड्डलोए, एएसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ तिरियलोए वसामि । तिरियलोए जंबुद्दीवाइया सयंभूरमणपज्जवसाणा असंखेज्जा दीवसमुद्दा तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ जंबुद्दीवे वसामि । जंबुद्दीवे दस खित्ता पं० तं० भरहे १ एरवए २ जाव विदेहे एएसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ भरहे वसामि । भारहे वासे दुविहे पं० २० दाहिणद्धभरहे उत्तरद्धभरहे य एएसु दोसु भवं वससि ? विसुद्धतराओ णेगमो भणइ दाहिणद्धभरहे वसामि । दाहिणभरहद्धे अणेगाइं गामागरनगरजावसन्निवेसा य तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ पाडलिपुत्ते वसामि | पाडलिपुत्ते अणेगाइं घरसयाई तेसु सव्वेसु भवं वससि ? विसुद्धतराओ
Page #97
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
. ९० णेगमो भणइ देवदत्तस्स घरे वसामि । देवदत्तस्स घरे अणेगाइं कोट्ठागाराइं तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ गब्भघरे वसामि । एवं विसुद्धणेगमस्स वसमाणो वसइ १ । एवमेव ववहारस्स वि २ । संगहस्स संथारगसमारूढो वसइ ३ | उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ ४ । तिण्हं सद्दनयाणं आयभावे वसइ ५।६७ । इति अनुयोगद्वारसूत्रे । एवमन्यान्यपि सप्तभङ्ग्यादीन्यागमरहस्यानि स्वयं ज्ञेयानि इति । विषमाक्षरेति गाथाछन्दः ||४३।। अथ गीतार्थोपदेशःसर्वोऽपि सुखावहो भवतीत्याह
गीअत्थस्स वयणेणं, विसं हालाहलं पिबे । निम्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे ।।४४ ।। गीतार्थस्य वचनेन विषं हालाहलं पिबेत् । निर्विकल्पश्च भक्षयेत्, तत्क्षणे यत् समुद्रावयेत् ॥४४।। परमत्थओ विसं नो तं, अमयरसायणं खु तं । निविग्धं जं न तं मारे, मओ वि अमयसमो ।।४५ ।। परमार्थतो विषं न तदमृतरसायनं खलु तत् । निर्विघ्नं यद् न तद् मारयति मृतोऽपि अमृतसमः ॥४५॥
अनयोर्व्याख्या-गीतार्थस्य वचनेन-उपदेशेन तद्विषं-गरलं, किं भूतं? हालाहलं-स्थावरविषभेदरूपं निर्विकल्पो-गतशङ्कः सन् सुधीः पिबेत् भक्षयेच्च, तत्र द्रवरूपं पिबेत्, अद्रवं तु भक्षयेत्, गीतार्थोपदेशेन विषमिव दृश्यमानमसुन्दरमप्यनुष्ठानं समाचरेदिति परमार्थः, यत्तत्क्षणे-भक्षणक्षण एव समुद्रावयेत्-पञ्चत्वं प्रापयेत् । विषभक्षणे हेतुमाह-परमार्थतः-तत्त्वतस्तद् गीतार्थोपदिष्टविषं विषं न स्यात्, खु-निश्चितं तद्वि षं अमृतरसायनममृतमेव रसायनं-जराव्याधिजिदौषधं, अमृतरसायनं हितकारीत्यर्थः, यद्विषं निर्विघ्नं
Page #98
--------------------------------------------------------------------------
________________
९१
गच्छाचारपइण्णयं
करोति तद्विषं न मारयति । यतः स मृतोऽपि मरणं प्राप्तोऽपि अमृतसमोजीवन्नेव भवतीत्यर्थः । गीतार्थोपदेशेन विषभक्षणस्याप्यायतौ शाश्वतसुखहेतुत्वादिति । प्रसङ्गाद् गीतार्थसंविग्नयोरत्र चतुर्भङ्गी यथा-संविग्गा नाम एगे नो गीअत्था १, नो संविग्गा नाम एगे गीयत्था १, संविग्गा णाम एगे गीयत्थावि ३, नो संविग्गा णाम एगे नो गीयत्थावि ४ । तत्थ न ताव पढमभंगिल्ला धम्मायरिया, जओ नाम किं तेण संविग्गेणं जो गीयत्थत्तविरहिओ, जओ सुयं 'पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही, किं वा णाही छेयपावगं ||१||' तहा । 'जो हेउवायपक्खम्मि, हेउओ आगमे य आगमिओ । सो ससमयपन्नवओ, सिद्धंतविराहगो अन्नो ।।१।। तहा 'उस्सग्गसुयं किंची, किंची अववाइयं भवे सुत्तं । तदुभयसुत्तं किंची, सुत्तस्स गमा मुणेयव्वा ।।१।।' तहा ‘सावज्जणवज्जाणं, वयणाणं जो न जाणइ विसेसं । वुत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं ।।१।।' जे आगमरहस्सविगलावि होऊण गच्छं परियहंति, बाहिं बहुस्सुयाणुगिइं कुव्वंता वि न ते भवंधकूवाओं जीवाण उत्तारणाय अलं, किं बहुणा छम्मासियाइ दुक्करकिरियारओ वि अगीयत्थो गुरू विसं व विसहरुव्व खलसंगुव्व कुलडासंबंधुव्व भीममसाणं व दुस्साहियपिसाउव्व डज्झमाणमहारन्नं व परिहरियव्वु त्ति । एष प्रथमभङ्गः १ । तहा अन्ने गीयत्था नो संविग्गा, तत्थ वि किं नाम तेण सुण अत्थेण वा णाण ! न जम्हा संवेगो आयारो वा पयट्टइ, केवलं गलतालुसोसणफलं । जओ जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ।।१।।' तहा ‘आउज्जनट्टकुसलावि, नट्टिया तं जणं न तोसेइ । जोगं अजुंजमाणी, निंदं खिंसं च सा लहइ ||१|| इअ लिंगनाणसहिओ, काइयजोगं न जुंजई जो उ । लहइ स मुक्खसुक्खं, लहइ य निंद सपक्खाओ ।।२।। जाणतो वि य तरिउं, काइयजोगं न जुंजइ नईए ।
Page #99
--------------------------------------------------------------------------
________________
.
९२
गच्छाचारपइण्णयं सो बुज्झइ सोएणं, एवं णाणी चरणहीणो ।।३।।' जह साली महया परिस्समेण निफ्फाइत्ता कुट्ठागारे छुभित्ता, जइ तेहिं सालीहि खज्जपिज्जइओ उवभोगो न कीरइ तो सालिसंगहो अफलो हवइ, अह तेहिं उवभोगो कीरइ तो सफलो भवइ, तो एवं नाणेण नाऊण हेयमुवादेयं च वत्थु हेयं हिच्चा उवादेए पयट्टिज्जति, अहवा इत्थ 'संविग्गपक्खवाई सुद्धपरूवगो वंदइ न य वंदावेइ' इच्चाइगुणगणसंगओ भवइ, तओ आगामियत्ताए सुलभबोहियत्तेण आराहगो भवइ । एष द्वितीयो भङ्गः २ । जे ते संविग्गा गीयत्था ते नाणसंपया संपउत्तयाए चरणगुणप्पहाणयाए आराहगत्तेण धम्मायरिया भवंति । नणु ते एवंविहा गणहरा चउद्दसपुविणो वा, संपइ काले न तहाविहं सुयं, न तहा अप्पमायप्पहाणा किरिया, कहं धम्मायरियत्तं ? गुरू भणइ सोम ! सुणसु-वट्टमाणे काले जं नाणं वट्टइ तस्स सुत्तत्थेहिं सुत्तत्थाओ गहियट्ठा पत्तट्ठा विणिच्छियट्ठा गीयत्था दूसमछेवट्ठाईणमणुभावओ वीरियमगोविंता संविग्गा जओ सुयं-'को वा तहा समत्थो, जह तेहि कयं तु धीरपुरिसेहिं । जहसत्ती पुण कीरइ, दृढप्पइन्ना हवइ एवं ।।१।। कालोचियजयणाए, मच्छररहियाण उज्जमताण | जणजत्तारहियाणं, होइ जइत्तं जईण सया ||२|| जं पुण जयंताण वि पमायबहुलत्तयाए कहवि खलियं न तेण चारित्तविराहणा। जओ-'कंटयपहिव्व खलणा-तुल्ला हुज्जा पमायछलणाओ | जयणावओ वि मुणिणो, चारित्तं न उण सा हणइ ।।१।। तहा अववायपयालंबणे वि सुद्धचरणो चेव जहा-'काउस्सग्गो उद्धट्ठाणेण कायव्यो, अववाएण अतरंतो उ निसन्नो करिज्जा । तह वि हु असहू निवन्नो उ संबाहुवस्सए वा कारणे सहू वि य निसन्नो ।' इत्यादि श्राद्धप्रतिक्रमणचूर्णिगतमिति । एष तृतीयभङ्गः ३ । ये तु न संविग्ना न गीतार्था ज्ञानक्रियोभयविकलाः, केवलं लिंगमात्रोपजीविनो धर्मस्यानाराधकत्वेन न ते धर्माचार्या इत्येष चतुर्थभङ्गः ४, अत्र तु तृतीयेनाधिकार इति । अनुष्टुब्विषमाक्षरेति
Page #100
--------------------------------------------------------------------------
________________
९३
गच्छाचारपइण्णयं गाथाछन्दसी ।।४४।४५।। अथ गीतार्थोपदेशः सर्वोऽपि दुःखावहो भवतीत्याह
अगीयत्थस्स वयणेणं, अमियंपि न घुटए । जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ।।४६।। अगीतार्थस्य वचनेनामृतमपि न पिबेत् । येन न तद् भवेदमृतं यदगीतार्थदेशितम् ॥४६।। परमत्थओ न तं अमयं, विसं हालाहलं खु तं । न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ।।४।। परमार्थतो न तदमृतं, विषं हालाहलं खलु तत् । न तेनाजरामरो भवेत्, तत्क्षणात् निधनं व्रजेत् ॥४७॥
अनयोर्व्याख्या-अगीतार्थस्य पूर्वोक्तप्रथमचतुर्थभङ्गतुल्यस्य वचनेन अमृतमपि 'न घुटए' त्ति न पिबेत् अगीतार्थोपदेशेनामृतवद् दृश्यमानं सुन्दरमप्यनुष्ठानं न कुर्यादिति परमार्थः, येन कारणेन न तदमृतं भवेत् । यदगीतार्थदेशितं-अगीतार्थोपदिष्टं एतदेव विशेषेणाह परमार्थतः-तत्त्वतो न तदमृतं न गुणकारीत्यर्थः । तद्विषं हालाहलं, खु-निश्चितं न तेन अजरामरो-मोक्षसुखभाग् भवेत, तत्क्षणादेव निधनं-विनाशं अनन्तजन्ममरणलक्षणं व्रजेत्-प्राप्नुयात् । अगीतार्थोपदेशेनामृतपानस्यापि अनन्तसंसारहेतुत्वात् । उक्तं च 'जं जयइ अगीयत्थो, जं च अगीयत्थनिस्सिओ होइ । वट्टावेइ य गच्छं, अणंतसंसारिओ होइ ।।१।। कह उ जयंतो साहू, वट्टावेइ य जो उ गच्छं तु | संजमजुत्तो होउं, अणंतसंसारिओ भणिओ ।।२।। दव्वं खित्तं कालं, भावं पुरिसपडिसेवणाओ य । न वि जाणइ अगीओ, उस्सग्गववाइयं चेव ।।३।। जहठियदव्वं न याणइ, सच्चित्ताचित्तमीसियं चेव । कप्पाकप्पं च तहा, जोगं वा जस्स जं होइ
Page #101
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
९४
।।४।।' इत्यादि उपदेशमालायामिति । विषमाक्षरेति गाथाछन्दसी ||४६||४७|| अथ गाथाद्वयेनागीतार्थसङ्गं सर्वथा त्याजयन्नाह -
अगीयत्थकुसीलेहिं संगं तिविहेण वोसिरे ।
"
मुरकमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ।।४८ ।।
-
अगीतार्थकुशीलैः सङ्गं त्रिविधेन व्युत्सृजेत् । मोक्षमार्गस्येमे विघ्नाः पथि स्तेना यथा ॥ ४८ ॥
व्याख्या-अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैरत्र कुशीलग्रहणात् तुलामध्यन्यायेन सभेदपार्श्वस्थावसन्नसंसक्तयथाछन्दैश्च सह सङ्गं - मिलनं त्रिविधेन-मनोवाक्कायलक्षणेन योगेन करणकारणानुमतिलक्षणेन करणेन वा व्युत्सृजेत् त्यजेदित्यर्थः । तथा चोक्तं महानिशीथषष्ठाध्ययने‘वासलक्खंपि सूलीए, संभिन्नो अच्छियामुहो । अगीयत्थेण समं, एक्कं खणद्धं पि न संवसे ।।9 || ननु स्वगुरोः पार्श्वस्थादित्वप्राप्तस्य किं क्रियते उच्यते आगमोक्तविधिना त्यागो विधीयते यदुक्तमुपदेशमालायां ३७६ गाथाहेयोपादेयवृत्तौ-‘गीयत्थं संविग्गं, आयरियं मुयइ वलइ गच्छस्स । गुरुणो य अणापुच्छा, जं किंचि वि देइ गिण्हइ वा ।।१।।' गीतार्थंअधितागमं संविग्नं मोक्षाभिलाषिणमाचार्यं निजगुरुं मुञ्चति - निष्प्रयोजनं परित्यज्य गच्छतीत्यर्थः । इह च गीतार्थसंविग्नग्रहणमगीतार्थासंविग्नं पुनरागमप्रतिपादितक्रमेणात्मानं मोचयित्वा मुञ्चतोऽपि न दोष इति ज्ञापनार्थमिति । तथा स्थानाङ्गतृतीयस्थानकेऽप्युक्तं, यथा-' एवं विजहणा'
अस्य वृत्तिः एवमिति आचार्यत्वादिभेदेन त्रिधैव विहानं-परित्यागस्तच्चाचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षणार्थमाचार्यान्तरोपसम्पत्त्या भवतीत्यादि, यतो मोक्षमार्गस्य - निर्वाणपथस्येमे पूर्वोक्ता 'विग्घ' त्ति विघ्नाः कारणे कार्योपचारात् विघ्नकरा इत्यर्थः । दृष्टान्तमाह-यथा पथिमार्गे 'तेणगे' त्ति चौरा विघ्नकरा भवन्तीति । विषमाक्षरेति गाथाछन्दः || ४८ ||
Page #102
--------------------------------------------------------------------------
________________
२५
गच्छाचारपइण्णयं पज्जलियं हुयवहं दटुं, निस्संको तत्थ पविसिउं । अत्ताणं निद्दहिज्जाहि, नो कुसीलस्स अल्लिए ।।४९ ।। प्रज्वलितं हुतवहं दृष्ट्वा, निःशङ्कं तत्र प्रविश्य । आत्मानं निर्दहेत् नैव कुशीलमालीयेत् ॥४९॥
व्याख्या - प्रज्वलितं हुतवहं-वैश्वानरं दटुमिति दृष्ट्वा-विलोक्य निःशङ्कः-त्यक्तशङ्कस्तत्र हुतवहे प्रविश्य-प्रवेशं कृत्वा आत्मानं निर्दहेत्ज्वालयेदित्यर्थः । परं नो-नैव 'कुसीलस्स' त्ति 'क्वचिद् द्वितीयादेः' (८-३-१३४) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठीविधानात् कुशीलं 'अल्लिए' ति आश्रयेदनन्तसंसारहेतुत्वात् । उक्तं च श्रीमहानिशीथद्वितीयाध्ययनप्रान्ते-'जीवे संमग्गमाइण्णे, घोरं वीरं तवं चरे । अचयंतो इमे पंच, कुज्जा सव्वं निरत्थयं ।।१।। पासत्थोसन्नहाछंदे, कुसीले सबले तहा । दिट्ठीए वि इमे पंच, गोयमा न निरिक्खए ।।२।।' अत्र चतुर्थाध्ययनोक्तसुमतिदृष्टान्तो यथा-'से भयवं ! कहं तेण सुमइणा कुसीलसंसग्गी कया आसीओ जीए उ एरिसे अइदारुणे अवसाणे समक्खाए जेण भवकायठिईए अणोरपारं भवसायरं भमिही, से वराए दुक्ख संतत्ते अलभंते सव्वन्नुवएसियअहिंसालक्खणखमाइदसविहे धम्मे बोहिंति ? गोयमा! णं इमे तं जहा-अत्थि इहेव भारहे वासे मगहा नाम जणवओ, तत्थ कुसत्थलं नाम पुरं, तम्मि य उवलद्धपुन्नपावे सुमुणियजीवाइपयत्थे नाइलसुमइनामधिज्जे दुवे सहोयरे महिड्डिए सड्ढगे अहेसि । अह अन्नया अंतरायकम्मोदएण विअलियं विहवं तेसिं, न उण सत्तपरक्कमे । एवं तु अचलियसत्तपरक्कमाणं तेसिं अच्चंतपरलोगभीरुणं विरयकूडकवडालियाणं पडिवन्नजहोवइट्ठदाणाइचउक्खंधउवासगधम्माणं अपिसुणा णं अमच्छरीणं अमायावीणं किं बहुणा ? गोयमा ! ते उवासगे णं आवसहे गुणरयणाणं पभावखंतीए निवासे सुयणमित्तीणं, एवं तेसिं बहुवरिसवन्नणिज्जगुणरयणाणं
Page #103
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं जाहे असुहकम्मोदएणं न पहुप्पए संपया ताहे न पहुप्पंति अठ्ठाहिया महिमादयो इट्टदेवयाणं जहट्ठिए पूयासक्कारे साहम्मियसम्माणे बंधुजणसंववहारे अ । अहन्नया अचलंतेसुं अतिहिसक्कारेसुं अपूरिज्जमाणेसुं पणयजणमणोरहेसु विहडंतेसु य सुहियं सयणमित्तबंधवकलत्तपुत्तणत्तुयगणेसुं विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सढगेहिं तं जहा-'जा विहवो ता पुरिसस्स, होइ आणापडिच्छओ लोगो । गलिओदयं घणं विज्जुला वि दूरं परिच्चयइ ।।१।।' एवं च चिंतिऊण अवरुप्परं भणिउमारद्धे, तत्थ पढमो-'पुरिसेण माणधणवज्जिएण, परिहीणभागधिज्जेण । ते देसा गंतव्वा, जत्थ सवासी न दीसंति ||१|| तह बीओ-'जस्स धणं तस्स जणो, जस्सत्थो तस्स बंधवा बहवे | धणरहिओ अ मणूसो, होइ समो दासपेसेहिं ||१।।' अह एवं अवरुप्परं संजोजेऊण गोअमा ! कयं देसपरिच्चायनिच्छयं तेहिं जहा वच्चामो देसंतरं ति, तत्थ णं कयाइ पुज्जंति चिरचिंतिए मणोरहे हवइ य पव्वज्जाए सह संजोगो जइ दिव्वो बहुमन्निज्जा, जाव णं उज्झिऊण तं कमागयं कुसत्थलं पडिवन्नं विदेसगमणं । अह अन्नया अणुपहेण गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छटुं समणोवासगं ति । तओ भणियं-नाइलेणं जहा-भो भो सुमई भद्दमुह ! पिच्छ केरिसो साहुलत्थो ता एएण चेव साहुसत्थेणं गच्छामो, जइ पुणो वि नूणं गंतव्वं । तेण भणियं-एवं होउ त्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगमेगं वहंति, ताव णं भणिओ सुमई माइलेणं-जहा णं भद्दमुह ! मए हरिवंसतिलयमरगयच्छविणो सुगहियनामधिज्जबावीसइमतित्थगरस्स णं अरिट्टनेमिनामस्स पायमूले सुहनिसन्नेणं एवं अवधारियं आसी, जहा-जे एवंविहे अणगाररूवे भवंति, ते अ कुसीले, जे कुसीले ते दिट्ठीए वि निरिक्खिउं न कप्पंति, ता एते साहुणो तारिसे, मणागं न कप्पइ एएसिं सममम्हाण गमणसंसग्गं, ता वच्चंतु एते, अम्हे अप्पसत्येणं चेव वइस्सामो, न कीरइ तित्थयरवयणस्सातिक्कमो, जओ णं ससुरासुरस्सावि जगस्स
Page #104
--------------------------------------------------------------------------
________________
९७
गच्छाचारपइण्णयं
·
अलंघणिज्जा तित्थयरवाणी, अन्नं च जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं आलावादीणि निअमा भवंति, ता किं अम्हेहिं तित्थयरवाणी उल्लंघइत्ता णं गंतव्वं ? एवं निअमणे भाविऊण तं सुमतिं हत्थे गहाय निवडिओ नाइलो साहुसत्थाओ निविट्ठो अ चक्खुविसोहीए फासुगभूपएसे । तओ सुमइणा भणियं जहा- 'गुरुणो मायावित्त (पिअर )स्स, जिट्ठभाया (उणा ) तहेव भयणीणं । जत्थुत्तरं न दिज्जइ, हे देव ! भणामि किं तत्थ ।।१।। आएसमवामाणं, पमाणपुव्वं तह त्ति नायव्वं । मंगलममंगलं वा, तत्थ वियारो न कायव्वो ।।२ ।। नवरं इत्थ य मे वी, दायव्वं अज्जमुत्तरमिमस्स । खरफरुसकक्कसानिट्ठ- दुट्ठनिडुरसरेहिं तु ।।३।। अहवा कह उच्छलउ, जीहा मे जिट्ठभाउणो पुरओ । जस्सुच्छंगे विणिअं सिणेहरमिओऽसुइविलित्तो ||४|| अहवा कीस न लज्जइ, एस सयं चेवमेव पभणंतो । जं नु कुसीले एते, दिट्ठीए वी न दट्ठव्वे ।।५।।' साहुणो त्ति जाव न एव इयं वागरेइ, ताव इंगियागारकुसलेण मुणियं नाइलेणं, जहा णं अलियकसाइओ एस मणागं सुमती ता किमहं पडिभणामि त्ति चिंतिउं समाढत्तो । जहा - 'कज्जेण विण अकंडे, एस पकुविओ हु ताव संचिट्ठे । संपइ अणुणिज्जंतो, न याणिमो किं व बहु मणे ।।१।। ता किं अणुणेमि मिणं, उदाहु बोलउ खणद्धतालं वा । जेणुवसमियकसाओ, पडिवज्जइ तं तहा सव्वं । । २ । । अहवा पत्थावमिणं, एयस्स वि संसयं अवहरेमि । एस न याणइ भद्दं, पावविसेसं न परिकहियं । । ३ । । ' ति चिंतेऊण भणिउमाढत्तो - 'नो देमि तुज्झ दोसं, न यावि कालस्स देमि दोसमहं । जं हियबुद्धीइ सहोयरा वि भणिया पकुव्वंति ||१|| जीवाणं चिय इत्थं, दोसं कम्मट्ठजालकि सियाणं । चउगइनिप्फिडियाणं, हिओवएसं न बुज्झति ।।२।। घणरागदोसकुग्गहमोहमिच्छत्तखवलिअमणाणं । भाइ विसं तालउडं, हिओवएसाइ मन्नंति ।।३।।' एवमायन्निऊण तओ भणियं सुमइणा जहा- तुमं चेव सच्चवाई
Page #105
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
९८
भणसु एयाइं, नवरि न जुत्तमेयं जं साहूणं अवण्णवायं भासिज्जइ, अन्नं च किं न पिच्छसि एएसिं महाणुभागाणं चेट्ठियं-छट्ठट्ठमदसमदुवालसममासखवणाइहिं आहारगहणं गिम्हायावणद्वाणवीरासणउक्कुडुयासणादिनाणाभिग्गहधारणेण उक्किट्ठतवाणुचरणेणं च सुक्कं चम्ममंससोणियं ति ? महाउवासगो सि तुमं ! महाभासासमिइविदिया तए ! जेणेरिसगुणोवउत्ताणंपि महाणुभागाणं साहूणं कुसील त्ति नामं संकप्पियं ति । तओ भणियं नाइलेणं जहा- मा वच्छ ! तुमं एतेण परितोसमुवयासि, जहा अहियं अलीयाचारेणं परिमुसिओ अकामनिज्जराए वि किंचि कम्मक्खयं भवइ, किं पुण जं बालतवेण, ता एते बालतवस्सिणो दट्ठव्वा, जओ णं किं किंची उस्सुत्तं मग्गयातिरित्तमेतेसिं पदीसइ । अन्नं च सुमई ! नत्थि मम इमाणुवरि कवि सुहमोवि मणसावि पओसो जेणाहं एएसिं दोसग्गहणं करेमि, किंतु मए भगवओ तित्थगरस्स सगासे एरिसं अवधारियं जहा कुसीले अदट्ठब्बे, ताहे भणियं सुमइणा जहा जारिसओ तुमं निबुद्धिओ तारिसो सो वि तित्थयरो जेण य तुज्झमेयं वागरियं ति, तओ एवं भणमाणस्स सहत्थेणं झंपियं मुहकुहरं सुमइस्स, नाइलेणं भणिओ अ जहा-भद्दमुह ! मा जगिक्कगुरुणो तित्थयरस्सासायणं कुणसु, मए पुणो भणसु जहिच्छियं, नाहं ते किंपि पडिभणामि । तओ भणियं सुमइणा
एते वि साहु कुसीले, ता इत्थ जगे न कोइ सुसीलो अत्थि । तओ भणियं नाइलेणं- भद्दमुह सुमई ! इत्थं जइऽलंघणिज्जवक्कस्स भगवओ वयणमायरेयव्वं, जं चेत्थ कयाइ न विसंवएज्जा, नो णं बालतवस्सीणं चेट्ठिअं, जओ णं जिणिदवयणेणं नियमओ ताव कुसीले इमे दीसंति, पव्वज्जाए पुण गंधंपि नो दीसइ एएसिं, जेण पिच्छ पिच्छ तावेयस्स साहुणो बिइज्जियं मुहणंतयं दीसइ, ता एस ताव अहिगपरिग्गहदोसेण कुसीले, न एयं साहूणं भगवया आइट्टं, जमहिगपरिग्गहधारणं कीरइ, तावेत्थ हीणसत्तो हुंतो एसेवं मणसाऽज्झवसे,
Page #106
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं जहा-जइ ममेयं मुहणंतगं विप्पणिस्सिहिता बीयं कत्थ पाविज्जा ? नो एवं चिंतेइ मूढो, जहा अहिगाणु वओगोवहीधारणेण मज्झ परिग्गहवयस्स भंग होही । अहवा किं संजमेऽभिरओ एस मुहणंतगादि संजमोवओग्गधम्मोवगरणेण वि सीएज्जा ? निअमओ णं विसीएण य सत्ताण य हीणसत्तो हमिइ पायडेइ उम्मग्गायरणं च पयंसेइ पवयणं च मइलेइं त्ति । एस पुण पिच्छसि सामन्नवन्नो ? एएण कल्लं तीए वि निअंसणाए इत्थीए अंगं दिटुं, निज्झाइऊण जन्नालोइयपडिक्कंतं, तं किं तए न विण्णायं ? एस उण पिच्छसि परूढविष्फोडगविम्हियाणणो ? एएण संपयं चेव लोयट्ठाए सहत्थेणं अदिनच्छारगहणं कयं तए वि दिह्रमेयं ति । एसो उण पिच्छसि संघडियकन्नो ? एएण अणुग्गए सूरिए उठेह वच्चामो उग्गयं सूरियं ति तया वि हसियमिणं । एसो उ पेच्छसि ? इमेसिं जेट्ठसहो एसो अज्जरयणीए अणुवउत्तो पसुत्तो विज्जुक्काए फुसिओ न एतेणें कप्पग्गहणं कयं, तहा पभाए हरियतणं वासाकपंचलेण संघट्टियं, तहा बाहिरोदगस्स परिभोगं कयं, बीअकायस्सोपरेणं परिसक्किओ, अविहीए एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहं पडिवण्णेणं साहुणा कमसयाइक्कमे इरियं पडिक्कमियव्वं । तहा चरेयव्वं, तहा चिट्टेयव्, तहा सएयव्वं, तहा भासेयव्वं, जहा छक्कायमइगयाणं जीवाणं सुहुमबायरपज्जत्तापज्जत्तझगमागमट सव्वजीवपाणभूयसत्ताणं संघट्टणं परियावणा किलामणोद्दवणं वा न भवेज्जा । ता एतेसिं पव्वइयाणं एयस्स एक्कमवि न इत्थ दीसइ । जं पुण मुहणंतयं पडिलेहमाणो अज्जमए एसो चोइओ जहा-एरिसं पडिलेहणं करेसि जेण वाउकायं फडफडस्स संघट्टेज्जा सरियं च पडिलेहणाए संतिअं कारणं ति । ता भद्दमुह ! एएण सम्मं संजमट्ठाणंतराणं एगमवि नो परिरक्खियं ता किमेस साहू भन्नेज्जा ? जस्सेरिसं पमत्तत्तणं, न एस साहू जस्सेरिसं निद्धम्मसंपलत्तणं । भद्दमुह ! पिच्छ पिच्छ सूणो इव निद्धंसो छक्कायविमद्दणो
Page #107
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१००
कहाभिमे एसो । अहवा वरं सूणो जस्स णं सुहुममविनियमवयभंगं नो भविज्जा एसो उ नियमभंगं करेमाणो केण उवमिज्जा । ता वच्छ सुमइ भद्दमुह ! न एरिसकत्तव्वायरणाओ भवंति साहू । एतेहिं च कत्तव्वेहिं तित्थअरवयणं सरेमाणो को एतेसिं वंदणगमवि करिज्जा । अन्नं च एएसिं संसग्गेणं कयाइ अम्हाणंपि चरणकरणेसु सिढिलत्तं भवेज्जा, जेणं पुणो पुणो आहिंडेमो घोरं भवपरंपरं । तओ भणियं सुमइणा-जइ एए कुसीले तहावि मए एएहिं समं पव्वज्जा कायव्वा । जं पुण तुमं करेसि तमेव धम्मं नवरं को अज्ज तं समायरिडं सक्को । ता मुअसु करं मए एएहिं समं गंतव्वं जाव णं नो दूरं वयंतिमे साहुणो त्ति । तओ भणियं नाइलेणं-भद्दमुह सुमइ ! नो कल्लाणं एतेहिं समं गच्छमाणस्स तुज्झं ति, अहं च तुज्झ हियवयणं भणामि । एवं ठिए जं चेव बहुगुणं तमेव अणुसेवय, नाहं तव दुक्खेण धरेमि । अह अन्नया अणेगोवाएहिं निवारिज्जंतो न ठिओ, गओ सो मंदभग्गो सुमई गोयमा ! पव्वइओ य । अह अन्नया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुभिक्खो, तओ ते साहुणो तक्कालदोसेण अणालोइयपडिक्कंता मरिऊणोववन्ना भूयजक्खरक्खसपिसायाणं वाणमंतरदेवाणं वाहणत्ताए, तओ चविऊणं मेच्छजाईए कुणिमाहारकूरज्झवसायदोसाओ सत्तमाए पुढवीए, तओ उव्वट्टिऊण तईयाए चउवीसगाए सम्मत्तं पाविहंति, तओ सम्मत्तलंभभवाओ तइयभवे चउरो सिज्झिहिंति एगो न सिज्झिही जो सो पंचमगो सव्वजेट्टो, जओ णं सो एगंतमिच्छद्दिट्ठी अभव्वो अ । से भयवं! जे से मई से भव्वे उयाहु अभव्वे ? गोयमा ! भव्वे, से भयवं ! जइ णं भव्वे ताणं मए समाणे कहिं समुप्पण्णे ? गोयमा ! परमाहम्मियासुरेसु । से भयवं ! किं भव्वे परमाहम्मियासुरेसुं समुप्पज्जइ ? गोयमा ! जे केइ घणरागदोसमोहमिच्छत्तोदएणं सुकहियं पि परमहिओवएस अवमन्नेत्ता णं दुवालसंगं च सुयनाणमप्पमाणीकरिय अयाणित्ता य समयसब्भावं
Page #108
--------------------------------------------------------------------------
________________
१०१
गच्छाचारपइण्णयं अणायारं पसंसित्ता णं तमेव च उच्छप्पिज्जा, जहा-सुमइणा उच्छप्पियंन भवंति एए कुसीले, अहा णं एए वि कुसीले तो इत्थ जगे न कोवि सुसीलो अत्थि, निच्छियं मए एएहिं समं पव्वज्जा कायव्वा, तहा जारिसो तुमं निब्बुद्धिओ सो वि तित्थयरो त्ति, एवमुच्चारेमाणेणं से णं गोयमा ! महंतंपि तवमणुढेमाणे परमाहम्मियासुरेसु उववज्जिज्जा । से भयवं ! परमाहम्मियासुरदेवाणं उबट्टे समाणे सुमई कहं उववज्जिज्जा ? गोयमा! तेणं मंदभग्गेणं अणायारपसंसुच्छप्पणं करेमाणेणं सम्मग्गपणासणं अभिनंदियं तक्कम्मदोसेण अणंतसंसारियत्तणं अज्जियंतो कित्तिए अवाए तस्स साहेज्जा ? जस्स णं १अणंतपुग्गलपरियट्टेसु वि नत्थि चउगइसंसाराओ अवसाणं ति, तहा वि संखेवओ सुणसु-गोयमा ! इणमेव जंबुद्दीवं परिखिविऊणं ठिए जे एस लवणजलही, एयस्स णं जं थामं सिंधुमहानईपविठ्ठा तप्पएसाओ दाहिणेणं दिसाभागेणं पणपण्णाए जोयणेसुं वेइयाए मज्झंतरं अत्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणं हत्यिकुंभागारं थलं । तस्स य लवणजलोवरेणं अटुट्ठजोयणाणि उस्सेहो। तहिं च णं अच्चंतघोरतिमिसंधयाराओ घडियालगसंठाणाओ सीयालीसं गुहाओ, तासुं च णं जुणं जुगं निरन्तरे जलयारिणो मणुया परिवसंति । ते य वज्जरिसहनारायसंघयणे महाबलपरक्कमे अद्धत्तेरसरयणी पमाणेणं संखिज्जवासाऊ महुमज्जमंसप्पिए सहावओ इथिलोले परमदुवन्नसुउमालअणिद्धखरफरुसियतणू मायंगवइकयमुहे सीहघोरदिट्ठी कयंतभीसणे अदावियपिट्ठी असणिव्वनिठुरपहारी दप्पुद्धरे य भवंति । तेसिं जाओ अंतरंडगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेअपुच्छवालेहिं गुंथिऊणं जे केइ उभयकन्नेसु निबंधिऊणं महग्घुत्तमजच्चरयणत्थी सागरमणुपविसिज्जा | से णं जलहत्थिमहिसगाहगमगरमहामच्छतंतुसुंसुमारपभिईएहिं दुट्ठसावरहिं अमेसिए चेव सव्वंपि सागरजलं आहिंडिऊण जहिच्छाए जच्चरयणसंगहं करिय अहयसरीरे आगच्छिज्जा । ताणं च अंतरंड
Page #109
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं गोलियाणं संबंधेणं ते वरागा गोयमा ! अणोवमंसुघोरदारुणं दुक्खं पुव्वज्जियरुद्दकम्मवसगा अणुहवंति । से भयवं ! केणं अटेणं ? गोयमा ! तेसिं जीवमाणाणं को समत्थो ताओ गोलियाओ गहेउं, जे जया उण ते घिप्पंति, तया बहुविहाहिं नियंतणाहिं महया साहसेणं संनद्धबद्धकरवालकुंतचक्काइपहरणाडोवेहि बहुसूरधीरपुरिसेहि बुद्धिपओगेणं सजीवियडोलाए घिप्पंति । तेसिं च धिप्पमाणाणं जाइं सारीरमाणसाइं दुक्खाइं भवंति, ताइं सव्वेसु नारयदुक्खेसु जइ परं उवमेज्जा । से भयवं ! को उण ताओ अंतरंडगोलियाओ गिण्हिज्जा ? गोयमा ! तत्थेव लवणसमुद्दे अत्थि रयणद्दीवं नाम अंतरद्दीवं, तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए जोयणसएहिं, तन्निवासिणो मणुया संति । भयवं ! कयरेण पओगेण ? खित्तसब्भावसिद्धपुव्वपुरिससिटेणं च विहाणेणं । से भयवं ! कयरे उण से पुव्वपुरिससिट्ठविही तेसिं ति ? गोयमा ! तहियं रयणदीवे अत्थि वीसं एगूणवीसं अट्ठारस दस अट्ट सत्त धणुपमाणाइं घरट्टसंठाणाई वरवइरसिलासंपुडाइं, ताइं च विहाडेऊणं, ते रयणदीवनिवासिणो मणुया पुव्वसिद्धखित्तसहावसिद्धेणं चेव जोगेणं पभूयमच्छियामहूए अभंतरओ अच्चंतलेवडाइं काऊण, तओ तेसिं पक्कमंसखंडाणि बहूणि जच्चमहुमज्जभंडगाणि पक्खिवंति । तओ एयाइं करियसुरुंददीहमहद्दुमकठेहिं आरुहित्ताणं सुस्सायपोराणमज्जमच्छिगा महुमंसपडिपुन्ने बहुए लाउगे गहाय पडिसंतावदायगथलमागच्छंति । जाव णं तत्थागए समाणे ते गुहावासिणो मणुआ पिच्छंति, ताव णं तेसिं रयणदीवगनिवासिमणुयाणं वहाय पडिधावंति । तओ ते तेसिं महुपडिपुन्नं लाउगं पइच्छिऊणं अब्भत्थपओगेणं ते कट्ठजाणं जयणयरवेगं दुतं खेविऊण रयणदीवाभिमुहं वच्चंति । इयरे य तं महुमज्जमंसमासाइय पुणो सुट्टयरं तेसिं पिट्ठीए धावंति । ताहे गोयमा ! जाव णं अच्चासन्ने भवंति, ताव णं सुस्साउबहुगंधदव्वसंसक्कारियपोराणमज्जलाउगं पमुत्तूण पुणो वि
Page #110
--------------------------------------------------------------------------
________________
१०३
गच्छाचारपइण्णयं जयणयरवेगेण रयणदीवहुत्तो वच्चंति, इयरे य तं सुसाउबहुगंधदव्वसंसक्कारियपोराणमज्जमंसमासाइय पुणो सुट्ठयरं तेसिं पिट्ठीए धावंति, पुणो वि तेसिं महुपडिपुन्नं लाउगमेगं मुंचंति, एवं ते गोयमा ! महुमज्जलोलए संपलग्गे ताव णयंति जाव णं ते घरट्टसंठाणे वइरसिलासंपुडतो जाव णं तावइयं भूभागं संफुसंति, ताव णं जमेवासन्नं वइरसिलासंपुडं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ, तत्थेव जाइं महुमज्जमंसपडिपुन्नाइं समुद्धरियाई सेसाइं लाउगाइं ताई तेसि पिच्छमाणाणं तत्थ मुत्तूणं निअनिलएसु वच्चंति । इयरे अ मज्जमहुलोलए जाव णं तत्थ पविसंति, ताव णं गोयमा ! जे ते पुव्वमुक्के पक्कमंसखंडे जे अ ते महुमज्जपडिपुन्ने भंडगे, जं च महुए चेव आलित्तं सव्वं तं सिलासंपुडं पिक्खंति, ताव णं तेसिं महंतं परिओसं महंतं तुढेि महंतं पमोयं भवइ, एवं तेसिं महुमज्जपक्कमंसं परिभुजेमाणाणं जाव णं गच्छंति सत्तट्ठदसपंच वा दिणाणि, ताव णं ते रयणदीवनिवासी मणुया एगे सन्नद्धबद्धसाउहकरग्गा तं वइरसिलं वेढिऊण सत्तट्ठपंतीहिं अच्छंति । अन्ने तं घरट्टसिलासंपुडं मज्झट्ठियाणं ताणं जलमाणुसाणं एगहें मिलंति । तंमि य मेलिज्जमाणे गोयमा ! जइ णं कहवि तुडिविभागाओ तेसिं एक्कस्स दुण्डंपि वा निप्फेडं भविज्जा । तओ तेसिं रयणदीवनिवासिमणुयाणं सविडविपासायमंदिरे स चउप्पयाणं तक्खणा चेव तेसिं हत्थाणं संहारकालं भवेज्जा । एवं तु गोयमा ! तेसिं तेण वज्जसिलाघरट्टसंपुडेणं मिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए दलिऊणं न संपीसिए सुकुमालिया य ताव णं तेसिं नो पाणाइक्कम भविज्जा । तेउ अट्ठीवइरमिव दुद्दले तेसिं तु तत्थ य वइरसिलासंपुडं कण्हगगोणगेहिं आउत्तमादरेणं अरहट्टघरट्टखरसन्हिगचक्कमिव परिमंडलं भमाडिय ताव णं खेडंति जाव णं संवच्छरं, ताहे तं तारिसं अच्चंतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कमं भवइ तहावि ते तेसिं अडिओ नो फुडंति नो दोफले भवति
Page #111
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
नो संदलिज्जति, नो पहिरिसंति, नवरं जाई का वि संधिसंधाणबंधणाइं ताइं सव्वाइं विच्छुडेत्ता विजज्जरीभवंति तओ णं इय उवलघरट्टस्सेव परिस्सडियं चुन्नमिव किचि अंगुलाइयं अट्ठिखंडं दड्गुणं ते रयणदीवगे परिओसमुव्वहंति । सिलासंवुडाई उव्विहाडिऊण ताओ अंतरंडगोलियाओ गहाय जे तत्थ तुच्छविहवे ते पभूयदव्वसंघाएणं विक्किणंति । एएणं विहाणेणं गोयमा ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गिण्हंति । से भयवं ! कहं ते वराए तं तारिसं अच्चंतं घोरदारुणं सुदुस्सहं दुक्खनियरं विसहमाणे निराहारपाणगे संवच्छरं जाव पाणेवि धारयंति ? गोयमा ! सकयकम्माणुभावाओ, शेषं तु प्रश्नव्याकरणवृद्धविवरणादवसेयम् । से भयवं ! तओ मए समाणे से सुमई जीवे कहं उववायं लभेज्जा ? गोयमा ! तत्थेव पडिसंतावदायगथले तेणेव कमेणं सत्तभवंतरे तओ विदुट्ठसाणे १ तओ वि कण्हे २ तओ वि वाणमंतरे ३ तओ वि लिंबत्ताए वणस्सइए ४ तओ वि मणुएसु इत्थिताए ५ तओ वि छट्ठीए ६ तओ वि मणुयत्ताए कुट्ठी ७ तओ वि महक्काए जूहाहिवई गए ८ तओ वि मरिऊण मेहुणासत्ते अणंतवणप्फईए ९ तओ वि अणंतकालाओ मणुएस संजाए महानेमित्ती १० तओ वि सत्तमा ११ तओ वि महामच्छे चरमोयहिम्मि १२ तओ सत्तमा १३ तओ वि गोणे १४ तओ मणुए १५ तओ विडविकोइलियं १६ तओ वि जलोयं १७ तओ वि महामच्छे १८ तओ वि तंदुलमच्छे १९ तओ वि सत्तमीए २० तओ रासहे २१ तओ वि साणे २२ तओ वि किमी २३ तओ दद्दुरे २४ तओ तेउकाए २५ तओ वि कुंथू २६ तओ वि महुयरे २७ तओ वि चिडए २८ तओ वि उद्देहिगं २९ तओ वि वणप्फई ३० तओ अणंतकालाओ मणुएसु इत्थीरयणं ३१ तओ वि छट्ठीए ३२ तओ वि करेणू ३३ तओ वेसामंडियनामपट्टणं तत्थोवज्झायगेहासन्ने लिंबत्तेण वणस्सई ३४ तओ वि मणुएसु खुज्जित्थी ३५ तओ वि मणुयत्ताए पंडगे ३६ तओ वि मणूयत्तेण दुग्गए ३७ तओवि
"
१०४
Page #112
--------------------------------------------------------------------------
________________
१०५
गच्छाचारपइण्णयं दमए ३८ तओ वि पुढवादीसु भवकायठिइए पत्तेयं ३९ तओ वि मणुए ४० तओ बालतवस्सी ४१ तओ वाणमंतरे ४२ तओवि पुरोहिए ४३ तओ वि सत्तमाए ४४ तओ वि मच्छे ४५ तओ वि सत्तमाए ४६ तओ वि गोणे ४७ तओ वि मणुए महासम्मद्दिट्ठी अविरए चक्कहरे ४८ तओ पढमाए ४९ तओ वि इब्भे ५० तओ वि समणे अणगारे ५१ तओ वि अणुत्तरसुरे ५२ तओ वि चक्कहरे महासंघयणी भवित्ताणं निम्विन्नकामभोगे जहोवइटुं संपुन्नं संजमं काऊण गोयमा ! से णं सुमइ जीवो परिनिव्वुडिज्जा | तहा य-जे भिक्खू वा भिक्खुणी वा सड्ढो वा सड्ढो वा परपासंडीणं पसंसं करिज्जा, जे आ वि णं निन्हगाणं पसंसं करिज्जा, जे णं निन्हगाणं अणुकूलं भासिज्जा, जे णं निन्हगाणं आययणं पवेसिज्जा, जे णं निन्हगाणं गंथसत्थपयक्खरं वा परूविज्जा, जे णं निन्हगाणं संतीए कायकिलेसाइए तवे वा संजमे वा नाणे वा विन्नाणे वा सूए वा पंडिच्चे वा अभिमुहसुद्धपरिसामज्झगए सिलाहेज्जा, से वि य णं परमाहम्मिएसुं उववज्जेज्जा जहा सुमई, इत्यादिभावना श्रीमहानिशीथचतुर्थाध्ययनादेवावसेया | से भयवं ! सो उण नाइलसड्ढो कहिं समुप्पन्नो ? गोयमा ! सिद्धीए । से भयवं ! कहं ? गो० ! तेण महाभागेण तेसिं कुसीलाणं नियट्टिऊण तीए चेव बहुसावयतरुसंडसंकुलाए घोरकंतराए अडवीए सव्वपावकलिमलकलंकविप्पमुक्कं तित्थयरवयणं परमहियं सुदुल्लहं भवसएसु वि इति कलिऊण अच्चंतविसुद्धासएण फासुदेसंमि निप्पडिकम्म निरायारं पडिवन्नं पायवोवगममणसणं ति, अन्नया तेणेव पएसे णं विहरमाणो समागओ तित्थयरो अरिनेमी (ग्रं० २०००) तस्स य अणुग्गहट्ठाए, तेण य अचलिअसत्तो भव्वसत्तो त्ति काऊण, उत्तमट्ठसाहणी कया साइसया देसणा तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्घोसं तित्थयरभारइं सुहज्झवसायपरो आरूढो खवगसेणीए अपुव्वकरणेणं अंतगडकेवली जाओ, एएण अटेणं एवं वुच्चइ जहा णं गोयमा ! सिद्धए । तेणं गोयमा
Page #113
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१०६
कुसीलसंसग्गीए विप्पहियाए एवइयं अंतरं भवति इति सुमतिसम्बन्ध इति । विषमाक्षरेति गाथाछन्दः ।।४९।। अथ गच्छस्यागच्छत्वं स्यात् तथाह
पजलंति जत्थ धगधग-धगस्स गुरुणा वि चोइए सीसा । रागदोसेण विअणु-सएण तं गोयम ! न गच्छं ।। ५० ।। प्रज्वलन्ति यत्र धगधगायमानं गुरुणापि नोदिते शिष्याः । रागद्वेषेणापि अनुशयेन स गौतम ! न गच्छः ॥५०॥
व्याख्या प्रज्वलन्ति अग्निवत् यत्र गच्छे 'धगधगधगस्स' त्ति अनुकरणशब्दोऽयं धगद्धगिति धगधगायमानं यथा स्यात्तथेत्यर्थः, प्राकृतत्वाच्चैवं प्रयोगः, गुरुणा- आचार्येणापिशब्दादुपाध्यायादिनाऽपि 'चोइए ' त्ति भवादृशामयुक्तमेतदित्यादिना प्रकारेण नोदिते सति के शिष्याःअन्तेवासिनः केन प्रज्वलन्ति रागद्वेषेण अत्र समाहारद्वन्द्वादेकवचनं, तथाऽनुशयेनापि - हा कथं निरन्तरातिदुःसहदुःखसन्तापव्यापव्याकुलीकृतान्तःकरणाः प्रव्रज्योररीकृता मयेत्यादि पश्चात्तापकरणेन चेत्यर्थः, अपिशब्दः चशब्दार्थे, यद्वा रागद्वेषेण किम्भूतेन ? 'विअणुसपण' त्ति विगतोऽनुशयः-पश्चात्तापो यत्र तद् व्यनुशयं तेन पश्चात्तापरहितेनेत्यर्थः, हे गौतम ! स गच्छो न भवतीति । गाथाछन्दः ||५० ।। अथ गच्छे वसतां बह्वी निर्ज्जरा स्यादित्याह
-
गच्छो महाणुभावो, तत्थ वसंताण निज्जरा विउला । सारणवारणचो अण-माईहि न दोसपडिवत्ती ।। ५१ ।।
गच्छो महानुभावस्तत्र वसतां निर्जरा विपुला । स्मारणावारणाचोदनादिभिर्न दोषप्रतिपत्तिः ॥५१॥
व्याख्या - गच्छः सुविहितमुनिवृन्दरूपः महाननुभावः- प्रभावो यस्यासौ
Page #114
--------------------------------------------------------------------------
________________
१०७
गच्छाचारपइण्णयं
महानुभावः, ‘तत्थ' त्ति तत्र गच्छे वसतां - वासं कुर्वतां निर्ज्जरा-कर्म्मक्षयरूपा भवतीति शेष; किम्भूता विपुला - महती कुत इत्याह-यतस्तत्र वसतां स्मारणावारणाचोदनादिभिः मोऽलाक्षणिकः न दोषप्रतिपत्तिः न दोषावाप्तिर्भवति । तत्र विस्मृते क्वचित्कर्त्तव्ये भवतेदं न कृतमिति स्मारणा, अकर्त्तव्यानां निषेधो वारणा, संयमयोगेषु स्खलितस्यायुक्तमेतद्भवादृशां विधातुमित्यादिस्वरमधुरवचनैः प्रेरणं चोदना, आदिशब्दात्तथैव पुनः पुनः प्रेरणरूपा प्रतिचोदनेति । गाथाछन्दः । । ५१ ।। पूर्वं गच्छे वसतां बह्वी निर्ज्जरा दोषाप्रतिपत्तिश्चोक्ता । अथ सा किंविधानां स्यादिति गाथाचतुष्टयेनाह
"
गुरुण छंदणुवत्ती, सुविणीए जिस धीरे । नवि थद्धे नवि लुद्धे, नवि गारविए विगहसीले ।। ५२ ।। गुरो:छन्दानुवर्तिनः, सुविनीता जितपरीषहा धीराः । नापि स्तब्धा नापिलुब्धा, नापि गौरविला विकथाशीलाः ॥५२॥
खंते दंते गुत्ते, मुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी, आवस्सगसंजमुज्जुत्ते ।। ५३ ।। क्षान्ता दान्ता गुप्ता, मुक्ता वैराग्यमार्गमालीनाः । दशविधसामाचारी - आवश्यक - संयमोद्यताः ॥ ५३ ॥
खरफरुसकक्कसाए, अणिट्टदुट्टाइ निट्टरगिराए । निब्भच्छणनिद्धाडण - माईहि न जे पउस्संति ।। ५४ ।।
खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा । निर्भत्सननिर्धाटनादिभिः न ये प्रद्विषन्ति ॥ ५४ ॥
जे अन अकित्तिजणए, नाजसजणए नकज्जकारी अ । न पवयणुहाहकरे, कंठग्गयपाणसेसे वि ।। ५५ ।।
Page #115
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय
१०८ ये च नाकीर्तिजनका नायशोजनका नाकार्यकारिणश्च । न प्रवचनोड्डाहकराः कण्ठगतप्राणशेषेऽपि ॥५५॥
आसां व्याख्या - गुरोश्छन्दानुवर्तिनः-गुरोरभिप्रायानुयायिनः सुविनीताःशोभनविनययुक्ताः जिताः-पराजिताः परीषहाः शीतोष्णरूपाः यैस्ते जितपरीषहाः । यदुक्तमाचाराङ्गनिर्युक्तौ-'इत्थीसक्कारपरीसहा य दो भावसीयला एए । सेसा वीसं उण्हा, परीसहा होति णायव्वा ।।१।। जे तिव्वपरीणामा, परीसहा ते भवंति उण्हाओ । जे मंदपरीणामा, परीसहा ते भवे सीया ||२|| धिया राजन्त इति धीराः, नापि स्तब्धा-नैवाहंकारपराः, नापि लुब्धा-नैवाहारोपधिपात्रादिषु लोलुपाः, नापि गौरविला-नैव ऋद्धि १ रस २ सात ३ गौरव-त्रिकान्विताः, नापि विकथाशीला-नैव विरुद्धकथाकथनस्वभावाः । क्षान्ताः-क्षमायुक्ताः स्कन्दकाचार्यशिष्यवत्, दान्ताःदमितेन्द्रिया धन्यानगारवत्, गुप्ता-गुप्तेन्द्रियाः ज्ञाताधर्मकथाङ्गोक्तकूर्मवत्, मुक्ताः-निर्लोभतायुक्ता जम्बूस्वामिवज्रस्वाम्यादिवत्, वैराग्यमार्गमालीनावैराग्यपथमाश्रिता गजसुकुमालातिमुक्तककुमारादिवत्, दशविधसामाचार्युद्यतास्तत्र श्रीउत्तराध्ययनोक्ता दशविधसामाचारी चेयम् 'आवस्सिया नाम पढमा १, बिइया होइ निसीहिया २ | आपुच्छणा य तइया ३, चउत्थी पडिपुच्छणा ४ ||१|| छंदणा पंचमा होइ ५, इच्छाकारो य छट्ठओ ६ । सत्तमो मिच्छकारो य ७, तहक्कारो य अट्ठमो ८ ।।२।। अब्भुट्ठाणं च नवमा ९, दसमा उवसंपया १० । एसा दसंगा साहूणं, सामाचारी पवेदिया ।।३।। गमणे आवस्सियं कुज्जा १, ठाणे कुज्जा निसीहियं २ । आपुच्छणा सयंकरणे ३, परकरणे पडिपुच्छणा ४ ||४|| छंदणा दव्वजाएणं ५, इच्छाकारो य सारणे ६ । मिच्छाकारो य जिंदाए ७, तहक्कारो पडिस्सुए ८ ||५|| अब्भुट्ठाणं गुरुपूया ९, अच्छणे उवसंपया १० । एवं दुपंचसंजुत्ता, सामायारी पवेदिया ||६|| ग० आवश्यकेषु-अप्रमत्ततया अवश्यकर्त्तव्यव्यापारेषु सत्सु भवा आवश्यकी तां गमने कुर्यात् १, स्थाने
Page #116
--------------------------------------------------------------------------
________________
१०९
गच्छाचारपइण्णयं उपाश्रये प्रविशन् इति शेषः, नैषेधिकी कुर्यात्, तत्र निषेधः-प्रमादेभ्य आत्मनो व्यावर्त्तनं तत्र भवा नैषेधिकी २, आप्रच्छना-इदमहं कुर्यां न वा इत्येवंरूपा स्वयमिति-आत्मनः करणं कस्यचित्कार्यस्य स्वयंकरणं तस्मिन् ३, अन्यस्य कार्यविधाने प्रतिप्रच्छना-गुरुनियोगेऽपि पुनः प्रवृत्तिकाले गुरोः प्रच्छना प्रतिप्रच्छना स हि कार्यान्तरमप्यादिशेत् सिद्धं वा तदन्यतः स्यादिति ४ ।।४।। छं० द्रव्यजातेन-द्रव्यविशेषेण पूर्वगृहीतेन छन्दनानिमन्त्रणा ५, इच्छा-स्वाभिप्रायः तया करणं-तत्कार्यनिवर्त्तनं इच्छाकारः सारणे इति-औचित्येनात्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति, अन्यसारणे च मम पात्रलेपनादि इच्छाकारेण कुरुतेति ६, मिथ्याकारः-आत्मनो निन्दायाम् वितथाचरणे धिगिदं मिथ्या मया कृतमिति ७, तथाकारइदमित्थमेवेत्यभ्युपगमः प्रतिश्रुते-प्रतिश्रवणे वाचनादीनां गुरोः पार्थात् ८ ।।५।। अ० आभिमुख्येनोत्थानं-उद्यमनमभ्युत्थानं तच्च गुरुपूजायां सा च गौरवार्हाणां आचार्यग्लानबालादीनां यथोचिताहारादिसम्पादनम् ९ 'अच्छणे' त्ति आसने प्रक्रमादाचार्यान्तरादिपार्वावस्थाने उप-सामीप्येन सम्पादनं-गमनं उपसम्पत् इयन्तं कालं भवदन्तिके आसितव्यमित्येवंरूपा एवं द्विपञ्चकसंयुक्तादश संख्या युक्ता सामाचारी प्रवेदिता-कथिता । १० ।।६ || तथा अन्या पंचवस्तुकप्रवचनसारोद्धाराद्युक्ता दशविधसामाचारी यथा-'पडिलेहणा १ पमज्जण २ भिक्खि ३ रिया ४ लोय ५ भुंजणा ६ चेव । पत्तगधुवण ७ वियारा ८, थंडिल ९ आवस्सयाईया १० ||१|| तत्र प्रत्युपेक्षणा उपधेः १, प्रमार्जना वसतेः २, भिक्षा-विधिना पिंडानयनं ३, इर्या-तत्सूत्रोच्चारणपुरस्सरं कायोत्सर्गः ४, आलोचनं-पिंडादिनिवेदनं ५, भोजनं चैवेतिप्रतीतं ६, पात्रकधावनं-अलाब्वादिप्रक्षालनं ७, विचारो-बहिर्भूमिगमनं ८, स्थंडिलं-परानुपरोधिप्रासुको भूभागः ९, आवश्यकं-प्रतिक्रमणं १०, आदिशब्दात् कालग्रहणादिपरिग्रह इति सक्षेपार्थः विस्तरार्थस्त्वस्याः
Page #117
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं सामाचार्याः पञ्चवस्तुकगतप्रतिदिनक्रियाभिधद्वितीयद्वारादवसेयः, तथा अवश्यं कर्त्तव्यमावश्यकम, अथवा गुणानां आ-समन्ताद्वश्यमात्मानं करोतीत्यावश्यकम्, अथवा गुणशून्यमात्मानं आ समन्तात् वासयति गुणैरित्यावासकम्, तत्र उद्युक्ता-उद्यताः, अत्रावश्यकस्वरूपं किञ्चित् श्रीअनुयोगद्वारसूत्रोक्तं यथा-'से किं तं आवस्सयं ? आवस्सयं चउविहं पं० २० नामावस्सयं १ ठवणावस्सयं २ दव्वावस्सयं ३ भावावस्सयं ४ | से किं तं नामावस्सयं ? नामावस्सयं जस्स णं जीवस्स वा अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा-आवस्सए त्ति नामं कज्जइ से तं नामावस्सयं १ । से किं तं ठवणावस्सयं ? ठवणावस्सयं जण्णं कठ्ठकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे वा ४ गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सब्भावठवणा वा असब्भावठवणा वा आवस्सए त्ति ठवणा ठविज्जइ से तं ठवणावस्सयं ।' काष्ठकादिष्वावश्यकक्रियां कुर्वन्तो यत्स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थापनावश्यकमिति । 'कट्ठकम्मे' त्ति तत्र क्रियते इति कर्म काष्ठे कर्म काष्ठकने काष्ठनिष्कुट्टितरूपकमित्यर्थः १, चित्रकर्म-चित्रलिखितरूपकं २, पोत्तंवस्त्रमित्यर्थः, तत्र कर्म तत्पल्लवनिष्पन्नं ढीउल्लियारूपमित्यर्थः, अथवा पोत्थं-पुस्तकं ३, लेप्यरूपकं ४, ग्रन्थिमं कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितरूपकं ५, वै० पुष्पवेष्टनक्रमेण निष्पन्नरूपकं एकं
द्व्यादिनि वा वस्त्राणि वेष्टयन् कश्चिद्रूपकमुत्थापयति तद्वेष्टिमं ६, पूरिमं-भरिमं पित्तलादिमयप्रतिमावत् ७, सङ्घातिमं-वस्त्रादिखण्डसङ्घातनिष्पन्नं कचुकवत् ८, अक्षः-चन्दनकः ९, वराटकः-कपर्दकः १०, अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते, एतेषु काष्ठकादिष्वावश्यकक्रियां कुर्वन्त एकादिसाध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकं, तत्र काष्ठकर्मादिष्वाकारवती
Page #118
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय सद्भावस्थापना साध्वाद्याकारस्य तत्र सद्भावात् । अक्षादिषुत्वनाकारवती असद्भावस्थापना साध्वाद्याकारस्य तत्रासद्भावात् । 'नाम ठवणाणं को पइविसेसो ? नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा हवेज्जा से तं ठवणावस्सयं २ । से किं तं दव्वावस्सयं ? दवावस्सयं दुविहं पं० तं० आगमओ य १ नोआगमओ य २ ।' आगमत आगममाश्रित्य १ । ‘से किं तं आगमओ दव्वावस्सयं ? २ जस्स णं आवस्सए त्ति पयं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए नो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमितिक? | णेगमस्स णं एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, दोन्नि अणुवउत्ता आगमओ दोन्नि दवावस्सयाइं, तिन्नि अणुवउत्ता आगमओ तिन्नि दव्यावस्सयाई, एवं जावइया अणुवउत्ता आगमओ तावइयाइं दव्वावस्सयाइं १ । एवमेव आगमओ ववहारस्स वि २ । संगहस्स णं एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वावस्सयं वा दव्वावस्सयाणि वा से एगे दव्वावस्सए ३ । उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं पुहत्तं नेच्छइ ४ । तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ? जइ जाणए अणुवउत्ते ण भवइ जइ अणुवउत्ते जाणए ण भवइ, तम्हा नत्थि आगमओ दवावस्सयं, से तं आगमओ दव्वावस्सयं ७ ।' सूत्रादित आरभ्य पठनक्रियया यदन्तं नीतं तत् शिक्षितं, तदेवाविस्मरणतश्चेतसि स्थितत्वात् स्थितं, परावर्त्तनं कुर्वतः परेण वा क्वचित्पृष्टस्य यच्छीघ्रमागच्छति तज्जितं, विज्ञातश्लोकपदवर्णादिसङ्ख्यं मितं, परिसमन्तात् सर्वप्रकारैर्जितं परिजितं-परावर्त्तनं कुर्वतो यत् क्रमेणोत्क्रमेण वा समागच्छति, नामअभिधानं तेन समं नामसमं यथा स्वनाम कस्यचिच्छिक्षितं स्थितं जितं मितं परिजितं भवति
Page #119
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं तथैतदपीत्यर्थः, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद् घोषसमं एकद्व्यादिभिरक्षीनं हीनाक्षरं न तथा अहीनाक्षरं, एकादिभिरक्षरैरधिकमत्यक्षरं न तथा अनत्यक्षरं, विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि-विपर्यस्तानि अक्षराणि यत्र तद्व्याविद्धाक्षरं न तथाऽव्याविद्धाक्षरं, उपलशकलाद्याकुलभूभागे लाङ्गलमिव स्खलति यत् तत्स्खलितं न तथा अस्खलितं, परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितं न तथा अमिलितं, अस्थानविरतिकं व्यत्यानेडितं न तथाऽव्यत्यानेडितं, सूत्रतो बिन्दुमात्रादिभिरन्यूनमर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्ण, उदात्तादिघोषैरविकलं प्रतिपूर्णघोषं, कण्ठौष्ठविप्रमुक्तं बालमूकभाषितवद्यदव्यक्तं न भवति, गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात्स्वयमेवाधीतमिति | ‘से णं' ति यस्यावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यकशास्त्रे वाचनया प्रच्छनया परावर्तनया धर्मकथया वर्त्तमानोऽपि अनुपयुक्तत्वादागमतो द्रव्यावश्यकं 'नो अणु' अनुप्रेक्षयाग्रन्थार्थानुचिन्तनरूपया तत्र वर्त्तमानो न द्रव्यावश्यकं अनुप्रेक्षाया उपयोगमन्तरेणाभावात्, 'अवत्थु त्ति न सम्भवति । ‘से किं तं नोआगमओ दव्वावस्सयं ? नोआगमओ दव्वावस्सयं तिविहं पं० २० जाणगसरीरदव्वावस्सयं १ भवियसरीरदव्वावस्सयं २ जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं ३ । से किं तं जाणगसरीरदव्वावस्सयं ? जाणगशरीरदव्वावस्सयं आवस्सए त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगयचुयचावियचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धिसिलायलगयं वा पासित्ता णं कोइ वएज्जा-अहो णं इमेणं सरीरसमुस्सएणं जिणोवइटेणं भावेणं आवस्सए त्ति पयं आघवियं पन्नवियं परूवियं दंसियं निदंसियं उवदंसियं, जहा को दिलुतो ? अयं महुकुंभे आसि अयं घयकुंभे आसि, से तं जाणगसरीरदव्वावस्सयं'
Page #120
--------------------------------------------------------------------------
________________
११३
गच्छाचारपइण्णयं आवश्यकशास्त्रार्थाधिकारज्ञशरीरं द्रव्यावश्यकं भवति, व्यपगतच्युतच्यावितत्यक्तदेहं, व्यपगतं-अचैतन्यलक्षणं पर्यायान्तरं प्राप्तं, च्युतंउच्छ्वासनिःश्वासपरिभ्रष्टं, च्यावितं-बलीयसा आयुःक्षयेण परिभ्रंशितं, त्यक्तो देहः-आहारपरिणतिजनितोपचयो येन तत् त्यक्तदेहं, 'जीववि०' जीवरहितं, शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यागतं, संस्तारोलघुकोऽर्द्धतृतीयहस्तमानस्तं गतं, नैषेधिकी-शबपरिस्थापनभूमिस्तत्र गतं, यत्र साधवस्तपापरिकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतियत्स्यन्ते च तत्सिद्धिशिलातलमुच्यते तत्र गतं, अहोशब्दो दैन्यविस्मयामन्त्रणेषु वर्तते स चेह त्रिष्वपि घटते, तथा हि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पार्श्वस्थितमामन्त्रयमाणस्यामन्त्रणे, अनेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्रयस्तेन जिनोषदिष्टेन-तीर्थकराभिमतेन भावेन-कर्मनि रणाभिप्रायेण आवश्यकपदाभिधेयं शास्त्रं, आघ० गुरोःसकाशादागृहीतम्, पन्न० सामान्यतो विनेयेभ्यः कथितम्, परू० तेभ्य एव सूत्रार्थकथनतः, 'दंसि' प्रत्युपेक्षणादिक्रियादर्शनतः, इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, निदं० कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितं, उवदं० सकलनययुक्तिभिः, अत्रातीतपर्यायानुवृत्त्यभ्युपगमपरनयाऽनुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकम् शय्यादिगतं तच्छरीरं स्यात् । यद्यत्रार्थे कश्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति-यथा कोऽत्र दृष्टान्तः ? इति पृष्टे सत्याहयथा अयं मधुकुम्भ आसीदित्यादि, एतदुक्तं भवति-यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधारपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भोऽयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्त्तते, तथाऽऽवश्यक कारणत्वपर्यायेऽतिक्रान्तेऽप्यतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यते इति भावः १ । ‘से किं तं भवियसरीरदव्वावस्सयं ? २ जे जीवे जोणीजम्मणनिक्खंते
Page #121
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
११४ इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिणोवइटेणं भावेणं आवस्सए त्ति पयं सेय काले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिलुतो ? अयं घयकुंभे भविस्सइ अयं महुकुंभे भविस्सइ, से तं भवियसरीरदव्वावस्सयं २ । से किं तं जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं ? २ तिविहं पं० तं० लोइयं १ कुप्पावयणियं २ लोउत्तरियं ३ । से किं तं लोइयं दव्वावस्सयं ? २ जे इमे राईसरतलवरमाडंबियकोडंबियइब्भसेट्ठिसेणावइसत्थवाहप्पभिइओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहपंडुरे पहाए रत्तासोगप्पगासकिंसुयसुयमुहगुंजद्धरागसरिसे कमलागरनलिणिसंडबोहए उठ्ठियंमि सूरे सहस्सरस्सिंमि दिणयरे तेयसा जलंते मुहधोयणदंतपक्खालणफणिहसिद्धत्थयहरियालियाअद्दागधूवपुष्फ-मल्लगंधतंबोलवत्थमाइयाइं दव्वावस्सयाइं करेन्ति, २ तओ पच्छा रायकुलं वा देवकुलं वा सभं वा पवं वा आरामं वा उज्जाणं वा गच्छंति, से तं लोइयं दवावस्सय (अनुयोगद्वारे)। फणिहः-कंकतकस्तं मस्तकादौ व्यापारयन्ति, सिद्धार्थाः-सर्षपाः, हरितालिका-दूर्वा एतद् द्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति, 'अद्दाग त्ति आदर्श मुखादि निरीक्षन्ते, शेषं सुगमम् ।।१।। ‘से किं तं कुप्पावयणियं दव्वावस्सयं ? २ जे इमे चरगचीरिय-चम्मखंडियभिक्खोण्डपंडुरंगगोयमगोव्वइयगिहिधम्मधम्मचिंतगअविरुद्धविरुद्धवुड्डसावयपभिइओ पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेअसा जलंते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूतस्स वा मुगुंदस्स वा अज्जाए वा दुग्गाए वा कोट्टकिरियाए वा उवलेवणसम्मज्जणावरिसणधूवपुष्फगंधमल्लाइयाई दवावस्सयाई करेन्ति, से तं कुप्पावयणियं दव्वावस्सयं (अनुयोगद्वारे) ।' धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते चरकाः अथवा ये भुञ्जानाश्चरन्ति ते चरकाः, रथ्यापतितचीवरपरिधानाः चोरकाः, चर्मपरिधानाश्चर्मखण्डिकाः, ये भिक्षामेव
Page #122
--------------------------------------------------------------------------
________________
११५
गच्छाचारपइण्णयं भुञ्जते न तु स्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डाः, भस्मोद्धूलितगात्राः पाण्डुराङ्गाः, गौतमो-ह्रस्वो बलीवईस्तेन गृहीतपादपतनादिविचित्रशिक्षणेन जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, गोचर्यानुकारिणो गोव्रतिकास्ते हि वयमपि तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिनिर्गच्छन्ति स्थिताभिस्तिष्ठन्ति आसीनाभिरुपविशन्ति भुञ्जानाभिस्तदेव तृणपत्रपुष्पफलादि भुजते, गृहस्थधर्म एव श्रेयानित्यभिधाय तद्यथोक्तचारिणो गृहिधर्माः, याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति ते धर्मचिन्तकाः, देवताक्षितीशमातापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धाः-वैनयिकाः, पुण्यपापपरलोकाद्यनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपाखण्डिभिः सह विरुद्धचारित्वात् वृद्धाःतापसाः, श्रावका:-ब्राह्मणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद्ब्राह्मणत्वभावात्, सिवः-व्यन्तरविशेषः, आर्या-प्रशान्तरूपा, दुर्गासैव महिषारूढा, तत्कुट्टनपरा कोट्टक्रिया, अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यते, उ० छगणादिना सं० दण्डपुञ्छनादिना आवर्षणं गन्धोदकादिना शेषं स्पष्टम् २ । ‘से किं तं लोगुत्तरियं दव्वावस्सयं ? २ जे इमे समणगुणमुक्कजोगी छक्कायणिरणुकंपा हया इव उद्दामा गया इव निरंकुसा घट्टा मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा जिणाणं अणाणाए सच्छंदं विहरिऊण उभओ कालमावस्सगस्स उवटुंति, से तं लोगुत्तरियं दवावस्सयं । से तं जाणगसरीरभवियसरीरवइरित्तं दवावस्सयं । से तं नोआगमओ दव्वावस्सयं । से तं दव्वावस्सयं ।' गजा इव-दुष्टद्विरदा इव निरंकुशा-गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः, 'घट्ट' त्ति येषां जो श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'मट्ठ' त्ति तैलोदकादिना येषां केशाः शरीरं वा मृष्टते तथैव मृष्टाः, 'तुप्पोट्ट' त्ति तुप्राः-मक्षिता मदनेन वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रोष्ठाः, तथा मलपरीषहसहिष्णुतादूरीकृतत्वात् पाण्डुरो-धौतः
Page #123
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं पट:-प्रावरणं येषां ते तथा, उभयकालं प्रतिक्रमणायोपतिष्ठन्ते ३ । 'से किं तं भावावस्सयं ? २ दुविहं पं० तं० आगमतो य नोआगमओ य । से किं तं आगमओ भावावस्सयं ? २ जाणए उवउत्ते, से तं आगमओ भावावस्सयं ।' 'जाणए उवउत्ते' त्ति ज्ञायक उपयुक्तः आगमतो भावावश्यक इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तज्जनितसंवेगविशुद्ध्यमानपरिणामस्तत्रैवोपयुक्तः साध्वादिरागमतो भावावश्यकम् । ‘से किं तं नोआगमओ भावावस्सयं ? २ तिविहं पं० तं० लोइयं १ कुप्पावयणियं २ लाउत्तरियं ३ । से किं तं लोइयं भावावस्सयं ? २ पुव्वण्हे भारहं अवरण्हे रामायणं, से तं लोइयं भावावस्सयं १ । से कि तं कुण्पावयणियं भावावस्सयं ? २ जे इमे चरगचीरियजावपासंडत्था इज्जंजलिहोमजपोन्दुरक्कणमोक्कारमाइयाइं भावावस्सयाइं करेन्ति, से तं कुप्पावयणियं भावावस्सयं ।' यजनमिज्या-पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, 'उंदुरक्कं देवतादिपुरतो वृषभगजितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिवसनाथायेत्यादिकः २ । ‘से किं तं लोउत्तरियं भावावस्सयं ? २ जण्णं समणो वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अण्णत्थ कत्थइ मणं अकुव्वमाणे उवउत्ते एगमणे अविमणे जिणवयणधम्मरागरत्तमणे उभओ कालं आवस्सयं करेन्ति, से तं लोगुत्तरियं भावावस्सयं । से तं नोआगमओ भावावस्सयं । से तं भावावस्सयं ।' 'समणो' त्ति श्राम्यतीति श्रमणः-साधुः १, श्रमणी-साध्वी २, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावकः-श्रमणोपासकः ३, श्राविकाश्रमणोपासिका, वा शब्दाः समुच्चयार्थाः, तस्मिन्नेवावश्यके चित्तं सामान्योपयोगरूपं यस्येति स तच्चित्तः, तस्मिन्नेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्या शुभपरिणामरूपा यस्येति स तल्लेश्यः, तस्मिन्नेवाश्यके अध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः,
Page #124
--------------------------------------------------------------------------
________________
११७
गच्छाचारपइण्णयं तत्तीव्राध्यवसानस्तस्मिन्नेवावश्यके तीव्र प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायिप्रयत्नविशेषलक्षणं अध्यवसानं यस्य स तथा, तदर्थोपयुक्तस्तस्यावश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः, तथा तदप्तिकरण: करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः, तद्भावनाभावितस्तस्यावश्यकस्य भावना तदनुष्ठानरूपा तया भावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन्नुपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्नेकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गपरिणामतः श्रमणी श्राविकयोरपि योज्यानि, तस्मात्तच्चित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावमाश्रित्यावश्यकं, भावश्चासावावश्यकं चेति वा भावावश्यकं, अत्राऽवश्यकरणादावश्यकत्वं, तदुपयोगपरिणामस्य सद्भावाद् भावत्वं, मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वान्नोआगमत्वं भावनीयं, ‘से तं' इत्यादि निगमनं, तदेवं स्वरूपत उक्तं भावावश्यकमित्यलं प्रसङ्गेन ! । अथ प्रकृतं तत्र संयमः सप्तदशभेदो यथा-'पंचासववेरमणं, पंचिंदियनिग्गहो कसायजओ । तियदंडविरमणाओ, सतरसहा संजमो होइ ||१|| तस्मिन्नुद्युक्ताःउद्यतास्तथा खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा निर्भत्सननिर्धाटनादिभिश्च मोऽलाक्षणिकः, ये मुनयो न प्रद्विषन्ति-न प्रद्वेषं यान्ति तत्र खरा-शूचीतुल्या, परुषा-बाणतुल्या, कर्कशा-कुन्ततुल्या, अनिष्टाकाकशब्दवत्, दुष्टा-सकोपव्याघ्रशब्दवत्, निष्ठुरा-प्रस्तरागमनवत्, एकाथिकान्येव वा प्रायो ग्रिविशेषणान्येतानि प्रस्तुतनिष्ठुरत्वार्थप्रकर्षप्रतिपादनपराणि, अथवाऽन्योप्यर्थो यथा सम्प्रदायमवगन्तव्यः ।
निर्भर्त्सनं-अगुल्यादिना तर्जनं, निर्धाटनं-वसतिगणादिभ्यो निष्काशनं,
Page #125
--------------------------------------------------------------------------
________________
.
११८
गच्छाचारपइण्णयं आदिशब्दादन्येऽपीदृशाः प्रकारा ग्राह्याः, तथा ये च मुनयो नाकीर्तिजनकाः चशब्दान्नावरणजनकाः नाशब्दजनकाः नाश्लाघाजनकाः, तत्र सर्वदिग्व्याप्यसाधुवादोऽकीर्तिः, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिग्व्याप्यसाधुवादोऽशब्दः, तत्स्थान एवासाधुवादोऽश्लाघेति, तथा नायशोजनकास्तत्रायशो-निन्दनीयतादि, तथा नाकार्यकारिणः-नैवासदनुष्ठानकर्तारः, तथा न प्रवचनोड्डाहकरा:-नैव प्रवचनमालिन्यकरा आवश्यकोक्तकाष्ठसाधुवत्, कण्ठगतप्राणशेषेऽपि कण्ठे गतः कण्ठगतः कण्ठगतश्चासौ प्राणशेषश्च कण्ठगतप्राणशेषः, तस्मिन्नपि मरणान्तकष्ठेऽपीत्यर्थः, ते बहुतरनिर्जराभाजो दोषाभाववन्तश्च भवन्तीति शेषः । चत्वार्यपि गाथाछन्दांसि ||५२ । ।५३ । ।५४ ।।५५।। अथ शिष्यस्वरूपप्रतिपादनद्वारेण गच्छस्वरूपमेव प्रतिपादयन्नाह
गुरुणा कज्जमकज्जे खरकक्कसदुट्ठनिट्ठरगिराए । भणिए तहत्ति सीसा भणंति तं गोयमा गच्छं ।।५६ ।। गुरुणा कार्याकार्ये खरकर्कशदुष्टनिष्ठुरगिरा। भणिते तथेति शिष्याः, भणन्ति स गौतम ! गच्छः ॥५६॥
व्याख्या-गुरुणा-आचार्येण कार्यं च अकार्यं च कार्याकार्यं तस्मिन्, मकारोऽलाक्षणिकः, खरकर्कशदुष्टनिष्ठुरगिराअत्यर्थनिष्ठुरतरवाण्या भणितेप्रवृत्तिनिवृत्त्यर्थं कथिते सति 'तह त्ति' तथेति-यद्यथा यूयं वदथ तत्तथैवेति यत्र गच्छे शिष्याः-विनेयाः भणन्ति-प्रतिपद्यन्ते इत्यर्थः, तं गच्छं हे गौतम! घण्टालालान्यायेन भणन्तीति क्रियाया अत्रापि संबन्धाद् भणन्तिप्रतिपादयन्ति तीर्थकरगणधरादय इति शेषः । गाथाछन्दः ||५६ ।। अथ गच्छस्वरूपाधिकारादेवेदमाह
दूरुज्झियपत्ताइसुममत्तए निप्पिहे सरीरे वि । जायमजायाहारे बायालीसेसणाकुसले ।।५७।।
Page #126
--------------------------------------------------------------------------
________________
११९
गच्छाचारपइण्णयं दूरोज्झितपात्रादिममत्वो निस्पृहः शरीरेऽपि । जाताजाताहारः द्विचत्वारिंशदेषणाकुशलः ।।५७।।
व्याख्या - 'दूरुज्झियपत्ताइसुममत्तए' त्ति दूरत उज्झितं-त्यक्तं पात्रादिषु ममत्वं येन स दूरोज्झितपात्रादिममत्वः सूत्रे त्वार्षत्वाद्विभक्तेरलोपः अथवा दूरत उज्झितं पात्रादिषु सु-अतिशयेन ममत्वं येन स दूरोज्झितपात्रादिसुममत्वः तथा निःस्पृहः-ईहारहितः मेघकुमारादिवत्, क्व शरीरेऽपि-स्ववपुष्यपि किं पुनरन्यत्र तथा 'जायमजायाहारो' त्ति मकारस्यालाक्षणिकत्वात्, जातः-संपन्नोऽजातश्च-असम्पन्न आहारो यस्यासौ जाताजाताहारः कदाचित्कृताहारः कदाचिदकृताहार इत्यर्थः । तत्र शुद्धलब्धे जाताहारः, अलब्धेऽशुद्धे वा लब्धेऽजाताहारः, उक्तञ्च-'अलब्धे तपसो वृद्धिर्लब्धे देहस्य धारणे' ति अथवा 'जायमजायाहारे' त्ति यात्रामात्राहारः यात्रायै मात्रयाहारो यस्यासौ यात्रामात्राहारः आर्षत्वाच्चेत्थं सिद्धिः, तत्र यात्रा-संयमस्वाध्यायादिरूपा मात्रा तु-तदर्थमेव पुरुषस्त्रीषण्ढानां क्रमेण द्वात्रिंशदष्टाविंशतिचतुर्विंशतिकवलप्रमाणाहारमध्यादेकद्वित्र्यादिकवलेनाहारग्रहणमिति । कवलप्रमाणं कुक्कुट्यण्डकमानेन तथाहि-इह कुक्कुटी द्विधा, द्रव्यभावभेदेन, द्रव्यकुक्कुटी द्विधा, उदरकुक्कुटी १ गलकुक्कुटी (च) २, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्यधिकं स आहारः उदरकुक्कुटी, उदरपूरक आहारः कुक्कुटीव उदरकुक्कुटीति मध्यमपदलोपिसमासाश्रयणात् तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्प्रमाणं कवलस्य १, गलं कुक्कुटीव गलकुक्कुटी तस्या अन्तरालमण्डकं अयं भावः अविकृताऽऽस्यस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति, तत्प्रमाणं कवलस्य २ अथवा शरीरमेव कुक्कुटी तन्मुखमण्डकं तत्राक्षिकपोलभ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति, तत्प्रमाणं कवलस्य अथवा कुक्कुटी पक्षिणी तस्या अण्डकं तत्प्रमाणं कवलस्य १। भावकुक्कुटी तु येनाहारेण भुक्तेन न न्यूनं नाप्यत्याघ्रातं स्यादुदरं धृति
Page #127
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१२०
च समुद्वहति ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते, तावत्प्रमाण आहारो भावकुक्कुटी, अत्र भावस्य प्राधान्यविवक्षणादेष प्राग्द्रव्यकुक्कुट्यप्युक्तः इह भावकुक्कुटी उक्तः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्प्रमाणं कवलस्येति २ पिण्डनिर्युक्तिवृत्तिप्रान्ते तथा भगवती सप्तमशतप्रथमोद्देशकवृत्तावपि यथा ‘कुक्कुडिअंडगपमाणमेत्ताणं' ति कुक्कुट्यण्डकस्य यत्प्रमाणं मानं तन्मात्रापरिमाणं मानं येषां ते तथा अथवा कुटीव - कुटीरकमिव जीवस्याश्रयत्वात् कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुक्कुटी तस्या ण्डकमिवाण्डकमुदरपूरकत्वादाहारः कुक्कुट्यण्डकं तस्य प्रमाणतो मात्रा द्वात्रिंशत्रूपा येषां ते कुक्कुट्यण्डकप्रमाणमात्राः अतस्तेषां अयमभिप्रायोयावान् यस्य पुरुषस्याहारस्तस्य द्वात्रिंशत्तमो भागस्तत्पुरुषापेक्षया कवल इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्ठ्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्ना स्यात् नहि स्वभोजनस्यार्द्धं भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति। अथवा 'जायमजायाहारे' त्ति मकारस्यालाक्षणिकत्वात् जाताजाताधारः आवश्यक पारिष्ठापनिकानिर्युक्त्युक्तजाताजातारव्यपारिष्ठापनिकाविधिज्ञ इत्यर्थः । तत्र जाताजातस्वरूपं यथा 'आहारम्मि उ जा सा, सा दुविहा होइ आणुपुव्वीए । जाया चेव सुविहिआ, नायव्वा तह अजाया य । । १ । । आहाकम्मे अ तहा, लोहविसे आभिओगिए गहिए । एएण होइ जाया, वोच्छं से विहीइ वोसिरणं ।। २ ।। आधाकर्मणि च तथा लोभाद् गृहीते विषकृते गृहीते मक्षिकादिविपत्त्या ज्ञाते आभियोगिके वशीकरणादिमन्त्राभिसंस्कृते चेतोऽन्यथात्वादिलिङ्गतो ज्ञाते सति एतेनाधाकर्मादिदोषेण जाता स्यात् ‘से' तस्या विधिना व्युत्सर्जनं वक्ष्ये २ । 'एगंतमणावाए, अच्चित्ते थंडिले गुरुवइट्टे । छारेण अक्कमित्ता, तिट्ठाणं सावणं कुज्जा ।।३।।' त्रीन् वारान् श्रावणं कुर्यात् अमुकदोषादिदं त्यज्यते इति त्रिरुच्चरेत् ३ । ‘आयरिए अ गिलाणे, पाहुणए दुल्लहे सहसलाभे । एसा उ खलु
Page #128
--------------------------------------------------------------------------
________________
१२१
गच्छाचारपइण्णयं अज्जाया, वोच्छं से विहीइ वोसिरणं ।।४।।' आचार्याद्यर्थे तथा दुर्लभे विशिष्टे द्रव्ये सति सहसा च तल्लाभे जाते सति इत्यादिहेतोरधिकग्रहणं स्यात्, एषाऽजातापारिष्ठापनिका ४ । 'एगंतमणावाए, अच्चित्तेथंडिले गुरुवइट्टे । आलोए तिण्णि पुंजा, तिट्ठाणं सावणं कुज्जा ।।५।।' आलोकेप्रकाशे शुद्धाहारस्य त्रीन् पुञ्जान् कुर्यात्, आधाकर्मादिमूलगुणदुष्टे एकं उत्तरगुणदुष्टे तु द्वौ इति विशेषः, पूर्ववत्तिः श्रावणं च कुर्यात्, एवमुपकरणविषयेऽपि जाताजाते पारिष्ठापनिके ज्ञेये इति । तथा द्विचत्वारिंशदेषणाकुशलः-द्विचत्वारिंशदेषणादोषवर्जनचतुर उपलक्षणत्वात् पञ्चग्रासैषणादोषवजनचतुरश्चेत्यर्थः । एवंविधो गच्छवासी मुनिः स्यादिति शेषः, तत्र एषणा चतुर्दा, कस्यापि एषणेति नामेति नामैषणा १, एषणावतः साध्वादेरयमेषणेति स्थापनेति स्थापनैषणा २, द्रव्यैषणा सचित्ताचित्तमिश्रभेदात् त्रिधा ३, भावैषणाऽपि गवेषणैषणाग्रहणैषणाग्रासैषणाभेदात् त्रिधा, तत्र गवेषणैषणायां प्रथमे द्वात्रिंशद्दोषाः ग्रहणैषणायां शङ्कितादिदशदोषा ज्ञेयाः, तत्र दायकदोषस्य किञ्चिदुच्यते, तत्रोत्सर्गेण बालादिचत्वारिंशदायकानां हस्ताद् ग्रहणं न कल्पते, अपवादे तु बालादिपञ्चविंशतिसंख्यानां हस्ताद् ग्रहणं भजनीयम्, अन्येषां पञ्चदशानां हस्तादग्रहणभिति । भजना यथा-यदि बालो दक्षः स्यात् तदा तेन मातुः परोक्षे भिक्षामात्रे दीयमाने यदि वा पार्श्ववर्तिना मात्रादिना सन्दिष्टे सति तेन दीयमानेऽविचारितमेव ग्राह्यम्, अतिप्रभूते तु बालेन दीयमाने किमद्य त्वं प्रभूतं ददासीति विचारणे सति यदि पार्श्ववर्त्तिमात्रादि सानुकूलता स्यात् तदा ग्राह्यं नान्यथा १, स्थविरो यदि प्रभुर्भवति यदि वा कम्पमानोऽन्येन धृतः स्यात् स्वरूपेण वा दृढशरीरस्तदा ततः कल्पते २, यो मनाग् मत्तः स च यदि श्राद्धोऽविह्वलश्च ततः तस्मात् कल्पते यदि सागारिको न विद्यते नान्यथेति ३, उन्मत्तो दृप्तादिर्यदि शुचिर्भद्रकश्च तदा तद्धस्तात्कल्पते नान्यथा ४, वेपितोऽपि यदि दृढहस्तस्तदा तस्मात्कल्पते ५, ज्वरितादपि
Page #129
--------------------------------------------------------------------------
________________
..
.
१२२
गच्छाचारपइण्णयं ग्राह्यं ज्वरे शिवे सति ६, अन्धोऽपि यदि देयमन्येन धृतं ददाति स्वयं श्राद्धश्च यदि वा स एवान्धोऽन्येन विधृतः सन् ददाति तर्हि ततो ग्राह्यम् ७, मण्डलप्रसूतिकुष्टी सागारिकाभावे चेद्ददाति तर्हि ततः कल्पते न शेषकुष्टिनः ८, पादुकारूढोऽपि यदि भवत्यचलस्तदा कारणे सति कल्पते ९, पादयोर्बद्धो यदि इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात् कल्पते, यस्तु इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको विद्यते तदा ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति, तत्र प्रतिषेध एव न भजना १०, छिन्नकरोऽपि यदि सागारिकाभावे ददाति तर्हि कल्पते ११, छिन्नपादो यद्युपविष्टः सन् सागारिकासम्पाते प्रयच्छति ततस्ततोऽपि कल्पते १२, नपुंसको यदि लिङ्गाद्यनासेवकस्तर्हि ततः कल्पते १३, आपन्नसत्त्वापि यदि नवममासगर्भा तदा स्थविरकल्पिकैः परिहार्या, तद्विपरीतायाः कराद् ग्राह्यम् १४, या बालवत्सा स्तन्यमात्रोपजीविशिशुका सा त्याज्या, यस्यास्तु बाल आहारेऽपि लगति तस्या हस्तात्कल्पते जिनकल्पिकास्तु मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति १५, भुञ्जाना अनुच्छिष्टा सती यावदद्यापि न केवलं मुखे प्रक्षिपति तावत्तद्धस्तात् कल्पते १६, भृज्यमानाऽपि यत्सचित्तं गोधूमादिकडिल्लके क्षिप्तं तत् भृष्ट्वोत्तारितं अन्यच्चाद्यापि हस्ते न गृह्णाति अत्रान्तरे यदि साधुरायातः सा चेत् ददाति तर्हि कल्पते १७, दलयन्ती सचित्तमुद्गादिना दल्यमानेन सह घरट्ठे मुक्तवती अत्रान्तरे अत्रान्तरे साध्वावागते सा यद्युत्तिष्ठति अचेतनं वा भृष्टमुद्गादिकं दलयति तर्हि तद्धस्तात्कल्पते १८, कण्डयन्त्याः कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशलके क्वापि काञ्च्यां बीजं लग्नं स्यादत्रान्तरे साधावागते यदि साऽनपाये प्रदेशे मुशलं स्थापयित्वा भिक्षां ददाति तर्हि कल्पते १९, पिंषती यदि पेषणपरिसमाप्तौ प्रासुकं वा पिंषती ददाति तदा कल्पते २०, असंसक्तं दध्यादिमन्थत्याः कल्पते २१,
Page #130
--------------------------------------------------------------------------
________________
१२३
गच्छाचारपइण्णयं कर्त्तयन्त्यपि यदि सूत्रं तन्तुश्वेतताविधायिता शंखचूर्णेन हस्तौ न धवलयति धवलितौ वा शौचनाग्रहशीलतया न प्रक्षालयति तदा कल्पते २२, लोढयन्ती २३, विकीर्णयन्ती २४, पिंजयन्ती च कर्पासं २५, यदि तदस्थिकान् न संघट्टयति देयद्रव्यखरंण्टितकरधावने जलं च न विराधयति तदा कल्पत इति, शेषेषु १५ षट्कायव्यग्रहस्तादिष्वपवादाभावादग्रहणमिति २ । ग्रासैषणायां संयोजनादिपञ्च दोषाः तत्र संयोजनाप्रमाणयोः किञ्चिदुच्यते विशिष्टस्वादनिमित्तं दुग्धदध्योदनादीनां विशिष्टद्रव्याणां मीलनं संयोजना। सा च द्विधा वसतेरन्तर्बहिर्भेदात्, अन्तः संयोजनापात्रकवलवदनभेदात् त्रिधा, तत्र पात्रे मण्डकगुडघृतादिरसगृद्ध्या संयोज्य भक्षयति एषा पात्रसंयोजना, एतान्येव कवले हस्तस्थिते संयोजयति एषा कवलसंयोजना, वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति, यद्वा मण्डकादिकं पूर्वं प्रक्षिप्य पश्चाद् गुडादिकं प्रक्षिपति एषा वदनसंयोजना, किञ्च उपकरणं गवेषयत एव साधोश्चोलपट्टकाद्याप्तौ विभूषाप्रत्ययमन्तरकल्पं याचित्वा परिभुञ्जानस्य बहिरुपकरणसंयोजना वसतौ चागत्य तथैव परिभुजानस्य अन्तरुपकरणसंयोजनेत्याद्यपि द्रष्टव्यमिति । कारणे तु संयोजनापि भवति । यदाह - ‘रसहेउं संजोगो, पडिसिद्धो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो, सुहोचिओऽभाविओ जो य ।।१।।' रसहेतोः प्रतिषिद्धसंयोगो ग्लानार्थं तु कल्पते यता यस्य अभक्तछन्दो-भक्तारुचिर्यश्च सुखोचितो राजपुत्रादिर्यश्चाद्याप्यभावितो-ऽपरिणतचारित्रः शैक्षस्तन्निमित्तं संयोगोऽपि कल्पते इति, प्रमाणद्वारे सामान्येन सर्वमुदरं षड्भिर्भागैर्विभज्यते तत्र भागत्रयमशनतकशाकादिना पूर्यते द्वौ भागौ पानीयेन षष्ठं तु भागं वायुप्रविचारणार्थमूनं कुर्यात्, विशेषेण तु कालापेक्षया अतिशीतकाले द्रव्यस्यैको भागः १ चत्वारो भक्तस्य ४ एकोऽनिलाय १, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य २ त्रयस्तु भागा भक्तस्य ३ एकोऽनिलाय १, अत्युष्णकाले त्रयो भागा द्रवस्य द्वौ भक्तस्य एकोऽनिलाय, मध्यमोष्णकाले
Page #131
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१२४
भाग पानीयस्य त्रयो भक्तस्य एकोऽनिलायेति । गाथाछन्दः । । ५७ ।। पूर्वगाथायां 'बायालीसेसणाकुसले 'त्ति अनेन मुनिर्निर्दोषमाहारं भुञ्जीतेति परमार्थत उक्तम्, अथ तमपि न रूपाद्यर्थमश्नीयादिति दर्शयन्नाह
तंपि न रूवरसत्थं, न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं, अक्खोवंगं व वहणत्थं ।। ५८ ।। तमपि न रूपरसार्थं न च वर्णार्थं न चैव दर्पार्थम् । संयमभरवहनार्थम्, अक्षोपाङ्गमिव वहनार्थम् ॥५८॥
व्याख्या तमपि निर्दोषाहारमपि न रूपरसार्थं रूपं च - लावण्यं रसश्च-भोजनास्वादस्तदर्थं, न च नैव वर्णार्थं-शरीरश्लाघार्थं गौरताद्यर्थं वा, न चैव दर्पार्थं-अनङ्गवृद्ध्यर्थं, किन्तु संयमभरवहनार्थं-चारित्रभारनिर्वहणार्थं शरीरस्याधारमात्रभूतं साधुर्दद्यादिति शेषः । अत्र दृष्टान्तमाह-‘अक्खोवंगं व वहणत्थं' ति अक्षोपाङ्गमिव वहनार्थं अयमभिप्रायः यथा अक्षस्य धुर उपाङ्गो ऽभ्यञ्जनं नवनीतादि तच्च तावन्मात्रमेव दीयते यावता शकटमनायासेन भारमुद्वहति, न चास्तीति कृत्वा प्रकामं नवनीतादेरभ्यञ्जनस्य दानं निष्फलत्वात् एवं साधुनापि यावता दशविधचक्रवालसामाचारीस्वाध्यायभिक्षाचङ्क्रमणादिक्रियासमर्थं शरीरादि भवति तावन्मात्रमेवाभ्यवहार्यं, नातिरिक्तं रूपाद्यर्थमिति । गाथाछन्दः ।।५८ ।। अथेह षड्भिः कारणैः साधोराहारमाहारयति-षड्भिरेव च कारणैराहारं परित्यजति तत्र यैः षड्भिः कारणैराहारमाहारयति तानि दर्शयति
-
वेण १ वेयावच्चे २, इरिअट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तिआए ५, छट्टं पुण धम्मचिंताए । । ५९।।
Page #132
--------------------------------------------------------------------------
________________
१२५
गच्छाचारपइण्णयं वेदनावैयावृत्त्येर्यार्थं च संयमार्थम् । तथा प्राणप्रत्ययार्थं षष्ठं पुनो धर्मचिन्तार्थम् ॥५९॥
व्याख्या - पदैकदेशे पदसमुदायोपचारात् ‘वेअण'त्ति क्षुद्वेदनोपशमनाय भुञ्जीत, यतो नास्ति क्षुत्सदृशी वेदना । उक्तं च-पंथसमा नत्थि जरा, दारिद्दसमो अ परिभवो नत्थि | मरणसमं नत्थि भयं, छुहासमा वेदणा नत्थि ।।१।। तं नत्थि जं न वाहइ, तिलतुसमित्तंपि एत्थ कायस्स । सन्निझं सव्वदुहाइ, दिति आहाररहिअस्स ।।२।। १, तथा बुभुक्षितः सन् वैयावृत्त्यं कर्तुं न शक्नोति अत आचार्यादीनां वैयावृत्त्यकरणाय २, तथा ईर्यार्थ-ईर्यासमित्यर्थं ३, तथा संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारः तत्पालनार्थं, बुभुक्षित एनं कर्तुं न शक्नोतीति ४, तथा प्राणा-जीवितं प्राणो वा-स्थानं तत्प्रत्ययार्थ-तत्सन्धारणार्थं यतो बुभुक्षितस्स तद् द्वयमपि परिहीयते ५, तथा षष्ठं पुनः कारणं धर्मचिन्तार्थंसूत्रार्थानुचिन्तनादिलक्षणशुभचित्तप्रणिधानार्थं एतदपि बुभुक्षितः कर्तुं न शक्नोतीति ६, अत्र-भुजीतेति क्रियाशेषः सर्वत्र सम्बन्धनीयः । अत्र प्रसङ्गतोऽभोजनकारणान्यपि षडुच्यन्ते-'आयंके १ उवसग्गे, तितिक्खया २ बंभचेरगुत्तीसु ३ । पाणिदया ४ तवहेउं ५, सरीरवोच्छेअणट्ठाए ६ ||१|| आतङ्के-ज्वरादावुत्पन्ने सति न भुञ्जीत १, तथा उपसर्गेराजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वा सजाते सति तितिक्षार्थउपसर्गसहनार्थं २, तथा ब्रह्मचर्यगुप्तिष्विति अत्र षष्ठ्यर्थे सप्तमी ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय ३, तथा प्राणिदयार्थंवृष्टिमहिकासूक्ष्ममंडूकादिरक्षार्थं ४, तथा तपोहेतोः-तपःकरणनिमित्तं ५, तथा चरमकाले शरीरव्यवच्छेदार्थं ६, सर्वत्र न भुञ्जीतेति क्रियासम्बन्ध इति । गाथाछन्दः ||५९ ।। अथ पुनरपि गच्छस्वरूपमेवाह
जत्थ य जिट्ठकणिट्ठो, जाणिज्जइ जिट्ठवयणबहुमाणो, ... दिवसेण वि जो जिट्टो, न य हीलिज्जइ स गोअमा गच्छो ।।६०।।
Page #133
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
____ १२६ यत्र च ज्येष्ठः कनिष्ठो ज्ञायते ज्येष्ठवचनबहुमानः। .. दिवसेनापि यो ज्येष्ठो, न च हील्यते स गौतम ! गच्छः ॥६०॥
व्याख्या - यत्र च गणे ज्येष्ठः कनिष्टश्च ज्ञायते, तत्र ज्येष्ठ:पर्यायेण वृद्धः कनिष्टः पर्यायेण लघुः, तथा यत्र ज्येष्ठस्य वचनं-आदेशो ज्येष्ठवचनं तस्य बहुमानः-सन्मानः ज्ञायते, 'जिट्ठविणयबहुमाणो'त्ति पाठे तु ज्येष्ठस्य विनयबहुमानौ ज्ञायेते, तथा यत्र च दिवसेनापि यो ज्येष्ठः स न हील्यते, चकाराद्यत्र पर्यायेण लघुरपि गुणवृद्धौ न हील्यते सिंहगिरिशिष्यैर्वज्रशिशुरिव, हे गौतम ! स गच्छो ज्ञेय इति । गीतिच्छन्दः ||६०।। अथार्याव्यतिकरण गच्छस्वरूपमेव गाथादशकेनाह
जत्थ य अज्जाकप्पो, पाणच्चाएवि रोरदुभिक्खे । न य परिभुज्जइ सहसा, गोयम गच्छं तयं भणियं ।।६१ ।। यत्र चार्याकल्पः प्राणत्यागेऽपि रौरदुर्भिक्षे । न च परिभुज्यते सहसा, गौतम ! गच्छः सको भणितः ॥६१॥
व्याख्या - यत्र च गणे आर्याणामेव-साध्वीनामेव कल्पते इत्यार्याकल्पःसाध्व्यानीताहार इत्यर्थः, प्राणत्यागेऽपि-मरणागमनेऽपि रोरदुर्भिक्षेदारुणदुष्काले न च-नैव परिभुज्यते साधुभिरिति शेषः, कथं सहसाऽविमृश्य संयमस्य विराधनाऽविराधने यतः-सर्वत्र संयममेव रक्षेत्, संयमे च तिष्ठति आत्मानमेव रक्षेत्, आत्मानं च रक्षन् हिंसादिदोषाद् मुच्यते, मुक्तस्य च प्रायश्चित्तप्रतिपत्त्या विशुद्धिः स्यात्, न च हिंसादिदोषप्रतिसेवनकालेऽप्यविरतिः तस्याऽऽशयविशुद्धतया विशुद्धपरिणामत्वात् । उक्तं चौघनिर्युक्तौ ८१ गाथायां-'सव्वत्थ संजमं संजमा उ अप्पाणमेव रक्खेज्जा । मुच्चइ अइवायाओ, पुणो वि सोही न याविरई ।।१।। ततो विमृश्य परिभुज्यतेऽपि अर्णिकापुत्राचार्यैरिव, यदाह-अन्नियपुत्तायरिओ,
Page #134
--------------------------------------------------------------------------
________________
१९२७
गच्छाचारपइण्णयं
भत्तं पाणं च पुप्फचूलाए । उवणीयं भुंजतो, तेणेव भवेण अंतगडो ।।१।।' हे गौतम ! स गच्छो भणितः, सूत्रे नपुंसकत्वं प्राकृतत्वादिति । अणिकापुत्राचार्यसम्बन्धश्चायम् - अस्थि इह भरहवासे, बहुभद्दा पुप्फभद्दिया नयरी । जसु परिसरंमि तरुणिव्व, वहइ सुपयोहरा गंगा ।।१।। तत्थासि सकुलकेऊ, रिउकुलकेऊ अ पुप्फकेउनिवो । जस्स करेऽसी रेहइ, विजयसिरीवेणिदंडु व्व ।।२।। सुद्धमई हंसगई, विणयवई नयवई सुसीलवई। देवगुरुविहिअपणई, तस्स पिआ आसि पुप्फवई ।।३।। विसयसुहमणुहवंताण, ताण मिहुणं मणोहरं जायं । तणओ अ पुप्फचूलो, तणया पुण पुप्फचूला य । । ४ । । समगं रममाणाणं, समरूवाणं पवट्टमाणाणं । निरुवमपिम्मपराणं, ताणं वच्चति दिअहाई । । ५ । । कइया वि कामलीलावणम्मि तारुण्णयंमि वट्टंता । ते नियवि निवो निअमाणसंमि इअ चिंतिउं लग्गो ।।६।। जइ एयाण परुप्पर, पिम्मपराणं समाणरूवाणं । कहवि हु कीरइ विरहो, ता णूणममंगलं हुज्जा ।। ७ ।। तो एयाणं करगहमंगलकरणम्मि निम्मिए संते । विहिणो अपुव्वविन्नाण, पयडणं सहलयं होइ ।।८।। अहमवि विरहं एयाण - मक्खमो पिक्खिउं मणागंवि । तणयतणयाण पाणि-ग्गहणमओ कारवेमि लहुं ।। ९ ।। तो मंतिपमुहनायरलोए सद्दाविउं निवो भणइ । अंतेउरंमि रयणं, उप्पज्जइ तस्स को सामी ||१०|| ते विहु भांति सामिय ! सयलम्मि वि मंडलम्मि जं रयणं । उप्पज्जइ तस्स पहू, निवो किमंतेउरगयस्स ।। ११।। नियदेसे जं रयणं, जायइ जणउ व्व तं जहिच्छाए । विणिवेसंतो सययं, वारिज्जइ केण धरणिधरो ।।१२।। इय तव्वयणछलेणं, छलप्पहाणो नरेसरो हिट्ठो | लोयसमक्खं नियदारगाण कारेइ करगहणं ।। १३ ।। पुप्फवई तब्भज्जा, सावयधम्मुज्जुया अकज्जाओ । वारंती वि न गणिया, भूवइणा कुग्गहग्गहिणा ||१४|| सिरिपुप्फचूलकुमरो, विसयसुहं तीइ पुप्फचूलाए । सद्धिं अणुहवमाणो, गमेइ कालं निमेसु व्व ।।१५।। कमसो अकित्तिकद्दम
Page #135
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं मलिणे निवपुप्फकेउयम्मि मए । सिरिपुप्फचूलराया, पालइ नीईइ महिवलयं ||१६ || तइया अकज्जकरणा-वसरे पइणाऽवमाणिया संती । पुप्फवई निव्वेया, पडिवन्ना जिणवरचरित्तं ।।१७।। निरवज्जं पव्वज्जं, पालिय खालियपमायमलपडला | सा मरिऊणं सुहझाण-संगया दिवि सुरो जाओ ||१८ ।। ओहिं जाव पउंजइ, सो तियसो ताव सोयरेण समं । पिक्खे वि पुप्फचूलं, भोगपरं चिंतिउं लग्गो ।।१९।। मम आसी पुव्वभवे, पाणाउ वि वल्लहा सुया एसा । ता तह करेमि अहुणा, जेण न नरए फुडं पडइ ||२०|| इय चिंतिय पडिबोहण-विहियमई पुप्फवइवरो अमरो | निसिसुत्ताए तीए, नरयदुहे दंसए एवं ।।२१।। साहाविय तिसु उन्हा, मीस चउत्थी इसीय उवरि तिगे । परमाहम्मिय अन्नु-नुदीरणा वेयणा तत्थ ।।२२।।
अइसकडमुहघडियालयाउअसुरेहि कडुरडंतसरा । कट्टिज्जति हु केई, जंताओ लोहतंतु व्व ।।२३।। ताडिज्जंति य केई, सिलायले वज्जकंटयाइन्ने । असुरेहि गहियचलणे, खालणपारद्धवसणं व ।।२४।। पीडिज्जति य केई, उच्छंपि व लोहजंतमज्झंमि | करवत्तेहिं केई, दारुव्व वियारियज्जंति ।।२५।। आलिंगाविज्जंती, केई लोहित्थिमग्गितवियतणुं । खाविज्जंति समंसं, छिंदेउं के वि छुरियाहिं ।।२६ ।। तिण्हातरला केई, पाइज्जंतो य उण्हतउयाइं । के वि हु जलिरंगारे, खाविज्जंता छुहकिलंता ।।२७।। राइयपमाणखंडे, काऊणं के वि कडुरडंता वि । कुंभीपाए पावा, पच्चंति य सागपत्तं व ।।२८ ।। अच्चुण्हतावियासुं, केवि तलिज्जति पप्पडु व्व फुडं । चूरिज्जंति य केई, घडु व्व मुग्गरपहारेहिं ।।२९ ।। केवि तवियदविहुयतंब-तउयसमनीरपूरभरियाए । वेयरणीएदद्ध त्ति, पुक्करंता खिविज्जति ।।३०।। केई ताए पुलिणे, वसहु व्व महाभरं वहिज्जंता । पलयाणलपज्जलिए, भट्ठे चणय व्व फुटुंति ।।३१।। छायात्थिणो य केई, असिवणपत्ता समीरखित्तेहिं । सव्वंगं छिज्जंती, पहरणरूवेहि पत्तेहिं ।।३२ ।। अंबे १ अंबरिसी चेव २, सामे अ ३ सबले
Page #136
--------------------------------------------------------------------------
________________
१२९
गच्छाचारपइण्णयं
त्ति य ४ । रुद्दो ५ वरुद्द ६ काले य ७, महाकाले त्ति यावरे ८ ।। ३३ ।। असि ९ पत्तधणू १० कुंभे ११, वालू १२ वेयरणीइ य १३ । खरस्सरे १४ महाघोसे १५, एए पंनरसाहिया । । ३४ ।। धाडंति पहाडंति य, हति विंधंति तह निसुंभंति । मुंचति अंबरतले, अंबा खलु तत्थ नेरइए १ ।। ३५ ।। ओहयए य तहियं, निस्सन्ने कप्पणीहि कप्पंति । विदलगचडुलगच्छिन्ने अंबरिसी तत्थ नेरइए || २ ||३६|| साडणपाडणतोडण - विंधणरज्जूतलप्पहारेहिं । सामा नेरइयाणं, पवत्तयंती अपुण्णाणं ३ ।। ३७ ।। अंतजरफिफ्फिसाणि य हिययं कालिज्जपुप्फसेवक्के । सबला नेरइयाणं, पवत्तयंती अपुन्नाणं ४ ।। ३८ ।। असिसत्तिकुंततोमरसूलतिसूलेसु सूइअग्गेसु । पोयंति रुद्दकम्माउ, नरगपाला तहिं रुद्दा ५ ।।३९।। भंजंति अंगमंगाणि, ऊरु बाहू सिराणि करचरणे । कप्पंति कप्पणीहिं, उवरुद्दा पावकम्मरए ६ ।। ४० ।। मीरासु सुंठएसुं कंडूसु य पयणगेसुं य पयंति । कुंभीसु य लोहीसु य, पयंति काला उ नेरइए ७ ।।४१।। कप्पंति कागिणी मंसगाणि छिंदंति सीहपुच्छाणि । खाविंती नेरइए, महकाला पावकम्मरया ८ ।। ४२ ।। हत्थे पाए ऊरू, बाहुसिरा तह य अंगमंगाणि । छिंदि पगामं तू, असिनेरइया उ नेरइए ९ ।। ४३ ।। कन्नोट्ठनासकरचरण-दसण तह थणपुतोरुबाहूणं । छेयणभेयणसाडण, असिपत्तधणूहि पाडिंति १० ।। ४४ ।। कुंभीसु य पयणेसु ंय, लोहीसु य कंदुलोहकुंभीसु । कुंभी उ नरगपाला, हणंति पाचंति नरएस ११ ।। ४५ ।। तडतडतडरस भज्जति, भज्जणिकलंबवालुयापिट्टे । वालुअगा नेरइए, लोलंती अंबरतलम्मि १२ ।। ४६ ।। वसपूयरुहिर के सट्ठिवाहिणीकलकलंतजतुसोया । वेयरणिनरयवाला, नेरइए ऊ पवाहिंति १३ ।।४७।। कप्पंति करकएहिं कप्पंति परुप्परं परसुगेहिं । संबलियमारुहंती, खरस्सरा तत्थ नेरइए १४ ।। ४८ । । भीए य पलायंते, समंतओ तत्थ ते निरुंभंति । पसुणो जहा पसुवहे, महघोसा तत्थ नेरइए
,
-
Page #137
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
___ १३० १५ ।।४९।। इय नेरइयसरूवं, सुदारुणं पासिऊण पडिबुद्धा । सुरहि व्व वग्घतट्ठा, सइ व्व परपुरिसकरभट्ठा ।।५० ।। हंसि व्व सेणनट्ठा, मूसि व्व विडालदंसणपलाणा । सा पुप्फचूलजाया, जाया भयवेविरसरीरा ||५१।। अप्पाणं नयरगयं व, पिक्खमाणा मणमि संबुद्धा । सव्वं सुविणसरूवं, सा साहइ निअयदइयस्स ||५२ || सो वि हु तीए दुसुविणउवसमणत्थं पभूयविहवेहिं । संतियनिउणजणेहिं, कारावइ संतियं कम्म ।।५३ ।। पुव्वं व पुप्फचूला, सुयापबोहाय पुप्फवइतियसो । वारं वारं नरए, दंसइ सा वि हु भणइ पइणो ।।५४ ।। ता सो गोसे नियपिययमाइसहिओ सहंगओ सव्वे । दंसणिणो आणाविय, नरयसरूवाइँ पुच्छेइ ।।५५ ।। ते वि हु भणंति नरवर, दारिदं रोगसोगसंतावा । परवसभावो गुत्तीइ, ठाणमिय नरयचिण्हाइं ।।५६ ।। सुमिणविसंवायाओ, तव्वयणमसच्चयं वियाणित्ता । मोडेऊणं वयणं, ते लहु देवी विसज्जेइ ||५७।। रन्ना अन्नियपुत्ता-परिओ हक्कारिऊण अहपुट्ठो । जट्ठियनरयसरूवं, तेसिं पुरओ परूवेइ ।।५८ ।। देवी भणेइ भयवं, ममं व तुम्हेहि सुविणमझंमि । किं नरयाण सरूवं, सयलंपि पलोइयं एयं ।।५९ ।। सूरीवि भणइ भद्दे ! सुविणेण विणावि जिणवरागमओ | जाणिज्जइ अम्हेहिं, लोयसरूवं असेसंपि ।।६०।। तो निवजाया पुच्छइ, भयवं विहिएण केण कम्मेण । जीवा पावंति इमाणि, नरयदुक्खाणि तिक्खाणि ||६१।। अन्नियपुत्तो साहइ, कुणिमाहारे सया पवत्ताणं । महरंभमहपरिग्गहपसत्तचित्ताण सत्ताणं ।।६२ ।। पंचिंदियघाईणं, गुरुपडिणीयाण रुद्दझाणीणं । नरए हवेइ पडणं, उल्लालियदंडनाएण ।।६३ ।। इय कहिऊणं अन्नियपुत्तायरिया गया नियं ठाणं । जणणी देवो वि तओ, तीसे दंसेइ सग्गाई ||६४ ।। तत्थ य तियसा मणिमय-विमाणमालानिवाससुहसहिया । अमरतरुनियरपूरिय-समीहियत्था अइपसत्था ||६५।। कुंडलतिरीडहारप्पमुहाहरणेहिं भूसियसरीरा । नियकंतकंतिपूरेहि, पूरियासेसदिसिविदिसा
Page #138
--------------------------------------------------------------------------
________________
१३१
गच्छाचारपइण्णयं ||६६ ।। अरयंबरवत्थधरा, अणमिसनलिणोवमाणनयणजुया । अमिलाणपुप्फमालाघोलिरगलकंदला सययं ।।६७।। देवंगणागणेहिं, सह विसयसुहं सया समाणंता । बहुविहजलाइकीला-पसत्तचित्ता दुहच्चत्ता ।।६८ ।। गामसरताणमुच्छण-मुच्छियवरगीयसवणनिहुअमणा । ताललयमाणरम्म, नट्टारंभं पलोयंता ||६९।। सयलजणलोललोला-कोडीहिं पि हु न वन्निउं सक्कं । ईसरियमणुहवंता, चिटुंति पगिट्ठतुट्ठिमया । ७० || छहिं कुलयं ।। इय पिक्खिऊण सुमिणे, देवसरूवं सकोउगा देवी । पडिबुज्झिऊण पइणो, जहट्ठिअं कहइ वुत्तंतं ।।७१।। गोसे तोसेण निवो, दंसणिणो आहवित्तु पुच्छेइ । किं सग्गस्स सरूवं, तेसिं एगो कहइ एवं ।।७२ ।। पियसंगमाउ अवरो, सग्गो नो अत्थि इत्थ भुवणम्मि । अवरो भणेइ जं जं, सुहजणयं स स हवे सग्गो ||७३ ।। एवं सग्गसरूवं, तक्कहियं पुप्फचूलनिवदइया । नो मन्नेइ जओ सा, तद्दिट्ठठिई सयं सुविणे । ७४ ।। अह हक्कारिय रन्ना, अनियउत्तो नमित्तु परिपुट्ठो । तियसालयस्सरूवं, जहट्ठियं साहए सव् । ७५ ।। तं सुणिय पुप्फचूला, विणयावणया भणेइ गुरुपुरओ । भयवं ! ममं व सुविणे, किं तुम्ह वि पिक्खिया सग्गा | ७६ || वागरइ गुरू भद्दे ! जिणवयणपईवभासियमणाणं । सग्गसरूवं अन्नं पि, सव्वमम्हाण पुण पयडं । ७७ || निवदइया वि पमाणं, जिणवयणंमि जाणित्ता । पुच्छेइ गुरुं सग्गो, पाविज्जइ केण कम्मेण ||७८ ।। तो वागरइ गुरू वि हु, भद्दे ! जिणदेसियाइ दिक्खाए । सव्वसुहाणं ठाणं, लब्भइ सग्गो पवग्गो वि । ७९ || इय सुणिय भग्गदुग्गइमग्गा रंगंतरंगसंवेगा । सिरिपुप्फचूलनरवर-पाणपिआ विन्नवेइ गुरुं ।।८०।। भयवं दइयं पुच्छिय, पव्वज्जं तुम्ह पायमूलम्मि । गहिउं नरजम्मदुमं, सुहफलफलियं करिस्सामि ।।८१|| इय भणिरी निवभज्जा, नमिऊण गुरुं विसज्जए हरिसा । तत्तो नियदइयं पइ, जंपइ महुराइ वाणीए ||८२।। तुम्ह पसायं सामिय ! भोगुवभोगा मए सया भुत्ता । इन्हेिं
Page #139
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
____ १३२ कुणह पसायं, पवज्जं जेण गिण्हेमि–||८३|| तमयंडवज्जपायं, पिव सुणिय वयं निवो पयंपेइ । सुयणु मह पिम्मपउमं, मा उम्मूलेसु करिणि व्व ।।८४।। सत्तंगसंगयं पि हु, रज्जं अंतेउरं तहा नयरं । मह तुह विरहे ससिमुहि ! सुन्नं रन्नं व पडिहाइ ||८५।। अह चिट्ठसि न कहं पि हु, ता तं अंगीकयव्वया संती । गिण्हसु मह गिहि भिक्खं, जेणणुजाणामि दिक्खटुं ।।८६ ।। रन्नो तहत्ति पडिव-ज्जिऊण तं वयणममयपाणं व । दीणाइयाण दाणं, दाऊणं कप्पवल्लि व्व ।।८७।। सव्वत्थाभयदाणं, उग्घोसिय चेइएसु तह पूयं । काऊण दइयकारिय-निक्खमणमहुस्सवुक्करिसा ।।८८ || गंतूण अन्नियासुय-गणहरपासम्मि पुप्फचूला सा । पडिवज्जइ पव्वज्जं, बीयं पिव मुक्खरुक्खस्स ।।८९ ।। गहणासेवणसिक्खं, सम्मं सा सिक्खिउं महादक्खा | संजाया गुरुयाणं, संगो हि गुणावहो होइ ।।१०।। अह नाणेणं नाउं, बारससंवच्छराइ दुभिक्खं । अन्नियउत्तायरिओ, गच्छं पइ जंपए एवं ।।९१।। वच्छ ! गच्छह तुब्भे, दुभिक्खाओ सुभिक्खदेसेसु | जंघाबलपरिखीणा, चिट्ठिस्सामो इहेवम्हे ||९२ ।। पुहवितललुलियसीसा, सीसावि भणंति नेरिसं जुत्तं । तुम्ह पयपउममूलं, मुत्तुं अम्हाण पुण गमणं ।।९३।। तो नमिय पुप्फचूला, विन्नवइ गुरुं मुणिंद ! तुम्हाणं । पुन्नोदएण लद्धं, सुस्सूसमहं करिस्सामि ।।९४ ।। उस्सग्गववायविऊ, अणुचियमवि तीइ साहुणिइ गिरं । पडिवज्जिऊण गच्छं, सुभिक्खदेसंमि पट्ठवइ ।।९५ ।। अह पुप्फचूलअंतेउराउ गहिऊण सुद्धमाहारं । वियरेइ पुप्फचूला, गुरूण परमाइ भत्तीए ।।९६ ।। एवं सया गुरूणं, एगग्गमणेण सा परमभत्तिं । कुणमाणा सुहझाणा, पावइ वरकेवलं नाणं ।।९७।। सा जायकेवला वि हु, वेयावच्चं विसेसओ गुरुणो । आगमभणियं अत्यं, सच्चवयंती विणिम्मेइ ।।९८ ।।
जो जस्स य जारिसयं, पुदि भत्तिं कुणंतओ होइ.। सो तस्स तारिसं चिय, कुणेइ जा नज्जइ न नाणी ||९९।। नाणेण सा गुरूणं, सव्वाइँ
Page #140
--------------------------------------------------------------------------
________________
१३३
गच्छाचारपइण्णयं मणिच्छियाइँ पूरंती । तेहिं वुत्ता वच्छे ! कहं तुहं इय वियाणेसि ? ||१०० ।। पभणेइ पुप्फचूला, भयवं ! पगिइं तुमाण जाणेमि । जो जं खु सया सेवइ, सो जाणइ तस्स सब्भावं ।।१०१।। कइया सा वरिसंते, घणेऽसणं आणिऊण वियरंती । गुरुणा वुत्ता जाणं-तियावि किं वच्छि भुल्लेसि ।।१०२ ।। सा वि पयंपइ भयवं ! आउक्काएण वज्जिए मग्गे । पिंडं आणंतीए, तुब्भं दोसो न को वि हवे ।।१०३ ।। अच्चित्तं पुण मग्गं, जाणेसि तुमं कहं ति गुरुपुट्ठा । सा भणइ केवलेणं, सव्वं पच्चक्खयं मज्झं ।।१०४ ।। सूरी वि चिंतए जं, मए दुरप्पेण केवलन्नाणी । आसाइओ तओ किं, अब्मव्वो दूरभव्वो वा ||१०५ ।। तो जाणिऊण गुरुणो, ऽभिप्पायं सा भणेइ सुरसरियं । तुम्हतरंताण फुडं, भविस्सई केवलं नाणं ||१०६ ।। अह सूरी गंतूणं, गंगाए बहु जणेण परियरिओ | आरूहइ नावाए, लो(ला)हत्थे को न उज्जमइ ।।१०७ ।। जत्थ पएसे सूरी, उवविसई तत्थ बुड्डुए नावा । तो लोओ नियजीविय-लुद्धो तं खिवइ जलमज्झे ||१०८ । । तत्थ पडतं पवयण-पडिणीया खुद्दवंतरी सूरि । पोएइ तिसूलेणं, जओ खलाणं कओ करुणा ।।१०९ ।। सूरी वि नियं पीडं, अवगन्निय चिंतए कहं देहो । आउक्कायाईणं, जीवाण खयंकरो मज्झ ||११०।। इय जीवदयासारं, भावंतओ मणे सूरी | आरुहिय खवगसेणिं, अंतगडो केवली जाओ ||१११।। सियझाणंमि चउत्थे, ठिओ तओ निब्बुइं गओ सूरी । तत्थ य निव्वाणमहं, देवा देवीउ अकरिसुं ।।११२ ।। तप्पभिइ तत्थ ठाणे, लोइयतित्थं पयाग इय नामं । सुपसिद्धं संजायं, कामियदाणाउ लोयम्मि ।।११३।। इत्तो अ पुष्फचूला, सियझाणेणं खवित्त कम्माइं । निव्वाणमणंतसुहाण-भायणं झत्ति संपत्ता ||११४ ।। इति अन्निकापुत्राचार्यचरित्रमिति | गाथाछन्दः ||६१।।
जत्थ य अज्जाहि समं थेरा वि न उल्लवंति गयदसणा । ...न य झायंति त्थीणं, अंगोवंगाइ तं गच्छं ।।६२ ।।
Page #141
--------------------------------------------------------------------------
________________
१३४
गच्छाचारपइण्णयं
यत्र चार्याभिः समं, स्थविरा अपि नोल्लपन्ति गतदशनाः । न च ध्यायन्ति स्त्रीणा-मङ्गोपाङ्गानि स गच्छः ॥६२॥
व्याख्या-यत्र च गच्छे आर्याभिः-साध्वीभिः समं-सार्धं स्थविरा अपि साधवः किं पुनस्तरुणाः नोल्लपन्ति-नालापसंलापादि कुर्वन्ति, किंभूताः गताः-नष्टाः दशनाः-दन्ताः येषां ते गतदशनाः न च ध्यायन्ति-चिन्तयन्ति स्त्रीणां-नारीणां अङ्गोपाङ्गानि, तत्राङ्गान्यष्टौ बाहुद्वयं ऊरुद्वयं पृष्टिः शिरः हृदयं उदरं च, उपाङ्गानि-कर्णनेत्रनासिकादीनि तं गच्छं वदन्तीति शेषः इति । गाथाछन्दः ||६२।। .
वज्जेह अप्पमत्ता, अज्जासंसग्गि अग्गिविससरिसी । अज्जाणुचरो साहू, लहइ अकित्तिं खु अचिरेण ।।६३ ।। वर्जयताप्रमत्ता-आर्यासंसर्गीः अग्निविषसदृशीः । आर्यानुचरः साधु-र्लभतेऽकीर्ति खु अचिरेण ॥६३।।
व्याख्या-वर्जयत-मुञ्चत अप्रमत्ताः-प्रमादवर्जिताः सन्तो भो साधवो यूयं का आर्यासंसर्गीः-साध्वीपरिचयान् अत्र शसो लोपः प्राकृतत्वात् कथंभूताः आर्यासंसर्गीः अग्निविषसदृशीरुपलक्षणत्वात् व्याघ्रविषधरादिसदृशीश्च यत उक्तं स्त्रियोऽधिकृत्य तंदुलवैचारिकप्रकीर्णके-'जाओ चिय इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहेहिं वन्नियाओ वि एरिसाओ तं जहा-पगइ विसमाओ, पियरूसणाओ, पियवयणवल्लरीओ, कइअवपेमगिस्तिडीओ, अवराहसहस्सधरणीओ, पभवो रोगस्स, विणासो बलस्स, सूणा पुरिसाणं, नासो लज्जाए, संकरो अविणयस्स, निलओ नियडीणं, खाणी वइरस्स, सरीरं सोगस्स, भेओ मज्जायाणं, आसओ रागस्स, निलओ दुच्चरियाणं, माईए सम्मोहो, खलणा नाणस्स, चलणं सीलस्स, विग्यो धम्मस्स, अरी साहूणं,
Page #142
--------------------------------------------------------------------------
________________
१३५
गच्छाचारपइण्णयं दूसणं आयारपत्ताणं, आरामो कम्मरयस्स, फलिहो मुक्खमग्गस्स, भवणं दरिद्दस्स, अवि य इमाओ आसोविसो विव कुवियाओ, मत्तगओ विध मयणपरवसाओ, वग्घी विव दुट्ठहिययाओ, तणच्छन्नकूवो विव अप्पगासहिययाओ, मायाकारओ विव उवयारसयबंधणपउत्ताओ | आदरिसचिंवं पिव दुग्गिज्झसब्भावाओ, फुफुमा विव अंतोदहणसीलाओ, नगमग्गो विव अणवट्ठियचित्ताओ, अंतोदुट्ठवणो विव कुहियहिययाओ, किण्हसप्पो विव अविस्ससणिज्जाओ, संझब्मरागो विव मुहत्तरागाओ, समुद्दवीची विव चवलसभावाओ, मच्छो विव दुप्परिवत्तणसीलाओ, वानरो विव चवलचित्ताओ, मच्चू विव निविसेसाओ, कालो विव निरणुकंपाओ, वरुणो विव पासहत्थाओ, सलिलाओ विव निन्नगामिणीओ, किवणो विव उत्ताणहत्थाओ, नरओ विव उत्तासणिज्जाओ, खरो इव दुस्सीलाओ, दुट्ठस्सो विव दुद्दमाओ, बालो इव मुहुत्तहिययाओ, अंधयारमिव दुप्पवेसाओ, विसवल्ली विव अणल्लियणिज्जाओ, दुट्ठगाहा वावी इव अणवगाहाओ, ठाणभट्ठो विव इस्सरो अप्पसंसणिज्जाओ, किंपागफलमिव मुहमहुराओ, रित्तमुंडी विव बाललोभणिज्जाओ, मंसपेसीगहणमिव सोवद्दव्वाओ, जलियचुडिली विव अमुच्चमाणडहणसीलाओ, अरिट्ठमिव दुल्लंघणिज्जाओ, कूडकरिसावणो विव कालविसंवायणसीलाओ, चंडसीलो विव दुक्खरक्खियाओ, अइविसाओ, दुग्गंछियाओ, दुरुवचाराओ, अगंभीराओ, अविस्ससणिज्जाओ, अणवत्थियाओ, दुक्खरक्खियाओ, दुक्खपालियाओ, अरइकराओ, कक्कसाओ, दढवेराओ, रूवसोहग्गमउम्मत्ताओ, भुयगगइकुडिलहिययाओ, कंतारगइठाणभूयाओ, कुलसयणमित्तभयकारियाओ, परदोसपगासियाओ, कयग्घाओ, बलसोहियाओ, एगंतहरणकालाओ, चंचलाओ, जाइभंडोवगारो विव मुहरागविरागाओ, अवियाइंताओं, अरज्जुउपासो अ(इ)दारुयाअडवी, अणालस्स निलओ, अइतिक्खवेयरणी, अणिमिओ वाही, अविउगोविप्पलावो, अरूवउवसग्गो, रइमंतो चित्तविब्ममो, सव्वंगिओ दाहो, अणब्भपसूया
Page #143
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
.- १३६ वज्जासणी, असलिलप्पलावो समुद्दरओ, अवियाइं तासिं इत्थियाणं अणेगाणि नामनिरुत्ताणि, पुरिसे कामरागपडिबद्धे नाणाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति । पुरिसाणं नो अन्तो एरिसो अरी अत्थि त्ति नारीओ, तं जहा-नारीसमा न नराणं अरीओ नारीओ १, नाणाविहेहिं कम्मेहिं सिप्पयाइहिं पुरिसे मोहंति त्ति महिलाओ २, पुरिसे (प)मत्ते करंति त्ति पमयाओ ३, महंतं कलिं जणयंति त्ति महिलियाओ ४, पुरिसे हावभावमाईहिं रमंति त्ति रामाओ ५, पुरिसे अंगाणुराए करंति त्ति अंगणाओ ६, नाणाविहेसु जुद्धभंडणसंगामाडवीसु मुहाण गिन्हणसीउन्हदुक्खकिलेसमाईसु पुरिसे लालंति त्ति ललणाओ ७, पुरिसे जोगनिउणेहिं वसे ठावंति त्ति जोसियाओ ८, पुरिसे नाणाविहेहिं भावेहिं वण्णंति त्ति वणियाओ ।९ · इत्यादि तथा दशवैकालिकेऽप्युक्तं 'विभूसा इत्थिसंसग्गी, पणीअं रसभोअणं । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ।।१।।' तथाऽन्यैरप्युक्तं 'आवतः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डः, स्त्रीयन्त्रं केन सृष्टं विषमविषमयं सर्वलोकस्य पाशः ||१|| नो सत्येन मृगाङ्क एव वदनीभूतो न चेन्दीवरद्वन्द्व लोचनतां गतं न कनकैरप्यङ्ग्यष्टिः कृता । किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि, त्वङ्मांसास्थिमयं वपुर्मुगदृशां मत्वा जनः सेवते ।।२।। यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिधरं, मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधुः । इदं तत्किम्पाकद्रुमफलमिवातीव विरसं, व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ।।३।। व्यादीLण चलेन वक्रगतिना तेजस्विना भोगिना, नीलाब्जद्युतिनाऽहिना वरमहं दष्टो न तच्चक्षुषा । दष्टे संति चिकित्सका दिशि दिशि प्रायेण पुण्यार्थिनो, मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न वाऽप्यौषधम् ||४|| संसार तव निस्तार-पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ।।५।। नूनं हि ते कविवरा विपरीतबोधा, ये
Page #144
--------------------------------------------------------------------------
________________
१३७
गच्छाचारपइण्णयं
नित्यमाहुरबला इति कामिनीनाम् । याभिर्विलोलतरतारकदृष्टिपातैः, शक्रादयोऽपि विजितास्त्वबलाः कथं ताः || ६ || जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्यं, प्रियः को नाम योषिताम् ||७ || स्मितेन भावेन च लज्जया भिया, पराङ्मुखैरर्द्धकटाक्षवीक्षितैः । वचोभिरीर्ष्याकलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः ||८|| आर्यासंसगवर्जने कारणमाह-खुः यस्मादर्थे ततोऽयमर्थः यस्मात्कारणात् आर्यानुचरः साधुः - मुनिर्लभते प्राप्नोति अकीर्ति- असाधुवादं अचिरेणेतिस्तोककालेनेति । गाथाछन्दः ।। ६३ ।।
थेरस्स तवस्सिस्स व, बहुस्सुअस्स व पमाणभूयस्स । अज्जासंसग्गीए जणजंपणयं हविज्जाहि ।। ६४ । ।
स्थविरस्य तपस्विनो वा, बहुश्रुतस्य वा प्रमाणभूतस्य । आर्यासंसर्ग्या जनवचनीयता भवेत् ॥६४॥
व्याख्या - स्थविरस्य-वृद्धस्य तपस्विनो वा तपोयुक्तस्य बहुश्रुतस्य वा-अधीतबह्वागमस्य प्रमाणभूतस्य वा सर्वजनमान्यस्य एवंविधस्यापि साधोः आर्यासंसर्ग्या-साध्वीपरिचयेन 'जणजंपणयं' ति जनवचनीयताजनापवाद इत्यर्थः भवेदिति । गाथाछन्दः || ६४ || अथ यद्येवंविधस्याप्यार्यासंसर्ग्या जनापवादः स्यात् तर्हि एतद्विपरीतस्य का कथेत्याह
किं पुण तरुणो अबहुस्सुओ अ नय वि हु विगिट्ठतवचरणी । अज्जासंसग्गीए, जणजंपणयं न पाविज्जा । । ६५ ।।
किं पुनस्तरुणोऽबहुश्रुतश्च न चापि हु विकृष्टतपश्चरणः । आर्यासंसर्ग्या जनवचनीयतां न प्राप्नुवत् ॥६५॥
व्याख्या - तरुणो- युवा अबहुश्रुतश्च - आगमपरिज्ञानरहितः न चापि हु विकृष्टतपश्चरणो-न- दशमादितपः कर्त्ता एवंविधो मुनिरार्यासंसर्ग्या
Page #145
--------------------------------------------------------------------------
________________
___
१३८
गच्छाचारपइण्णयं जनवचनीयतां किं पुनर्न प्राप्नुयात् अपि तु प्राप्नुयादेवेत्यर्थः । गाथाछन्दः ||६५ ।। एतदपि कुत इत्याह
जइवि सय थिरचित्तो, तहवि संसग्गिलद्धपसराए । अग्गिसमीवे व घयं, विलिज्ज चित्तं खु अज्जाए ।।६६ ।। यद्यपि स्वयं स्थिरचित्तस्तथापि संसर्या लब्धप्रसरया । अग्निसमीपे इव घृतं विलीयेत चित्तं खु आर्ययाः ॥६६॥
व्याख्या - यद्यपि स्वयमात्मना स्थिरचित्तो-दृढान्तःकरणः साधुः तथापि तस्येति शेषः, आर्यायाः संसा प्राकृतत्वात् विभक्तिलोपः, लब्धप्रसरया-प्रसरणवत्या अग्निसमीपे घृतमिव खु-निश्चयेन चित्तं-मनो विलीयेत-शैथिल्य भजेत् अथवा संसर्गिलब्धप्रसरया आर्यया तस्य चित्तं विलीयेत । तत्र संसर्यां गमनागमनादिना संगत्यां मुनिना लब्धप्रसरःकियत्कालमङगोपाङगालोकनालापादिकरणरूपो. यस्याः सा तथा तया दृष्टमात्रया राजीमत्या रथनेमिमुनेरिव तथा हि-यदा श्रीनेमिः प्रव्रजितस्तदा रथनेमियेष्ठभ्राता राजीमतीमुपचरति सा मामिच्छेदिति सा भगवती निर्विन्नकामभोगा अन्यदा तदभिप्रायं ज्ञात्वा मधुघृतसंयुता पेया पीता तस्मिन् आगते तया मदनफलाघ्राणेन वान्ता उक्तञ्च-एतां पेयां पिब, रथनेमिरूचे कथं वांतं वीयते ? सा प्राह-अहं श्रीनेमिना वान्ता कथं पातुमिच्छसि ।
धिर त्थु ते जसोकामी, जो तं जीवियकारणा । वंत इच्छसि आवेउं सेअं ते मरणं भवे ||१|| धिगस्तु ते तव पौरुषमिति गम्यते हे यशस्कामिन् ! सासूयं क्षत्रियामन्त्रणं अथवाऽकारप्रश्लेषादयशःकामिन् धिगस्तु तव यस्त्वं जीवितकारणात्-असंयमजीवितहेतोर्वान्तमिच्छस्यापातुं श्रेयस्ते मरणं भवेत् । रथनेमिः सम्बुद्धः प्रव्रजितः राजीमत्यपि प्रव्रजिता, अन्यदा रथनेमिरवत्यां भिक्षामाहिण्ड्य स्वामिसकाशमागच्छन्
Page #146
--------------------------------------------------------------------------
________________
१३९
गच्छाचारपइण्णयं वृष्ट्याभ्याहतो गुहामनुप्रविष्टः, राजीमती स्वामिनं वन्दित्वा प्रतिश्रयमागच्छन्ती वृष्ट्यान्तरा तामेव गुहामायाता । रथनेमिस्तां दृष्ट्वाऽध्युपपन्नः, सा ज्ञात्वेदमवोचत् ।।१।। अहं च भोगरायस्स, तं च सि अंधगवन्हिणो। मा कुले गंधणा होमो, संजमं निहुओ चर ।।२।। अहं च भोगराज्ञःउग्रसेनस्य दुहितेति गम्यते, त्वं च भवस्यन्धकवृष्णे :- समुद्रविजयस्य सुत इति गम्यते, अतो मा एकैकप्रधाने कुल आवां गन्धनौ भूवःजघन्यसर्पतुल्यावित्यर्थः, अतः संयमं निभृतश्चर' इत्यादि गाथाछन्दः
।।६६।।
सव्वत्थ इत्थवग्गंमि, अप्पमत्तो सया अवीसत्थो । नित्थरइ बंभचेरं, तव्विवरीओ न नित्थरइ ||६७ ।।
सर्वत्र स्त्रीवर्गे, ऽप्रमत्तः सदा अविश्वस्तः । निस्तरति ब्रह्मचर्यं तद्विपरीतो न निस्तरति ॥६७॥
व्याख्या-सर्वत्र-सर्वस्मिन् प्रव्रजिताप्रव्रजितरूपे स्त्रीवर्गे अप्रमत्तःनिद्राविकथादिप्रमादरहितः सदा सर्वकालं अविश्वस्तो- विश्वासरहितश्च सन् निस्तरति-पालयतीत्यर्थः, ब्रह्मचर्यं -मैथुनत्यागरूपं तद्विपरीतःउक्तविशेषणरहितो न निस्तरतिन निर्वहति ब्रह्मचर्यमिति । गाथाछन्दः ।।६७ ।।
सव्वत्थे वित्तो, साहू सव्वत्थ होइ अप्पवसो । सो होइ अणप्पवसो, अज्जाणं अणुचरंतो उ ।। ६८ ।। सर्वार्थेषु विमुक्तः साधुः सर्वत्रात्मवशो भवति । स भवत्यनात्मवशो आर्यायाः अनुचरन् तु ॥६८॥
व्याख्या-सर्वार्थेषु विमुक्तः-सर्वपदार्थेषु ममतारहितः साधुर्मोक्षसाधकः सर्वत्रात्मवशो भवति न कुत्रापि परवशः, स पुनर्मुनिर्भवत्यनात्मवशः
Page #147
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१४० परवशः किं कुर्वन्नित्याह 'अज्जाणं ति 'क्वचिद् द्वितीयादेः (८-३-१३४) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठीविधानात् आर्याः-साध्वीरनुचरन्साध्वीनां किङ्करत्वं कुर्वन्नित्यर्थः तुः-पुनरर्थे इति । गाथाछन्दः ||६८ ।।
खेलपडिअमप्पाणं, न तरइ जह मच्छिआ विमोएउं । अज्जाणुचरो साहू, न तरइ अप्पं विमोएउं ।।६९ ।। श्लेष्मपतितमात्मानं, न शक्नोति यथा मक्षिका विमोचयितुम् । आर्यानुचरन् साधुर्न शक्नोत्यात्मानं विमोचयितुम् ॥६९॥
व्याख्या - श्लेष्मपतितमात्मानं न शक्नोति, यथा मक्षिका विमोचयितुंपृथक् कत्तु एवमार्यानुचरः-साध्वीपाशबद्धपादः साधुर्न शक्नोति आत्मानं विमोचयितुं जिनाज्ञया ग्रामादिषु विहरणार्थमिति | गाथाछन्दः ||६९ ।।
साहुस्स नत्थि लोए अज्जासरिसी हु बंधणे उवमा । धम्मेण सह ठवंतो, नय सरिसो जेण असिलेसो ।।७०।। साधोर्नास्ति लोके, आर्यासदृशी हु बन्धने उपमा । धर्मेण सह स्थापयतो न च सदृशो जानीह्यश्लेषः ।।७०॥
व्याख्या - लोके-जगति साधोः-मुनेरार्यासदृशी हु-निश्चित बन्धने उपमा नास्ति, अविधिना आर्याः परिवर्त्तयतः साधोरार्यासदृशमन्यत्कर्मबन्धस्थानं नास्तीत्यर्थः, तथा धर्मेण सह वर्तमानस्येति शेषः, 'ठवितो त्ति विभक्तिव्यत्ययात् आर्याः स्थापयतः प्रक्रमाद्धर्मे एव यासां सदृशोऽश्लेषोअबन्धनं नच नैवास्ति, कोऽर्थः यः स्वयं धर्मवान् विधिपरिवर्त्तनेनार्या धर्मे स्थापयति तस्यार्यासदृशमन्यत कर्म(1)बन्धस्थानमुपलक्षणत्वात्कर्मनिर्जरास्थानं च नैवास्तीत्यर्थः, तथा चोक्तं-निशीथपंचदशोद्देशभाष्यचूर्योः प्रलम्बाधिकारे-'पुच्छ सहुभीअपरिसो, चउभंगे पढमगे अणुण्णातो | सेसतिगे नाणुण्णा, गुरुगा परियट्टणे जं च ||१|| एत्थ सीसो पुच्छति, जं सुत्तं
Page #148
--------------------------------------------------------------------------
________________
१४१
गच्छाचारपइण्णयं
दोहवि वग्गाण दोसु खित्तेसु त्ति एत्थ पुढो ठिताणं संजतीणं वा दुक्खं वावारो बुज्झति, दोसदंसी य पुढो खित्ते ठवेह जतो अदोसा समुप्पज्जंति, तं न घेत्तव्वं आगमे य पव्वावेज्जा, अतो संसतो किं परियट्टियव्वाओ न परियट्टियव्वाओ ? आयरिओ भणइ नत्थि कोइ नियमो जहा अवस्सं परियट्टियव्वाओ न वत्ति, जइ पुण पव्वावेत्ता णायओ परियट्टति तो महतीए णिज्जरा वट्टति, अह अण्णायओ पालेइ तो अतिमहामोहं पकुव्वइ दीहं संसारं णिवत्तेइ, तो केरिसेण परियट्टियव्वाओ ? को वा परिट्टणे विधी ? अतो भणति, सहू भीयपरिसो त्ति एतेहिं दोहिं पदेहिं चउभंगो कायव्वो-सहू भीयपरिसो १ सहू अभीयपरिसो २ असहू भीयपरिसो ३ असहू अभीतपरिसो ४ धितिबलसंपण्णो इंदियनिग्गहसमत्यो थिरचित्तो य आहारोवधिखेत्ताणि य तप्पाउग्गाणि उप्पाएउं समत्थो एरिसो सहू, जस्स सव्वो साहुणिवग्गो भया न किंचि अकिरियं करेति भया कंपति एसो भीतपरिसो, एत्थ पढमभंगिल्लस्स परियट्टणं अणुण्णायं, सेसेसु तिसु भंगेसु नाणुण्णायं, अह परियट्टति तो चउगुरुं 'परियट्टणे जं च' त्ति बितियभंगिल्लो अप्पणा सहू परं अभीतपरिसत्तणओ जं ताओ सच्छंदपयाराओ काहिंति तं पावति, ततियभंगिल्लो पुण असहुभीतत्तणओ तासिं अंगपच्चंगसंठाणचारुल्लवियपेहिय दडुं जं समायरति तं पावति, चरि य बितियततियभंगदोसा दट्ठव्वा । पढमभंगिल्लो जति पुण पव्वावेती, जावज्जीवाइ ताओ पालेति । अण्णासति कप्पेवि हु, गुरुगा जं निज्जरा विउला ।।२।। 'जति'त्ति अब्भुवगमे किमब्भुवगच्छति, ताओ पव्वावेउं जति ता पव्वावेति तो विधीए जावज्जीवं परियट्टेति, 'पुण—त्ति विसेसणे किं विसेसेति इमं सो पढमभंगिल्लो जइ जिणकप्पं पडिवज्जिउकामो अण्णं च अज्जाओ परिअट्टियव्वाओ तो किं करेउ ? जइ अत्थि गच्छे अन्नो परिअट्टगो तो चिरदिक्खियाओ अहिणवाओ दिक्खेउं तस्स समप्पेउं जिणकप्पं पडिवज्जउ, अह नत्थि अन्नो परियट्टगो तो मा जिणकप्पं
Page #149
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१४२
पडिवज्जउ ताओ चिय परियट्टउ एवं विसेसेति किं एवं भन्नइ, उच्यतेअन्नवट्टावगस्सासति जति जिणकप्पं पडिवज्जति तो चउगुरुगा । अण्णं च जिणकप्पट्ठिअस्स जा निज्जरा तओ विधीए संजतीउ अणुपालेंतस्स विउलतरा णिज्जरा भवतीति । तथाऽत्र प्रसङ्गतो निशीथाष्टमोद्देशकभाष्यचूर्णीगतः साधुभिः सार्धं साध्वीविहारविधिर्यथा-'इदाणिं गच्छस्स आणण त्ति दारं-पडिलेहिए अ खित्ते, संजतिवग्गस्स आणणा होइ । निक्कारणंमि मग्गउ, कारणि पुरओ व समगं वा ।।१।। जया खेत्ताओ खेत्तं संजतीउ संचारिज्जंति तदा निभए निराबाधे साहू पुरतो ठितो ताओ अ मग्गतो ठिता, आगच्छंति, भयाइकारणे पुण साहू पुरतो मग्गतो पक्खा पक्खिअं वा समंतओ वा ठिता गच्छंति ||१|| निप्पच्चवाइसंबंधि भाविओ गणहरो प्पबितइतो । णेति भये पुण सत्थेण सद्धिं कयकरणसहिओ वा ।।२।। संजतीणं संबंधिणो जे संजया तेहिं सहितो गणधरो अप्पबितिओ अप्पतितिओ वा निप्पच्चवाए णेति, सपच्चवाए सत्थेण सद्धिं णेति, जो वा संजओ सहस्सजोही सत्थे वा कयकरणो तेण सहितो णेति ||२|| उभयट्ठा विणिविट्टं मा पेल्ले समणि तेण पुरवेगे । तं उ न जुज्जइ अविणयविरुद्धउभयं च जयणाए । । ३ । । एगे आयरिया भणंति पुरतो वि ठिता संजतीउ गच्छंतु किं कारणं, आह - काइअसण्णाविणिविट्टं संजतं मा वइणीपेल्लिहि त्ति । सोवा वइणि तम्हा पुरतो गच्छंतु तं न जुज्जति || कम्हा तासि अविणतो भवति लोगविरुद्धं च तम्हा उभयं जयणाए करेज्ज का जयणा ? जत्थ एगो काइअसण्णं वोसिरति, तत्थ सव्वेवि चिट्ठति, ततो सव्वेवि चिट्ठते दट्टु मग्गओ चेव चिट्ठति, ताओ विपि सरीरचितं करेंति एवं दोसा न भवतीति । अयं च साध्वीविहारविधिबृहत्कल्पवृत्तिप्रथमखण्डप्रान्तेऽप्यस्ति । तथा साधुसाध्वीनामेकत्र स्थानाद्याश्रित्य स्थानाङ्गपञ्चमस्थानकेऽप्युक्तं यथा-' पंचहिं ठाणेहिं निग्गंथा य निग्गंथीओ य एगंतओ ठाणं वा सेज्जं वा निसीहियं वा
"
Page #150
--------------------------------------------------------------------------
________________
१४३
गच्छाचारपइण्णयं चेयमाणे नाइक्कमंति, तं जहा-अत्थेगइआ निग्गंथा य निग्गंथीओ य एगं महं आगामिअं छिन्नावायं दीहमद्धमडविमणुपविठ्ठा, तत्थेगयतो ठाणं वा सेज्जं वा निसीहिअं वा चेअमाणे नाइक्कमंति १, अत्थेगइया निग्गंथा य निग्गंथीओ य गामंसि वा नगरंसि वा जाव रायहाणिंसि वा वासं उवागया एगइया जत्थ उवस्सयं लभंति एगइआ णो लभंति तत्थेगयतो ठाणं वा जाव नाइक्कमति २, अत्थेगइया निग्गंथा य निग्गंथीओ य नागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवागया तत्थेगयओ जाव णाइक्कमंति ३, आमोसगा दीसंति ते इच्छंति णिग्गंथीओ चीवरपडिआए पडिगाहित्तए तत्थेगयओ जाव णाइक्कमंति, ४, जुवाणा दीसंति ते इच्छंति णिग्गंथीओ मेहुणपडिआए पडिगाहित्तए तत्थेगयओ ठाणं वा जाव णाइक्कमंति ५, इच्चेतेहिं पंचहिं ठाणेहिं जाव णाइक्कमंति तथा पंचहिं ठाणेहिं समणे णिग्गंथे अचेलए सचेलिआहिं णिग्गंथीहिं सद्धिं संवसमाणे णाइक्कमंति, तं जहा खित्तचित्ते समणे निग्गंथे निग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलिआहिं णिग्गंथीहिं संवसमाणे णाइक्कमइ १, एवमेतेणं गमएणं दित्तचित्ते २, जक्खाइढे ३, उम्मायपत्ते ४, निग्गंथी पव्वाविए समाणे निग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलिआहिं निग्गंथीहिं सद्धिं संवसमाणे णाइक्कमति ५ ।' इति, गाथाछन्दः ।।७० ।। पूर्वमार्याधिकारे 'जइवि सयं थिरचित्तो' इत्यादिना कस्यचिदार्यया रागादिप्रादुर्भावेन चारित्रभ्रंशोऽपि स्यादित्युक्तमथ वाङ्मात्रेणापि भ्रष्टचारित्रस्य दण्डप्रतिपादनद्वारेण प्रस्तुतमेवाह
वायामित्तेण वि जत्थ, भट्टचरिअस्स निग्गहं विहिणा । बहुलद्धिजुअस्सावी, कीरइ गुरुणा तयं गच्छं ।।७१ ।। वाङ्मात्रेणापि यत्र, भ्रष्टचरितस्य निग्रहो विधिना । बहुलब्धियुतस्थापि, क्रियते गुरुणा सको गच्छः ॥७१॥
Page #151
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ १४४ व्याख्या-वाङ्मात्रेणापि किं पुनः कायेनेत्यपि शब्दार्थः, यत्र गच्छे भ्रष्टचरितस्य-खण्डितचारित्रस्य साधोः 'निग्गहं' ति, नपुंसकत्वं प्राकृत्वात्, निग्रहो-दण्डो विधिना आगमोक्तप्रकारेण, कथम्भूतस्य बहुलब्धियुतस्यापिआमर्पोषध्याद्यनेकलब्धिसमन्वितस्यापि क्रियते-विधीयते गुरुणा आचार्येण क्षुल्लकस्येव पित्रा स गच्छः स्यादिति क्षुल्लकसम्बन्धश्चायम्
वसन्तपुरे देवप्रियः श्रेष्ठी, यौवने भार्या मृता, पुत्रेणाष्टवार्षिकेण सह प्रव्रजितः । इतश्च स क्षुल्लकः परीषहैर्बाध्यमानो वक्ति-तात ! न शक्नोमि भिक्षाटनं कर्तुं, ततः पिता आनीय दत्ते, एवं भूमौ न संस्तारयितुं शक्नोमि, ततः पिता फलकमर्पयति, एवं लोचस्थाने क्षौरं कारयति, प्रक्षालयत्यङ्गं प्रासुकनीरेण, पुनर्वक्ति तात ! न शक्नोमि ब्रह्मव्रतं पालयितुं, ततोऽयोग्योऽयमिति पित्रा निष्काशितः, मृत्वा महिषो जातः, पिता चारित्रमाराध्य देवो जातः, अवधिना सुतं महिषं पश्यति, सार्थवाहरूपं कृत्वा तं महिषं गुरुभारं वाहयन् तात ! न शक्नोमीत्यादिपूर्वभवोक्तं पुनः पुनः कथयन् स्मारयति, तस्य जातिस्मरणं उत्पन्नम्, गृहीतानशनो महिषो मृत्वा वैमानिकदेवो जात इति क्षुल्लककथा । अत्राधिकारात् आमर्पोषध्यादिलब्धिस्वरूपं लिख्यते__ आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसही ४ चेव । सव्वोसहिसंभिन्ने ६, ओही ७ रिउ ८ विउलमइलद्धी ९ ।।१।। चारण १० आसीविस ११ केवली अ १२, गणधारिणो अ १३ पुव्वधरा १४ । अरिहंत १५ चक्कवट्टी १६, बलदेवा १७ वासुदेवा १८ य ।।२।। खीरमहुसप्पिआसव १९-कोट्ठयबुद्धी २० पयाणुसारी य । तह बीयबुद्धि २२ तेयग २३-आहारग २४ सीयलेसा य २५ ।।३।। वेउविदेहलद्धी २६, अक्खीणमहाणसी २७ पुलागा य २८ । परिणामतववसेणं, एमाई हुति लद्धीओ ।।४।। इह लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात्
Page #152
--------------------------------------------------------------------------
________________
१४५
गच्छाचारपइण्णयं 'आमोसहिलद्धि' त्ति आमर्शो-हस्तादिना स्पर्शः औषधिर्यस्य स आम\षधिस्तस्य स एव वा लब्धिलब्धिमतोरभेदविवक्षणाल्लब्धिःसम्पदामोषधिरेवमग्रेऽपि ज्ञेयम् १ । 'विप्पोसहि' त्ति विप्रुड्-उच्चारः पुरीषमिति यावत् औषधिर्यस्य स तथा तस्य स एव वा लब्धिः विपुडौषधिलब्धिः २ । 'खेलोसहित्ति खेलः-श्लेष्मः ३ । 'जल्लोसहित्ति जल्लः-कर्णदन्तनासिकानयनजिह्वोद्धवः शरीरसम्भवश्च मलः ४ । 'सव्वोसहित्ति सर्वे विण्मूत्रकेशनखादय उक्ता अनुक्ताश्च औषधयो यस्य स तथा, उक्तं च योगशास्त्रप्रथमप्रकाशवृत्तौ श्रीहेमचन्द्रसूरिपादैः- योगिनां कायसंस्पर्शः, सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् ||१|| योगिनां योगमाहात्म्यात्, पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ||२|| तथाहि योगमाहात्म्याद्योगिनां कफबिन्दवः । सनत्कुमारादेरिव, जायन्ते सर्वरुक्छिदः ।।३।। मलः किल समाम्नातो, द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मैको, द्वितीयस्तु वपुर्भवः ||४|| योगिनां योगसम्पत्ति-माहात्म्याद् द्विविधोऽपि सः । कस्तूरिका परिमलो, रोगहा सर्वरोगिणाम् ।।५।। नखाः केशा रदाश्चान्य-दपि योगिशरीरगम् । भजते भेषजीभाव-मिति सर्वौषधिः स्मृता ||६|| तथाहि तीर्थनाथानां, योगभृच्चक्रवर्त्तिनाम् । देहास्थिशकलस्तोमः, सर्वस्वर्गेषु पूज्यते ।।७।।' किञ्च-मेघमुक्तमपि वारि यदङ्गसङ्गमात्रान्नदीगतमपि सर्वरोगहरं भवति, तथा विषमूर्छिता अपि यदीयाङ्गसङ्गिवातस्पर्शादेव निर्विषी भवन्ति, विषसम्पृक्तमप्यन्नं यन्मुखप्रविष्टमविषं भवति, महाविषमव्याधिबाधिता अपि यद्वचः श्रवणमात्राद्दर्शनमात्राच्च वीतविकारा भवन्ति, एषः सर्वोऽपि सर्वौषधिप्रकार इति ५ । तथा 'संभिन्नेत्ति पदैकदेशे पदसमुदायोपचारात् सम्भिन्नश्रोतो लब्धिः सम्भिन्नानि-एकैकशः सर्वविषयैः संमतानि श्रोतांसि-इन्द्रियाणि यस्य स तथा तस्य लब्धिःसम्मिन्नश्रोतो लब्धिः, उक्तञ्च-'सर्वेन्द्रियाणां विषयान्,
Page #153
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१४६ गृह्णात्येकमपीन्द्रियम् । यत्प्रभावेण सम्भिन्न-श्रोतोलब्धिस्तु सा मता ||१|| ६, तथा 'ओहित्ति अवधिज्ञानलब्धिमूर्त्तद्रव्यविषयं ज्ञानम्, उक्तञ्च-'द्रव्याणि मूर्तिमन्त्येव, विषयो यस्य सर्वतः । नैयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणम् ||१|| ७ तथा ऋजुमतिलब्धिरर्द्धतृतीयोच्छ्रया-गुलन्यूनमनुष्यक्षेत्रवर्त्तिसज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुर्मनः पर्यायज्ञानभेदः, विपुलमतिलब्धिस्तु विशुद्धतरः सम्पूर्णमनुष्यक्षेत्रवर्ति-सज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुर्मनःपर्यायज्ञानभेद एव, उक्तञ्च-स्यान्मनःपर्ययोज्ञानं, मनुष्यक्षेत्रवर्तिनाम् । प्राणिनां समनस्कानां, मनोद्रव्यप्रकाशकम् ।।१।। ऋजुश्च विपुलश्चति, स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां, विपुलस्तु विशिष्यते ।।२।। ८,९, तथा 'चारण 'त्ति अतिशयचरणाश्चारणास्ते च द्विधा, जंघाचारणा विद्याचारणाश्च, अथवाऽन्येऽपि बहुभेदाश्चारणा भवन्ति, तथा चोक्तं योगशास्त्रवृत्तावेव 'द्विविधाश्चारणा ज्ञेया, जंघाविद्योत्थशक्तितः । तत्राद्या रुचकद्वीपं, यान्त्येकोत्पातलीलया ।।१।। वलंतो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति, द्वितीयेन यतो गताः ।।२।। ते चोर्ध्वगत्यामेकेन, समुत्पतनकर्मणा । गच्छन्ति पाण्डुकवनं, मेरुशैलशिरस्थितम् ||३|| ततोऽपि वलिता एको-त्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन, प्रथमोत्पातभूमिकाम् ।।४।। विद्याचारणास्तुगच्छ-न्त्येकेनोत्पातकर्मणा । मानुषोत्तरमन्येन, द्वीपं नन्दीश्वरावयम् ||५|| तस्मादायान्ति चैकेनोत्पातेनोत्पतिता यतः । यान्त्यायान्त्यूर्वमार्गेऽपि तिर्यग्यानक्रमेण ते ||६|| अन्येऽपि बहुभेदाश्चारणा भवन्ति, तद्यथा-आकाशगामिनः पर्यङ्कासनावस्थानिषण्णाः कायोत्सर्गशरीरा वा पादोत्क्षेपनिक्षेपक्रमादिना व्योमचारिणः । केचत्तु जल १ जङ्घा २ फल ३ पुष्प ४ पत्र ५ श्रेण्य६ग्निशिखा ७ धूम ८ नीहारा ९ वश्याय १० मेघ ११ वारिधारा १२ मर्कटकतन्तु १३ ज्योतीरश्मि १४ पवनाद्यालम्बनगतिपरिणामकुशलाः १५, जलमुपेत्य वापीनिम्नगासमुद्रादिष्वप्कायिक
Page #154
--------------------------------------------------------------------------
________________
१४७
गच्छाचारपइण्णय जीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः १, भुव उपरि चतुरङ्गुलप्रमिते आकाशे जङ्घानिक्षेपोत्क्षेपनिपुणा जङ्घाचारणाः २, नानाद्रुमफलान्युपादाय फलाश्रयप्राण्यविराधनेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणाः ३ नानाद्रुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बनसङ्गगतयः पुष्पचारणाः ४, नाना वृक्षगुल्मवीरुल्लताविताननानाप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तश्चरणोत्क्षेपपटवः पत्रचारणाः ५, चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य वाऽद्रेष्टंकच्छिन्नां श्रेणिमुपादायोपर्यधो वा पादनिक्षेपोत्क्षेपपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणाः ६, अग्निशिखामुपादाय तेजःकायिकानविराधयन्तः स्वयमदह्यमानाःपादविहारनिपुणा अग्निशिखाचारणाः ७, धूमवर्तितिरश्चीनामूर्ध्वगां वा आलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः ८, नीहारमवष्टभ्याप्कायिकपीडामजनयन्तो गतिमसङ्गाश्नुवाना नीहारचारणाः ९, अवश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः १०, नभोवम॑नि प्रविपततजलधरपटलपटास्तरणे जीवानुपघातिचङ्क्रमणप्रभवो मेघचारणाः ११, प्रावृषेण्यादिजलधरादेर्विनिर्गतवारिधारावलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणाः १२, कुब्जवृक्षान्तरालभाविनभःप्रदेशेषु कुब्जवृक्षादिसम्बद्धमर्कटकतन्त्वालम्बनपादोद्धरणनिक्षेपावदाता मर्कटकतन्तूनच्छिन्दन्तो यान्तो मर्कटकन्तुचारणाः १३, चन्द्रार्कग्रहनक्षत्राद्यन्यतमज्योतिरश्मिसम्बन्धेन भुवीवपादविहारकुशला ज्योतिरश्मिचारणाः १४, पवनेष्वनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवर्त्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरणविन्यासमास्कन्दन्तो वायुचारणाः १५, इति चारणाश्च सातिरेकानि सप्तदशयोजनसहस्राणि ऊर्ध्वमुत्पत्य पश्चात्तिर्यग्गच्छन्ति, उक्तञ्च समवायांगे, 'इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ साइरेगाइं सत्तरसजोअणसहस्साइं उड्ढे उप्पइत्ता तओ पच्छा चारणाणं
Page #155
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१४८ तिरियगती पवत्तति त्ति' १० । तथा आशीविषलब्धिःनिग्रहानुग्रहसामर्थ्य यदाह-'तपश्चरणमाहात्म्यात्, गुणादितरतोऽपि वा । आशीविषाः समर्थाः स्युः, निग्रहेऽनुग्रहेऽपि च ||१||११|| तथा केवलिलब्धि १२, गणधरलब्धि १३, पूर्वधरलब्धि १४, अर्हल्लब्धि १५, चक्रवर्तिलब्धि १६, बलदेवलब्धि १७, वासुदेवलब्धयः प्रतीताः १८ । 'खीरमहुसप्पिआसव'त्ति पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमर्द्धार्द्ध क्रमेण दीयते यावदेकस्याः क्षीरं तत् चातुरिक्यमित्यागमे गीयते तदिह क्षीरं ज्ञेयम्, मध्वाद्यप्यजीवसम्पातिशर्करादि किंचिद्विशिष्टं द्रव्यं ज्ञेयम्, ततो येषां पात्रपतित कदन्नमपि क्षीरमधुसीरसवीर्यविपाकं जायते, वचनं वा शारीरमानसदुःखप्राप्तानां देहिनां क्षीरादिवत्सन्तर्पकं भवति, ते क्षीराश्रवा मध्वाश्रवाः सर्पिराश्रवा उपलक्षणत्वादमृताश्रवा इक्षुरसाश्रवाश्च १९ । तथा 'कोह्रबुद्धित्ति कोष्टबुद्धयः कोष्टागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोष्टेऽवस्थानं तथा परोपदेशादवधारितानां श्रोतानामर्थग्रन्थबीजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात् कोष्टबुद्धयः २० । तथा 'पयाणुसारित्ति पदानुसारिणस्त्रिधा अनुश्रोतःपदानुसारिणः १ प्रतिश्रोतःपदानुसारिणः २ उभयपदानुसारिणश्च ३, तत्रादिपदस्यार्थं ग्रन्थं च परत उपश्रत्य आ अन्त्यपदादर्थग्रन्थविचारणासमर्थपटुतरमतयोऽनुश्रोतःपदानुसारिबुद्धयः, अन्त्यपदस्यार्थं ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादाअर्थग्रन्थविचारपटवः प्रतिश्रोतःपदानुसारिबुद्धयः, मध्यपदस्यार्थं ग्रन्थं च परकीयोपदेशादधिगम्याद्यन्तावधिपरिच्छिन्न-पदपदसमूहप्रतिनियतार्थग्रन्थोदधिसमुत्तरणसमर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः २१ । १ 'तह बीयबुद्धि' त्ति तथा बीजबुद्धयः १उत्कृष्टसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारणविशेषापेक्षं बीजमनुपहतं यथाऽनेकबीजकोटीप्रदं भवति तथैवेह ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे
Page #156
--------------------------------------------------------------------------
________________
१४९
गच्छाचारपइण्णयं सति अनेकार्थबीजानां प्रतिपत्तारो बीजबुद्धयः बीजवुद्धिरेकपदार्थावगमादनेकार्थानामवगन्ता, पदानुसारी त्वेकपदावगमात् पदान्तराणामवगन्तेति विशेषः २२ । तथा 'तेयग' त्ति तेजोलेश्यालब्धिः क्रोधाधिक्यात् प्रतिपन्थिनं प्रति सुखेन विशिष्टतपोजन्यानेकयोजनप्रमाणक्षेत्राश्रितवरतुदहनसमर्थतेजोज्वालामोचनशक्तिः, सा तु यो यमी नित्यं षष्टं तपः करोति पारणके सनखकुल्माषमुष्ट्या जलचुलुकेन चास्ते तस्य षण्मासान्ते सिद्ध्यतीति २३ । तथा ‘आहारग' त्ति आहारकलब्धिः-आहारकशरीरकरणशक्तिः, आहारकशरीरं च हस्तप्रमाणमेकस्मिन् भवे द्विः, संसारे च चतुःकृत्वः, तीर्थकरस्फातिदर्शनाद्यर्थं चतुर्दशपूर्वविदा विधीयते, नानाजीवापेक्षयात्वेकस्मिन् समये तेषां नवसहस्राणि लभ्यते, अन्तरं जघन्यं समयं उत्कृष्टं तु षण्मासाः २४ । तथा शीतलेश्यालब्धिरगण्यकारुण्यवशादनुग्राह्यं प्रति तेजोलेश्याप्रतिघातप्रत्यलंशीततेजोविशेषविमोचनशक्तिः २५ । तथा 'वेउविदेहलद्धित्ति वैक्रियशरीरकरणशक्तिः साचानेकधा, अणुत्व १ महत्व २ लघुत्व ३ गुरुत्व ४ प्राप्ति ५ प्राकाम्ये ६ शित्व ७ विशित्व ८ अप्रतिघातित्व ९ अन्तर्धान १० कामरूपित्वादि ११ भेदात्, तत्राणुत्वंअणुशरीरविकरणं येन बिसछिद्रमपि प्रविशति, तत्र च चक्रवर्त्तिभोगानपि भुंक्ते १, महत्वं-मेरोरपि महत्तरशरीरकरणसामर्थ्यं २, लघुत्वं-वायोरपिलघुतरशरीरता ३, गुरुत्वं-वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता ४, प्राप्तिः-भूमिस्थस्य अमुल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शसामर्थ्य ५, प्राकाम्यं-अप्सु भूमाविव गमनशक्तिः, तथा अप्स्विव भूमावुन्मज्जननिमज्जने ६, ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणं ७, वशित्वं-सर्वजीववशीकरणलब्धिः ८, अप्रतिघातित्वंअद्रिमध्येऽपि निःसङ्गगमनम् ९, अन्तर्धानं-अदृश्यरूपता १०, कामरूपित्वंयुगपदेव नानाकाररूपक्किरणशक्तिः ११ ।२६ । तथा 'अक्खीणमहाणसत्ति अक्षीणमहानसो महानसं-अन्नपाकस्थानं तदाश्रित्वाद्राद्धान्नमपि
Page #157
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ १५० महानसमुच्यते, ततश्च येषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमेवाभुक्तं न क्षीयते, ते अक्षीणमहानसाः, उक्तं च-'अक्खीणमहाणसिआभिक्खं जेणाणिअं पुणो तेण । परिभुत्तं चिय खिज्जइ बहुएहिं वि न पुण अन्नेहिं ।।१।।' उपलक्षणत्वादक्षीणमहालयाश्च ते च यत्र परिमितभूप्रदेशेऽवतिष्ठन्ते, तत्रासङ्ख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परबाधारहितास्तीर्थकरपर्षदीव सुखमासते इति २७ तथा 'पुलाग' त्ति पुलाका:-पुलाकलब्धियुक्ता ये संघादिकार्ये चक्रवर्तिनमपि चूर्णयेयुः, उक्तं च-भगवतीवृत्तौ ‘संघाइयाण कज्जे, चुण्णिज्जा चक्कवट्टिमवि जीए। तीए लद्धीइ जुत्तो, लद्धिपुलाओ मुणेयव्वो ||१|| २८ । एवमेता अष्टाविंशतिसङ्ख्या आदिशब्दादन्याश्च मनोवाक्कायबलिलब्ध्यादयो जीवानां शुभशुभतरशुभतमपरिणामवशादसाधारणतपः प्रभावाच्च नानाविधा लब्धयः-ऋद्धिविशेषा भवन्ति, तत्र प्रकृष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषेण वस्तूद्धृत्यान्तर्मुहूर्तेन सकलश्रुतोदध्यवगाहनावदातमनसो मनोबलिनः १ । अन्तर्मुहूर्तेन सकलश्रुतवस्तूच्चारणसमर्था वाग्बलिनः, अथवा पदवाक्यालङ्कारोपेतां वाचमुच्चैरुच्चारयन्तो अविरहितवाक्क्रमा अहीनकंठा वाग्बलिनः २ । वीर्यान्तरायक्षयोपशमाविर्भूतासाधारणकायबलत्वात् प्रतिमया अवतिष्ठमानाः श्रमक्लमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः ३ । तथा प्रकृष्टश्रुतावरणवीर्यान्तरायक्षयोपशमाविर्भूतासाधारणमहाप्रज्ञर्द्धिलाभा अनधीतद्वादशाङ्गचतुर्दशपूर्वा अपि सन्तो यमर्थं चतुर्दशपूर्वी निरूपयति तस्मिन् विचारकृच्छ्रेप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः, अन्ये अधीतदशपूर्वा रोहिणीप्रज्ञप्त्यादिमहाविद्यादिभिरङ्गुष्टप्रसेनिकादिभिरल्पविद्यादिभिश्चोपनतानां भूयसीनामृद्धीनामवशगा विद्यावेगधारणाद्विद्याधरश्रमणा इत्यादि । तथा भवसिद्धिअपुरिसाणं, एयाओ हुंति भणिअलद्धीओ | भवसिद्धिअमहिलाणवि, जत्तिय जायंति ते वुच्छं ।।१।।
Page #158
--------------------------------------------------------------------------
________________
१५१
गच्छाचारपइण्णय अरिहंत १ चक्कि २ केसव ३-बल ४ संभिन्ने य ५ चारणे ६ पुव्वा ७ । गणहर ८ पुलाय ९ आहारगं च १०, न हु भवियमहिलाणं ।।२।। अभवियपुरिसाणं पुण, दस पुचिल्ला उ केवलित्तं च ११ । उज्जुमई १२ विउलमई १३ तेरस एयाउ न हु हुंति ।।३।। अभवियमहिलाणं पुण, एयाउ न हुंति भणियलद्धीओ १३ । महुखीरासवलद्धीवि, नेव सेसा उ अविरुद्धा ।।४।।' इति लब्धिस्वरूपं प्रवचनसारोद्धार-योगशास्त्रवृत्त्याद्यवलोक्य लिखितमिति, गाथाछन्दः ||७१।। अथ सन्निध्याद्यनेकदोषपरिवर्जनं गुणप्रतिपत्तिं चासाधारणां प्रतिपादयन् गाथात्रयेण गच्छत्वमेव समर्थयति
जत्थ य संनिहिउक्खड-आहडमाईण नामगहणे वि । पूईकम्मा भीता, आउत्ता कप्पतिप्पेसु ।।७२ ।। यत्र च सन्निध्युपस्कृत-आहृतादीनां नामग्रहणेऽपि । पूतिकर्मणःभीता आयुक्ताः कल्पत्रेपयोः ॥७२।। मउए निहुअसहावे, हासदवविवज्जिए विगहमुक्के । असमंजसमकरते, गोअरभूमट्ट विहरति ।।७३ ।। मृदुका निभृतस्वभावा हास्यद्रवविवर्जिता विकथामुक्ताः । असमञ्जसमकुर्वन्त:गोचरभूम्यर्थं(गोचरभूम्यष्टकाविहरन्ति ॥७३॥ मुणिणं नाणाभिग्गह-दुक्करपच्छित्तमणुचरंताण । जायइ चित्तचमक्कं, देविंदाणं पि तं गच्छं ।।७४ ।। मुनीनां नानाभिग्रह-दुष्करप्रायश्चितमनुचरन्तानाम् । जायते चित्तचमत्कारो देवेन्द्राणामपि स गच्छः ॥७४|| व्याख्या - यत्रेति प्रतिवाक्यं सम्बन्धनीयम्, चः समुच्चये
Page #159
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१५२ सन्निधिर्निशायामशनादिधारणं, 'उक्खड त्ति औद्देशिकं आहृतं-अभ्याहृतं आदिशब्दात्पूतिकर्मव्यतिरिक्ता दोषाः पूतिकर्मणः पृथगुक्तत्वात्, एतेषां नामग्रहणेऽपि सति तथा पूतिकम्मत्ति पूतिकर्मदोषाच्च यत्र गच्छे मुनयो भीताः-पापभीरुतया भयवन्तो भवन्ति, तत्र सन्निधिविषये किञ्चिन्निशीथैकादशोदेशकोक्तमुच्यते, जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा दिया पडिगाहेत्ता दिया भुंजइ १, जे भिक्खू असणं वा ४ दिया पडिगाहेत्ता राओ भुंजइ २, जे भिक्खू असणं वा ४ राओ पडिगाहेत्ता दिया भुंजइ ३, जे भिक्खू असणं वा ४ राओ पडिगाहेत्ता राओ भुंजइ ४, चउसुवि भंगेसु आणादिया य दोसा चउगुरुं च पच्छित्तं तवकालविसेसियं दिज्जंति । तथा जे भिक्खू पारियासियं पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा बिलं वा लोणं उब्मियं वा लोणं आहारेइ आहारतं वा साइज्जइ ।। अस्य चूर्णिः-पारियासियं णामराओ पज्जुसियं अभिण्णा पिप्पली सा एव सुहुमा भेदकया चुण्णा, एवं मिरीयसिंगबेराणंपि सिंगबेरं-सुंठी, जत्थ विसए लोणं णत्थि तत्थ ऊसो पच्चइ तं बिललोणं भन्नति, उब्भेतिमं पुण सयंरुहं जहा सामुदं सिंधवं वेत्यादि । तथा बृहत्कल्पपञ्चमोद्देशकप्रान्तेऽप्युक्तं, यथा 'नो कप्पति निग्गंथाण वा २ पारिवासिअस्स आहारस्स जाव तयप्पमाणमित्तमवि भूइप्पमाणमित्तमवि तोअबिंदुप्पमाणमित्तमवि आहारं आहारित्तए नन्नत्थ आगाढे सु रोगायं के सुत्ति एतद्वृत्तिलेशो यथा-'त्वक्प्रमाणमात्रं नामतिलतुषत्रिभागमात्रं तच्चाशनस्य घटते, भूतिप्रमाणमात्रं सक्तुकादीनां, तोयबिन्दुप्रमाणमात्रं पानकस्य, इदमेवापवदति आगाढेभ्यो रोगातंकेभ्योऽन्यत्र न कल्पते' तेषु पुनः कल्पते इति सूत्रार्थः । अथ नियुक्तिविस्तर:'परिवासिअआहारस्स मग्गणे त्यादि बह्वस्ति परं किञ्चिल्लिख्यते-'मिच्छत्ता संचइए, विराहणा सत्तुपाणजाईओ | संमुच्छणा य तक्कण, दवे अ दोसा इमे हुंति ।।१।। अशनादिपरिवास्यमानं दृष्ट्वा शैक्षोऽन्यो वा
Page #160
--------------------------------------------------------------------------
________________
१५३
गच्छाचारपइण्णय मिथ्यात्वं गच्छेत्, उड्डाहं वा कुर्यात् अहो अमी असंचयिकाः, परिवासिते तु संयमात्मविराधना भवति, सक्तुकादिषु धार्यमाणेषु ऊरणिकादयः प्राणजातयः सम्मूर्च्छन्ति, पूपलिकादिषु लालादिसम्मूर्च्छना च भवति, उंदरो वा तत्र तर्कणं-अभिलाषं कुर्वन् पार्श्वतः परिभ्रमन् मार्जारादिना भक्ष्यते, एवमादिका संयमविराधना, आत्मविराधना च, तत्राशनादौ लालाविषः सर्पो लालां मुञ्चेत्, त्वग्विषो वा जिघ्रन् निःश्वासेन विषीकुर्यात् उंदरो वा लालां मुञ्चेत्, द्रवे चाहारे एते वक्ष्यमाणा दोषा भवन्तीत्यादि ।' अथ औद्देशिकमोघविभागभेदाद् द्विधा, तत्र स्वार्थमग्निज्वालनस्थाल्यारोपणादिकपाकाद्यारम्भे यः कश्चिदागमिष्यति, तस्य दानार्थं यः कियानपि भागः कल्पते तदोघौदेशिकं विभागौदेशिकं तु उद्दिष्ट १ कृत २ कर्मे ३ ति मूलभेदानां प्रत्येकं उद्देशसमुद्देशादेशसमादेशरूपोत्तरभेदैर्वादशविधं यथा उद्दिष्टोद्देशं १ उद्दिष्टसमुद्देशं २ उद्दिष्टादेशं ३ उद्दिष्टसमादेशं ४ कृतोद्देशं ५ कृतसमुद्देशं ६ कृतादेशं ७ कृतसमादेशं ८ कर्मोद्देशं ९ कर्मसमुद्देशं १० कर्मादेशं ११ कर्मसमादेशं १२ इति ।। उत्तरभेदानां अर्थो यथा समस्तार्थिनां निमित्तं कल्पितमशनाद्युद्देशं १, चरकादीनां निमित्तं विवक्षितमशनादिसमुद्देशं २, निर्ग्रन्थशाक्यतापसगैरिकाजीविकानां निमित्तं कल्पितमशनाद्यादेशं ३, साधूनां निमित्तं कल्पितमशनादिसमादेशं ४, तत एवं योजना विवाहादिप्रकरणे स्वजनादिभुक्तोद्धरितमोदनतीमनदधिमोदकचूर्णादिभक्तं तदवस्थमेव चतुर्णां पूर्वोक्तानां निमित्तमुद्दिशतिमनसा संकल्पयति वाचा वा निर्दिशति गृहस्थः, यथा समस्तभिक्षुकेभ्य इदं दातव्यमित्युद्दिष्टौदेशिकं १, पाखण्डिकेभ्य इदं दातव्यमिति उद्दिष्टसमुद्देशिकं २, श्रमणेभ्य इद दातव्यमित्युद्दिष्टादेशिकं ३, निर्ग्रन्थेभ्य इदं दातव्यमित्युदिष्टसमादेशिकं ४, तथा विवाहादिप्रकरणे भुक्तोद्धरितमोदनमोदकचूर्णादिकं दधितीमनविकटफाणितनिर्भञ्जनघृतादिना तदर्थमेव मिश्रं करम्बकादिलक्षणं कृत्वा मनसा संकल्पयति, वाचा वा निर्दिशति,
Page #161
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१५४ पूर्वोक्तन्यायेन यथा इदं समस्तभिक्षुकेभ्यो दातव्यमिति कृतोद्देशिकं १, पाखण्डिकेभ्यो दातव्यमिति कृतसमुद्देशिकं २, श्रमणेभ्य इदं दातव्यमिति कृतादेशं ३, निर्ग्रन्थेभ्य इदं दातव्यमिति कृतसमादेशं ४, तथा च विवाहादिप्रकरणोपभुक्तावशेषं यन्मोदकचूर्णमुद्गौदनादिकं तदर्थमेवाग्नितापितगुडादिना पुनर्मोदकादि विधाय मुद्रादीन वा पुनः संस्कृत्य सचित्तजललवणप्रभृतिद्रव्यसन्मिश्रदध्यादिना करम्बकं वा कृत्वा चतुर्णां पूर्वोक्तन्यायेन संकल्पयति निर्दिशति च, यथा समस्तभिक्षुकेभ्यो दातव्यमिदमिति कम्मौदेशिकं १, पाखण्डिकेभ्यो दातव्यमिति कर्मसमुद्देशिकं २, श्रमणेभ्यो दातव्यमिदमिति कादेशिकं ३, निर्ग्रन्थेभ्यो दातव्यमिति कर्मसमादेशिक४मिति ।
अथ अभ्याहृत्तमाचीर्णानाचीर्णभेदाद् द्विधा, तत्राचीर्णमपि जघन्यमध्यमोत्कृष्टभेदात् त्रिधा, तत्र महत्याम्भोक्तृजनपङ्क्तौ दूरप्रवेशे तथाविधगृहे वा पङ्क्तिस्थितगृहत्रये वा साधुसङ्घाटकस्य भिक्षां जिघृक्षोस्तद्दानार्थं यद्भक्तादि कश्चिद्धस्तशतादानयति तदुत्कृष्टमाचीर्णाभ्याहृतं तत्रोपयोगसम्भवात्, हस्तपरिवर्तरूपं तु जघन्याचीर्णाभ्याहृतं, शेषं तु मध्यममिति | अनाचीर्णं तु हस्तशतात् परतः समानीतं तत्रोपयोगासम्भवात्, तच्च स्वपरग्रामादिभेदादनेकविधम्, तत्र जलस्थलपथयोरप्कायादिसत्त्वोपमर्दनात् संयमविराधना, जलनिमज्जनमकरतन्तुकण्टकाहिचौरश्वापदज्वराद्यत्पादकश्रमादिभ्यस्त्वात्मविराधना । अथ आधाकम्भॊद्देशिकांतिमत्रिकमिश्रजाताध्यवपूरकान्ति-मद्विकभक्तपानपूतिबादरप्राभृतिकलक्षणाऽविशोधिकोटीनामवयवेन मिलित शुद्धमप्यशनाद्यशुचिलवेनेव पूतिकर्म स्यात्, तच्च सूक्ष्मबादरभेदेन द्विविधम्, तत्र शुद्धमप्यशनादिकमाधाकर्मभक्तादिगन्धबाष्पाग्निधूमैः सह मिलितं सूक्ष्मपूतिस्तच्चाचीर्णत्वादशक्यपरिहारत्वाच्च न दोषकारि । उपकरणभक्तपानभेदेन बादरमपि द्विविधम्, तत्राधाकर्मिकचुल्लीस्थाल्यादिचट्ठककडच्छुकोदुखलिकादिषु गतं शुद्धमप्यशनादि
Page #162
--------------------------------------------------------------------------
________________
१५५
गच्छाचारपइण्णयं उपकरणपूतिः स्यात्, तत्त स्वयोगेन पृथक् संक्रामितं कल्पते, आधाकर्मिकवघारहिंगुलवणजीरकादियुक्तं भक्तपानपूतिः स्यात् । तथा 'आउत्ता कप्पतिप्पेसुत्ति आयुक्ता-उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः कल्पश्च त्रेपश्च कल्पत्रेपौ तयोः तत्र कल्पो-भोजनानन्तरं पात्रादिधावनरूपः, स च सामान्येन सर्वत्र कल्पसप्तकरूपः विशेषतस्तु जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथं ओदनमण्डकय-वक्षोदकुल्माषराजमुद्गचवलकचवलिकावृत्तचणकसामान्यचणक निष्पावतुबरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिः तृतीयस्तु सर्वत्रेति कल्पत्रयरूपो जघन्यः १, शाकपेयायवागूकोद्रवौदनराद्धमुद्गदाल्यादिसौवीरतीमनाद्यल्पलेपकृदाहारे गृहीते सति द्वौ कल्पौ पात्रस्य मध्ये ततो द्वौ बहिः तत एकः सर्वत्रेतिकल्पपञ्चकरूपो मध्यमः २, तथा दुग्धदधिक्षीरेयीतैलघृतगुडपानकादिबहुलेपकृदाहारे गृहीते कल्पत्रयं मध्ये ततो द्वौ बहिः ततो द्वौ सर्वत्रेतिकल्पसप्तकरूप उत्कृष्टः ३, इति वृद्धवादः । हस्ते तु मणिबन्धं यावत् कल्पो देय इति । त्रेपोअपानादिक्षालनलक्षणोऽत्र किञ्चिनिशीथसूत्रचतुर्थोद्देशकगतं लिख्यते'जे भिक्खू २ साणुप्पाए उच्चारपासवणभूमि ण पडिलेहेइ न पडिलिहंतं वा साइज्जइ । अस्य चूर्णिः-साणुप्पाओ णाम-चउभागावसेसचरिमा तीए उच्चारपासवणभूमीओ पडिलेहेयव्वाओ १ ।। जे भिक्खू २ तओ उच्चारपासवणभूमिओ ण पडिलेहेइ न पडिलेहंतं वा साइज्जइ २ ।। जे भिक्खू २ खुड्डागंसि थंडिलंसि उच्चारपासवणं परिठवइ परिठवंतं वा साइज्जइ ।।३।। अस्य चूर्णिः-रयणिपमाणाओ जं आरओ तं खुडुं तत्थ जो वोसिरइ तस्स मासलहुं आणादिया दोसा | वित्थारायामेणं थंडिल्लं जं भवे रयणिमेत्तं । चउरंगुलमोगाढं, जहन्नयं तं तु विच्छिन्नं ।।१।। वित्थारो-पोहत्तं अयामो-दिग्घत्तणं रयणी-हत्थो तम्माणे ठितं रयणिमित्तं जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलावगाढं एयप्पमाणं
Page #163
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं जहण्णयं विच्छिण्णं । एत्तो हीणतरागं, खुड्डागं तं तु होइ नायव्वं । अइरेगयरं एत्तो, विच्छिण्णं तं तु नायव्वं ।।२।। सव्वुक्कोसं विच्छिण्णं बारसजोयणं तं च जत्थ चक्कवट्टिखंधावारो ठिउ त्ति ३ । जे भिक्खू उच्चारपासवणं अविधीए परिठवेइ परिठवंतं वा साइज्जइ । अस्य चूर्णि:थंडिलसामायारी ण करेइ एस अविधीए वोसिरति, तस्स मासलहुं आणाइया य दोसा । इमा विधी सागारियसंखखणट्ठा उड्डमहोतिरिय च दिसावलोगो कायव्वो अह ण करेति तो दवअप्पकलुसादिएहिं उड्डाहो भवइ इच्चाइ ४ । जे भिक्खू २ उच्चारपासवणं परिठवित्ता ण पुंछइ ण पुंछंतं वा साइज्जइ । अस्य चूर्णि:-ण पुंच्छति-ण णिड्डगलेइ ५। जे भिक्खू २ उच्चारपासवणं परिठवित्ता कटेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा पुछति पुंच्छंतं वा साइज्जइ । अस्य चूर्णिः-कलिंचो वंसकप्परी अण्णतर कठ्ठघडिया सलागा तस्स मासलहुं ६ । जे भिक्खू उच्चारपासवणं परिठवित्ता णायमइ णायमंतं वा साइज्जइ । अस्य चूर्णिः-उच्चारे वोसिरिज्जमाणे अवस्सं पासवणं भवति त्ति तेण गहियं पासवणं पुण काउं असागारिए णायमंति जहा उच्चारे |७|| जे भिक्खू उच्चारपासवणं परिठवित्ता । तत्थेव आयमति आयमंतं वा साइज्जइ । अस्य चूर्णि:तत्थेव त्ति थंडिले जत्थ सण्णा वोसिरिया ८ । जे भिक्खू २ उच्चारपासवणं परिठवित्ता अतिदूरे आयमति आयमंतं वा सातिज्जति, अस्य चूर्णि:अतिदूरे-हत्थसयपमाणमेत्ते ९ । जे भिक्खू २ उच्चारपासवणं परिठवित्ता परं तिण्हं णावापूराणं आयमति आयमंतं वा साइज्जइ । अस्य चूर्णि:णाव त्ति पसती ताहि तिहिं आयमियव्, अण्णे भणंति अंजली पढमं णावापूरं तिहा करेति अवयवे विकिंचेति, बितियं णावापूरं तिहाकरेत्ता सव्वावयवे विसोहति, ततियं णावापूरं तिहाकरेत्ता तिण्णिकप्पे करेइ सुद्धं अतो परं जइ तो मासलहुं । उच्छोलणुप्पिलावणपडणं तसपाणतरुगणाईणं । कुरुकुअदोसा य पुणो, परेण तिण्हायमंतस्स
Page #164
--------------------------------------------------------------------------
________________
१५७
गच्छाचारपइण्णय ||१|| उच्छोलणा पधोविस्स दुल्लमा सुगई तारिसयस्स । उच्छोलणा दोसो भवति, पिपीलगादीणं वा पाणाण उप्पिलावणा हवति, खिल्लरंधे तसा पडंति, तरुगणपत्ताणि वा पुष्पाणि वा फलाणि वा पडंति, आदिगहणेणं पुढविआउतेउवाऊण य । यत्राग्निस्तत्र वायुना भवितव्यमिति कृत्वा कुरुकुयकरणे य वाउसत्तं भवति, कारणे अतिरित्तेण आयमे बितिअपदसेहरोहगहरिसा आगारसोअवादीसु उत्थाणोसहपाणे । परेण तिन्हायमेज्जासि | जेण वा णिल्लेवं णिग्गंधं भवतीत्यर्थः ||१०|| कारणे तु मूत्रेणापि कल्पते । उक्तं च वृहत्कल्पपञ्चमोद्देशके ‘णो कप्पइ निग्गंथाण वा निग्गंथीण वा अण्णमण्णस्स मोयं आइयत्तए वा आयमित्तए वा णण्णत्थ गाढेसु अगाढेसु वा रोगायंकेसु || नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वाऽन्योन्यस्य-परस्परस्य मोकं-मूत्रं वा पातुं वा आचमितुं वा, किं सर्वथैव नेत्याहगाढा अहिविषविसूचिकादयः अगाढाश्च ज्वरादयो रोगातंकास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पत इत्यर्थः । इति कल्पत्रेपस्वरूपं । यद्वा कल्पत्रेपशब्देनात्र चैत्रमासाद्यस्वाध्यायिकोत्तरणानन्तरकर्त्तव्यः परम्परागम्यः कश्चित्कर्त्तव्यविशेष इति । तथा यत्र गच्छे मृदुका:मार्दवोपेता विनयादिसमन्विता इत्यर्थः निभृतस्वभावा-आलोचनादौ रहस्येऽपि प्रोक्ते गम्भीरस्वभावाः निश्चलचित्ता वा हास्यं-सामान्येन द्रवः-परिहास: परोत्प्रासनं परोपहास इत्यर्थः हास्यं च द्रवश्च हास्यद्रवौ ताभ्यां विवर्जितारहिताः, विरुद्धा कथा विकथास्ताभिर्मुक्ता-विवर्जिताः असमञ्जसंगुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः एवंविधाः सन्तः साधवो गोचरभूम्यर्थं तात्स्थात्तद्व्यपदेश इति गोचरभूमिलभ्याऽशनाद्यर्थं न निष्प्रयोजनमित्यर्थः, अत्र विभक्तिलोपः प्राकृतत्वात् । अथवा गोचरभूमयः, ऋज्वी १ गत्वा प्रत्यागतिका २ गोमूत्रिका ३ पतंगवीथिका ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशम्बूका ७ बहिःशंबूका ८ रूपाः क्षेत्राभिग्रहभेदविशेषास्तासां, 'अट्ठत्ति अष्टकं तस्मिन् विहरन्तिविचरन्ति भिक्षार्थमिति शेषः, तथा यत्र
Page #165
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१५८ गच्छे नानाभिग्रहान् दुःकरप्रायश्चितं चानुचरतो मुनीन् क्वचिद् द्वितीयादेः (८-३-१३४) इति प्राकृतसूत्रेण द्वितीया षष्ठीविधानात् दष्ट्वाति शेषः देवेन्द्राणामपि किं पुनरन्येषां चित्तचमत्कारः-अन्तःकरणाश्चर्यं जायते, हे गौतम ! स गच्छः । अत्राधिकारादभिग्रहप्रायश्चितस्वरूपं किञ्चिदुच्यते, तत्राभिग्रहाः-द्रव्य १ क्षेत्र २ काल ३ भाव ४ भेदाच्चतुर्विधास्तद्यथालेवडमलेवडं वा, अमुगं दव्वं व अज्ज घेत्थामि । अमुगेण व दव्वेणं, अह दव्वाभिग्गहो नाम ।।१।। लेपकृतं-झगारिप्रभृतिकमलेपकृतं वा वल्लचणकादि अमुकं वाऽनिर्दिष्टनामकं मण्डकादि द्रव्यमद्य ग्रहीष्यामि, अमुकेन वा दर्वीकुन्तादिना दीयमानमहं ग्रहीष्ये, अथायं द्रव्याभिग्रहो नाम-भिक्षाग्रहणविषयप्रतिज्ञाविशेष इति, द्रव्याभिग्रहाः ।।१।। अट्ठ उ गोयरभूमी, एलुगविक्खंभमित्तगहणं व । सग्गामपरग्गामे एवइयघरा य खित्तम्मि ।।२।। अष्टौ गोचरभूमयो भवन्ति, ताश्चैताः-ऋज्वी १ गत्वा प्रत्यागतिका २ गोमूत्रिका ३ पतंगवीथिका ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशंबूका ७ बहिःशंबूका ८ । तत्र यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः (ग्रं० ३०००) प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षां परिभ्रमन् तावद्याति यावत् पङ्क्तौ चरमगृहं, ततो भिक्षामगृहन्नेव अपर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते सा ऋज्वी १, यत्र पुनरेकस्यां गृहपङ्क्तौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपङ्क्तौ भिक्षामटति सा गत्वा प्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यां सा गत्वा प्रत्यागतिकेति व्युत्पत्तेः २, यस्यां तु वामगृहाद्दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति, सा गो:-बलीवर्दस्य मूत्रणं गोमूत्रिका, तदाकारा गोचरभूमिरपि गोमूत्रिका ३, यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतंगवीथिका, पतङ्गः-शलभस्तस्येव या वीथिका-पर्यटनमार्गः सा पतङ्गवाथिका, पतङ्गो हि गच्छन्नुत्प्लुत्योत्प्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतंगोड्डयनाकारा सा पतङ्गवीथिकति
Page #166
--------------------------------------------------------------------------
________________
१५९
गच्छाचारपइण्णयं भावः ४, यस्यां तु साधुः क्षेत्रं पेटापच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासदृशसंस्थानयोदिग्द्वयसम्बद्धयोर्गृहश्रेण्योरत्र पर्यटति, ६, तथा शम्बूकः-शङ्खस्तद्वद्या वीथी सा शम्बूका सा द्वेधा, अभ्यन्तरशम्बूका बहिःशम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्खवृत्तया परिभ्रमणभङ्ग्या भिक्षां गृण्हन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका ७, यस्यां तु क्षेत्रबहिर्भागात् तथैव भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका ८, तथा एलुकः-उदुम्बरस्तस्य विष्कम्भ-आक्रमणं तन्मात्रेण मया ग्रहणं कर्त्तव्यमिति कस्याप्यभिग्रहो भवति यथा श्रीमन्महावीरस्वामिनः, तथा स्वग्रामे वा परग्रामे वा एतावन्ति गृहाणि मया प्रवेष्टव्यानीत्येष क्षेत्रविषयोऽभिग्रह इति क्षेत्राभिग्रहाः ||२|| काले अभिग्गहो पुण, आई मज्झे तहेव अवसाणे | अप्पत्ते सइकाले, आई बिइओ अ चरमम्मि ||३|| काले कालविषयोऽभिग्रहः, पुनरयं आदौ मध्ये तथैव चावसाने भिक्षावेलायाः एतदेव व्याचष्टे, अप्राप्ते भिक्षाकाले यत्पर्यटति स आदाविति आद्यभिक्षाकालविषयः प्रथमोऽभिग्रहः, यत्तु सति प्राप्ते भिक्षाकाले चरति स द्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः, यत्पुनश्चरमेऽतिक्रान्ते भिक्षाकाले पर्यटति, सोऽवसानविषयोऽभिग्रहः, कालत्रयेऽपि गुणदोषानाहदिन्तगपडिच्छगाणं, हविज्ज सुहुमंपि मा हु अचियत्तं । इय अप्पत्ते अइए, पवत्तणं मा ततो मज्झे ।।४।। ददत्प्रतीच्छकयोरिति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्माभूत सूक्ष्ममप्यचियत्तंअप्रीतिकमित्यस्माद्धेतोरप्राप्तेऽतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, 'पवत्तणं मा ततो मज्झे'त्ति अप्राप्ते अतीते वा पर्यटतः प्रवर्त्तनं पुर:कर्मपश्चात्कर्मादेर्माभूत् एतेन हेतुना मध्ये प्राप्तभिक्षाकाले पर्यटन्तीति कालाभिग्रहाः ||४|| उक्खित्तमाइचरगा, भावजुया खलु अभिग्गहा होति ।
गायंतो व रुदंतो, जं देइ निसन्नमाई वा ।।५।। उत्क्षिप्तं पाकपिठरात्पूर्वमेव -- दायकेनोद्धृतं तद्ये चरंति-गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दान्निक्षिप्त
Page #167
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१६०
चरका संख्यादत्तिकाः पृष्टलाभिकाः दृष्टलाभिकाः इत्यादयो गृह्यन्ते, एते गुणिनः कथञ्चिदभेदाद्भावयुताः खल्वभिग्रहा भवन्ति भावाभिग्रहा इति भावः, यद्वा गायन् यदि दास्यति तदा मया गृहीतव्यम्, एवं रुदन् वा निषण्णादिर्वा आदिग्रहणादुत्थितः सम्प्रति स्थितो यद्ददाति तद्विषयोऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते ||५|| तथा ओसक्कणअहिसक्कण-परम्मुहालंकि एयरो वावि । भावन्नयरेण जुओ, अहभावाभिग्गहो नाम ।।६।। अवष्वष्कन्- अपसरणं कुर्वन्नभिष्वष्कन्सम्मुखमागच्छन् पराङ्मुखः प्रतीतः अलङ्कृतः कटकेयूरादिभिः इतरो वाऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्येतेषां भावानामन्यतरेण भावेन युतः अथायं भावाभिग्रहो नामेतिभावाभिग्रहाः ।।६।। एते च द्रव्यादयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वान्मोहमदापनयनप्रत्यलत्वाच्च गच्छवासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्म्मनिर्ज्जराया निबन्धनं प्रतिपत्तव्या इति । तथा प्रायश्चित्तं दशधा तद्यथा - आलोयणारिहं १, पडिक्कमणारिहं २, तदुभयारिहं ३, विवेगारिहं ४, उस्सग्गारिहं ५, तवारिहं ६, छेदारिहं ७, मूलारिहं ८, अणवट्टप्पारिहं ९, पारंचियारिहं १० । तत्थ आहाराइगहणे तहा उच्चारसज्झायभूमिचेइयजइवंदणत्थं पीढफलगपच्चप्पणत्थं कुलगणसंघाइकज्जत्थं वा हत्थसया बाहिं निग्गमे आलोअणारिहं । तत्र आलोचनां - गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्याद्यतीचारजातं तदालोचनार्हं तद्विशोधकमालोचनालक्षणं प्रायश्चित्तमप्युपचारादालोचनार्हमित्युक्तं एवमन्यान्यपि १, पडिक्कमणं - मिच्छादुक्कडदाणं तं च सहसा अणाभोगेण वा गुत्तिसमिइपमाए, गुरुआसायणाए, विणयभंगे, इच्छाकाराइसामायारीअकरणे, लहुसमुसावायअदिन्नादाणमुच्छासु, अवि खासखुयजंभियवाएसु, कंदप्पहासविकहाकसायविसयाणुसंगेसु, आभोएणवि अप्पेसु नेहभयसोगवाउसाईसु य कीरइ । तत्थ लहुसमुसावायपया पयला
Page #168
--------------------------------------------------------------------------
________________
१६१
गच्छाचारपइण्णय १ उल्ले २ मरुए ३, पच्चक्खाणे अ ४ गमण ५ परिआए ६ । समुदेस ७ संखडीओ ८, खुड्डुग ९ परिहारिअ १० मुहीओ ११ ।।१।। अवसगमणे १२ दिसासु १३, एगकुले चेव १४ एगदव्वे अ १५ । एए सव्वेवि पया, लहुसमुसाभासणे हुंति ।।२।। इतिगाहादुगुत्ता पनरस निसीहपीढाउ णेया, अणिकाचिए लहुसमुसावाओ भवइ, णिकाचिए बादरो मुसावाओ त्ति । लहुसअदिण्णं अणणुन्नविय तणडगलछारलेवाइगहणं । लहुसमुच्छा सिज्जायरकप्पडगाइसु वसहिसंथारयठाणाइसु वा ममत्तं २ । सहसाणाभोगेण वा संभमभयाईहिं वा सव्ववयाईयारेसु उत्तरगुणइयारेसु वा दुविचिंतियाइसु वा कएसु मीसं पच्छित्तं ३ | पिंडोवहिसेज्जाई गीएण उवउत्तेण गहियं पच्छा असुद्धं त्ति नायं अहवा कालद्धाईयं अणुग्गयत्थंमि य गहियं कारणगहियं वा उव्वरियं भत्ताई विगिंचंतो सुद्धो ४ । काउस्सग्गो हत्थसया बाहिं गमणागमणे विहारे नावानईसंतरे सावज्जसुमिणाइसु अ ५ । तव पच्छित्तं निविगाइयं जीयकप्पाउ णेयं ६ । तवगब्विय वअसमत्थतवदुद्दमाइसु पंचरायाइपज्जायछेदणं छेदो ७ । आउट्टियाए पंचिंदियवहे दप्पमेहुणे अदिण्णमुसापरिग्गहेणं उक्कोसाभिक्खसेवणे उसन्नयाविहारे इच्चाइसु मूलं, भिक्खुस्स नवमदसमावत्तीए वि मूलं चेव दिज्जइ ८ । सपक्खे परपक्खे वा निरवेक्खपहारे अत्थादाणहत्थलंबदाणाईसु य अणवठ्ठप्पो कीरइ, तत्थ अत्थायाणं दव्वोवज्जणकारणं अटुंगनिमित्तं तस्स पउजणं हत्थालंबदाणं पुण पुरगेहाइअसिवे तप्पसमणत्थमभिचारमंतादिप्पओगो, एयं पुण पच्छित्तं उवज्झायस्सेव दिज्जइ ९ । तित्थयराईणं बहुसो आसायगो रायवहगो रायग्गमहिसिपडिसेवओ सपरपक्खकसायविसयपदुट्ठो थीणद्धीनिद्दावंतो अन्नोन्नं कुव्वाणो य पारंचियमावज्जइ, एयं च पच्छित्तं आयरिअस्सेव दिज्जइ १० । तत्थ तवअणवठ्ठप्पो तवपारंचिओ य पढमसंघयणे चउद्दसपुव्वधरम्मि वोच्छिन्ना। सेसा पुण लिंगखेत्तकालअणवठ्ठप्पपारंचिया जाव तित्थं ताव वट्टिहिंति ।
Page #169
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१६२
एयस्स वित्थरो जीयकप्पाउ णेउ त्ति । त्रीण्यपि गाथाछन्दांसि ७२ । ७३ । ७४ ।।
अथ वृत्तसप्तकेन पृथिव्यादिषड्जीवघटनामाश्रित्य प्रस्तुतमेवाहपुढविदगअगणिमारुअ-वाउवणस्सइतसाण विविहाणं । मरणंते विन पीडा, कीरइ मणसा तयं गच्छं ।। ७५ ।। पृथिदकाग्निमारुत-वायु वनस्पतित्रसानां विविधानाम् । मरणान्तेऽपि न पीडा क्रियते मनसा सको गच्छः ॥७५॥
व्याख्या - पृथिवी च पृथ्वीकायः, दकं च- उदकं, अग्निश्च वह्निः, मारुतवायुश्च म्रियन्ते क्षुद्रजन्तवोऽनेनेति मरुत् मरुदेव मारुतः स चासौ वायुः- अतिचञ्चलत्वेन क्षुद्रसत्त्वोपद्रवकारी समीरणः, वनस्पतिश्चप्रत्येकसाधारणरूपः, त्रसाश्चद्वित्रिचतुःपञ्चेन्द्रियरूपाः ते तथा तेषां विविधानां-अनेकप्रकाराणां पीडा - बाधा मरणान्तेऽपि यत्र गच्छे मनसा उपलक्षणत्वाद्वचनकायाभ्यां च न क्रियते मुनिभिः, हे गौतम ! स गच्छः स्यादिति । गाथाछन्दः । । क्वचिद्वाउत्ति पदं न दृश्यते, तत्र व्याख्यानं सुकरमेव, छन्दस्तु उपगीतिः, तल्लक्षणं चेदं 'आर्या द्वितीयकेऽर्द्धे, यद्गदितं लक्षणं तत् स्यात् । यद्युभयोरपि दलयो - रुपगीतिं तां मुनिर्ब्रते ।।१।। इति ।। ७५ ।।
खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं ।
नो दया तस्स जीवेसु, सम्मं जाणाहि, गोअमा ! ।। ७६ ।।
खर्जूरीपत्रेन मुंजेन य उपाश्रयं प्रमार्जयति ।
न दया तस्य जीवेषु, सम्यग् जानीहि गौतम ! ॥७६॥
व्याख्या- 'खज्जूरिपत्तमुंजेण 'त्ति खर्जूरीपत्रमयप्रमार्ज्जन्या मुञ्जमय
Page #170
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं बहुकर्या वा यः साधुरुपाश्रयं-वसतिं प्रमार्जयति तस्य मुनेः जीवेषु दयाघृणा नास्ति, हे गौतम ! त्वं सम्यग् जानीहीति । अनुष्टुप् छन्दः ||७६।।
जत्थ य बाहिरपाणिअ-बिंदूमित्तंपि गिम्हमाईसु । तन्हासोसिअपाणा, मरणे वि मुणी न गिण्हंति ।।७७ ।। यत्र च बाह्यपानीयबिन्दुमात्रमपि ग्रीष्मादिषु ।। तृष्णाशोषितप्राणा, मरणेऽपि मुनयो न गृह्णन्ति ।।७७॥
व्याख्या - हे गौतम ! यत्र गच्छे बाह्यपानीयबिंदुमात्रमपिसचित्तजललेशमात्रमपि ग्रीष्मादिषु कालेषु तृष्णया-द्वितीयपरिषहेण शोषिता:ग्लानिं प्रापिताः प्राणा-इन्द्रियादयो येषां ते तृष्णाशोषितप्राणाः मरणान्तेऽपि मुनयः-साधवो न गृहन्ति क्षुल्लकवत्, तथाहि-उज्जेणी नयरी, तत्थ धणमित्तो नाम वणियआ, तरस पुत्तो धणसम्मानाम, सो धणमित्तो पुत्तेण सह पव्वइओ, अण्णया य ते साहू विहरंता मज्झन्हसमए एलगत्थपुरपहे षडिया, सो वि खुडुओ तिसाए अभिभूओ सणियं सणियं एइ, सो वि से खंतओ सिणेहाणुरागेण पच्छओ एइ । साहुणो वि पुरओ वच्चंति, अंतरा य नई समावडिया, खंतएण भणियं, एहि पुत्ता पियसु पाणियं, नित्थरेसु आवइं, पच्छा आलोएज्जसि, सो न इच्छति, खंतो नईउत्तिन्नो चिंतेइ, अओसरामि मणागं जावेस खुड्डगो पाणियं पियइ मा ममासंकाए न पाही, एगंते पडिच्छइ जाव खुड्डो पत्तो नई, दृढव्वययाए सत्तसारयाए ण पीयं । अन्ने भणंति-अईव बाहिओ हंत पिबामि पाणियं पच्छा गुरुमूले पायच्छित्तं पडिवज्जिस्सामि त्ति उक्खित्तो जलंजली, अह से चिंता जाया कहमेए हलहलए जीवे पियामि, जओ ‘एक्कम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहि पण्णत्ता । ते पारेवयमित्ता, जंबुद्दीवे न माएज्जा ||१|| जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ निच्छओ तेऊ । तेऊ
Page #171
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१६४
वाउसहगओ, तसा य पच्चक्खया चेक २ ।। ता हंतुण परपाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कएण नासेइ अप्पाणं || ३ || तथा जा अहिंसा भगवई सा अपरिमियनाणदंसणधरेहिं सीलगुणविणयतवसंजमनायगेहिं तित्थंकरेहिं सव्वजगवच्छलेहिं तिलोगमहिएहिं जिणचंदे हिं सुवदिट्ठा १ ओहिजिणेहिं विण्णाया २ उज्जुमईहिं विदिट्ठा ३ विउलमईहिं विइया ४ पुव्वधरेहिं अहीया ५ वेउव्वीहिं पइण्णा ६ आभिणिबोहियनाणीहिं ७ सुयनाणीहिं ८ मणपज्जवनाणीहिं ९ केवलणाणीहिं १० आमोसहिपत्तेहिं ११ खेलोसहिपत्तेहिं १२ जल्लोसहिपत्तेहिं १३ विप्पोसहिपत्तेहिं १४ सव्वोसहिपत्तेहिं १५ बीयबुद्धीहिं १६ कुट्ठबुद्धीहिं १७ पयाणुसारीहिं १८ संभिण्णसोएहिं १९ सुयधरेहिं २० मणबलिएहिं २१ वयबलिए हिं २२ कायबलिएहिं २३ नाणबलिएहिं २४ दंसणबलिएहिं २५ चरित्तबलिएहिं २६ खीरासवेहिं २७ महुआसवेहिं २८ सप्पियासवेहिं २९ अक्खीणमहाणसिएहिं ३० चारणेहिं ३१ विज्जाहरेहिं ३२ चउत्थभत्तिएहिं ३३ एवं जाव छम्मासभत्तिएहिं ३४ उक्खित्तचरएहिं ३५ निक्खित्तचरएहिं ३६ अंतचरएहिं ३७ पंतचरएहिं ३८ लूहचरएहिं ३९ समुदाणचरएहिं ४० अणगिलाएहिं ४१ मोणचरएहिं ४२ संसद्वकप्पिएहिं ४३ तज्जायसंसट्टकप्पि एहिं ४४ उवनिहिहिं ४५ सुद्धेसणिएहिं ४६ संखादत्तिएहिं ४७ दिट्ठलाभिएहिं ४८ अदिट्ठलाभिएहिं ४९ पुट्ठलाभिएहिं ५० आयंबिलेहिं ५१ पुरिमड्डिएहिं ५२ एकासणिएहिं ५३ निव्विइएहिं ५४ भिण्णपिंडवातिएहिं ५५ परिमियपिंडवाइएहिं ५६ अंताहारेहिं ५७ पंताहारेहिं ५८ अरसाहारेहिं ५९ विरसाहारेहिं ६० लूहाहारेहिं ६१ अंतजीविहिं ६२ पंतजीविहिं ६३ लुहजीविहिं ६४ तुच्छजीविहिं ६५ उवसंतजीविहिं ६६ पसंतजीविहिं ६७ विवित्तजीविहिं ६८ अक्खीरमहुसप्पिएहिं ६९ अमज्जमंसासिएहिं ७० पठाणाइएहिं ७१ पडिमट्ठाइएहिं ७२ ठाणुक्कडिएहिं ७३ वीरासणिएहिं ७४ सज्जिएहिं ७५ दंडायइएहिं ७६ लगंडसाइएहिं ७७ एगपासगेहिं
Page #172
--------------------------------------------------------------------------
________________
१६५
गच्छाचारपइण्णयं ७८ आयावएहिं ७९ अप्पाउएहिं ८० अणिमुभएहिं ८१ अकंडुयएहिं ८२ अधुयकेसमंसुलोमनखेहिं ८३ सव्वगायपडिकम्मविप्पमुक्केहिं ८४ समणुचिण्णा एवं भावं तेण अइसंविग्गेण न पीयं उत्तिन्नो नइं, आसाए छिन्नाए नमोक्कारं झायंतो सुहपरिणामो कालगओ देवेसु उववन्नो । ओहीपउत्तो जाव खुडुगसरीरं पासइ तहिमणुपविठ्ठो खंतमणुगच्छइ । खंतो वि एइ त्ति पत्थिओ । पच्छा देवेण अनुकंपाए साहूणं गोकुलाणि विउव्वियाणि, साहूवि तासु वइयासु तक्काईणि गिण्हंति, वइया परंपरएण जणवयं पत्ता । पच्छिमाए वइयाए देवेण विंटिया पम्हसाविया जाणावणनिमित्तं, एगो य साहू निवत्तो तयवत्थं पेच्छइ विंटियं नत्थि वइया, आगंतूण साहियं तेण, पच्छा नायं तेहिं सा दिव् ति । इत्थंतरे देवेण साहू वंदिया खंतो न वंदिओ, तेहिं पुच्छिओ किमेयं न वंदसि, तओ सव्वं परिकहेइ नियवइयरं, भणइ अ अहं एएण परिचत्तो वयलोवेण दोग्गइभायणं कओ आसि, तुममेयं पियाहि जंपतेम जइ तं पाणियं पियंतो तो संसारं भमंतो, देवो पडिगओ त्ति । हे गौतम ! स गच्छो ज्ञेय इति शेषः । गाथाछन्दः । ७७ ।।
इच्छिज्जइ जत्थ सया, बीयपएणा वि फासुयं उदयं । आगमविहिणा निउणं, गोअम ! गच्छं तयं भणियं ।।७८ ।। इष्यते यत्र सदा द्वितीयपदेनापि प्रासुकमुदकम् । आगमविधिना निपुणं, गौतम ! गच्छ: सको भणितः ॥७८॥
व्याख्या - इष्यते-वाञ्छ्यते यत्र गणे सदा-नित्यं उत्सर्गपदापेक्षया द्वितीयपदं-अपवादपदं तेनापि किम्पुनरुत्सर्गपदेनेत्यपि शब्दार्थः, प्रगता असवः-प्राणा यस्मात् तत्प्रासुकं किं उदकं-जलं तच्च उत्कालत्रयोत्कलनादिप्रकारेण प्रासुकी स्यात् नतु तप्तमात्रम् । यत उक्तम् दशवैकालिके-'गिहिणो वेयावडियं, जाययाजीववत्तिया । तत्तानिव्वुडभोइत्तं,
Page #173
--------------------------------------------------------------------------
________________
१६६
गच्छाचारपइण्णयं आउरस्सरणाणि य ।।१।।' तप्तानिवृतभोजित्वं तप्तं च तदनिवृतं चाऽत्रिदण्डोद्धृतं च उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं मिश्रसचित्तोदकभोजित्वमित्यर्थः । आगमविधिना-सिद्धान्तोक्तप्रकारेण निपुणं यथा स्यात् तथा हे गौतम ! स गच्छो भणितः, प्राकृतत्वान्नपुंसकत्वं, अत्र पानीयमाश्रित्य आगमोक्तं किञ्चिल्लिख्यते-तत्राऽऽचाराङ्गे से भिक्खू वा भिक्खूणी वा जाव समाणे सेज्जं पुण पाणगजायं जाणिज्जा तं० उस्सेइमं वा १ संसेइमं वा २ चाउलोदगं वा ३ अन्नतरं वा तहप्पगारं पाणगजातं अहुणा धोतं अणंबिलं अव्वोक्कंतं अपरिणतं अविद्धत्थं अफासुयं जाव णो पडिगाहेज्जा । अह पुणेवं जाणेज्जा चिरा धोयं अंबिलं वुक्कंतं परिणयं विद्धत्थं फासुयं जाव पडिगाहेज्जा' सभिक्षुर्गृहप्रतिकुलं पानकार्थं प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा-'उस्सेइमं व ति पिष्टोत्स्वेदनार्थमुदकम् १ 'संसेइमं व' त्ति तिलधावनोदकं यदि वा अरणिकादिसंस्विन्नधावनोदकम् २ तत्र प्रथमद्वितीयोदके प्रासुके एव तृतीयचतुर्थे तु मिश्रे कालान्तरेण परिणते भवतः । 'चाउलोदगं' ति तंदुलधावनोदकम् ३ अत्र च त्रयोऽनादेशास्तद्यथा-बुबुदापगमो वा १ भाजनलग्नबिन्दुशोषो वा २ तंदुलपाको वा ३ आदेशस्त्वयं उदकस्वच्छीभावः, तदेवमाधुदकं अनाम्लं-स्वस्वभावादचलितं अव्युत्क्रान्तं-अपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृण्हीयादिति । एतद्विपरीतं तु ग्राह्यमित्याह-अहेत्यादि सुगमम् । तथा ‘से भिक्खू वा २ जाव समाणे सेज्जं पुण पाणगजायं जाणेज्जा, तं जहा-तिलोदगं वा ४ तुसोदगं वा ५ जवोदगं वा ६ । आयामं वा ७ सोवीरं वा ८ सुद्ध वय डं वा ९ अण्णतरं वा तहप्पगारं पाणगजायं पुव्वामेव आलोएज्जा आउसु त्ति वा भगिणि त्ति वा दाहिसि मे एत्तो अण्णतरं पाणगजायं से सेवं वदंतस्स परो वएज्जा, आउसंतो समणा तुमं चेवेदं पाणगजायं पडिग्गहेण वा उस्सिंचियाणं ओवत्तिआणं वा गिण्हाहि तहप्पगारं पाणगजायं सयं वा गिण्हेज्जा परो वा से दिज्जा
Page #174
--------------------------------------------------------------------------
________________
१६७
गच्छाचारपइण्णयं फासुयं लाभे संते पडिगाहेज्जा ।' तिलोदकं - तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकमेवं तुषैर्यवैर्वा तथा आचाम्लं - अवश्यामं, सौवीरं- आरनालं, शुद्धविकटं-प्रासुकमुदकं, अन्यद्वा तथाप्रकारं द्राक्षापानकादिपानकजातंपानीयसामान्यं पूर्वमेवालोकयेत् पश्येत् । ततश्च दृष्ट्वा तं गृहस्थं अमुक इति वा भगिनीति वा इत्यामन्त्र्यैवं ब्रूयात्, यथा दास्यसि मे किञ्चित् पानकजातं ? स परस्तं भिक्षुमेवं ब्रूयात् यथाऽऽयुष्मन् ! श्रमण ! त्वमेवेदं ! पानकजातं स्वकीयेन पतद्ग्रहेण टोप्परिकया कटाहकेन वोत्सिंच्याऽपवृत्य वा पानकभण्डकं गृहाण । स एवमभ्यनुज्ञातः स्वयं गृण्हीयात् परो वा तस्मै दद्यात् तदेवं लाभे सति परिगृहीयादिति । 'से भिक्खू वा २ जाव समाणे सेज्जं पुण पाणगजातं जाणिज्जा तं० अंबपाणगं वा १ अंबाडगपाणगं वा २ कविट्ठपाणगं वा ३ माउलिंगपाणगं वा ४ मुद्दियापाणगं वा ५ दालिमपाणगं वा ६ खज्जूरपाणगं वा ७ णालिएरपाणगं वा ८ करीरपाणगं वा ९ कोलपाणगं वा १० आमलगपाणगं वा ११ चिंचापाणगं वा १२ अन्नतरं वा तहप्पगारं पाणगजायं सअट्ठियं सकणुयं सबीयं अस्संजए भिक्खुपडियाए छव्वेण वा दूसेण वा चालगेण वा आवलियाणं परपीलियाणं परिस्सावियाणं आहट्टुदलएज्जा तहप्पगारं पाणगजातं अफासुयं लाभे संते णो पडिगाहेज्जा ।' 'अंबपाणगं वे 'त्यादि सुगमम् । नवरं 'मुद्दिया' द्राक्षा कोलानि - बदराणि एतेषु च पान केषु द्राक्षाबदराम्लिकादिकतिचित्पानकानि तत्क्षणमेव सम्मर्द्य क्रियन्ते, अपराणि त्वाम्राम्बाटकादिपानकानि द्वित्रादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं, तथाप्रकारमन्यदपि सास्थिकं सहास्थिना- कुलकेन यद्वर्त्तते, तथा सह कणुकेन- त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्त्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातमसंयतो-गृहस्थो भिक्षुप्रतिज्ञया- भिक्षुमुद्दिश्य - साध्वर्थं द्राक्षादिकमामर्द्य वंशत्वग्निष्पादितच्छव्वकेन वा तथा दूसं वस्त्रं तेन वा तथा 'चालगेणं'ति गवादिवाल
Page #175
--------------------------------------------------------------------------
________________
1
गच्छाचारपइण्णयं धिवालनिष्पन्नचालककेन सुघारेकागृहकेन वेत्यादिनोपकरणेनाऽस्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य तथा परिश्राव्य-निर्गाल्याहृत्य च साधुसमीपं दद्यादित्येवं प्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृण्हीयादिति वृत्तौ चूर्णौ तु गोलविसए अंबगाणि फालित्ता सुक्कविज्जति तेसिं धोवणं अंबपाणगं एवं अंबाडगाइणं सव्वेसिं धोवणं रसमीसं वा इत्यस्ति । अयं चाचारांगोक्तः सर्वस्मिन् काले साधूनां साधारणः पानकग्रहणविधिः, तथा वर्षाकालमाश्रित्य श्रीमत्कल्पेऽप्युक्तं, तद्यथा-‘वासावासं पज्जोसवियाणं निच्चभत्तियस्स भिक्खुस्स कप्पंति सव्वाइं पाणगाइं पडिगाहित्तए १ वासावा० चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए तं जहा उस्सेइमं १ संसेइमं २ चाउलोदगं ३ । वासावा० छट्टभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई तं० तिलोदगं १ तुसोदगं २ जवोदगं ३ । ३ । वासावा० अट्ठमभत्ति० तओ पाणगाइं तं० आयामं १ सोवीरं २ सुद्धवियडं ३ |४| वासावा० विकिभत्तियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए से वि य णं असित्थे नो वि य णं ससित्थे ।५ । वासावा० भत्तपडिआइक्खियस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, से वि य णं असित्थे नो चेव णं ससित्थे, से वि य णं परिपूए नो चेव णं अपरिपूए, से वि य णं परिमिए नो चेव णं अपरिमिए ।६ ।' 'सव्वाइ पाणगाई ति पानैषणोक्तानि वक्ष्यमाणानि वा नवोत्स्वेदिमानि तत्रोत्स्वेदिमं - पिष्टजलं पिष्टभृतहस्तादिक्षालनजलं वा १, संस्वेदिमं संसेकिमं वा यत्पर्णाद्युक्ताल्यसीतोदकेन सिच्यते तत् २. चाउलोदकं तंदुलधावनोदकं ३, तिलोदकं महाराष्ट्रादिषु निस्त्वचिततिलधावनं जलं ४, तुषोदकं - व्रीह्यादिधावनं ५, यवोदकं-यवधावनं ६, आयामको ऽवश्रावणं ७, सौवीरं काञ्जिकं ८, शुद्धविकटं- उष्णोदकं वर्णान्तरादिप्राप्तं शुद्धजलं वा केवलोष्णं तु उसिणवियड इत्यनेनैवोक्तमिति । ‘एगे उसिणविअडे' त्ति । एकमुष्णोदकं तदप्यसिक्त्थं, यतः प्रायेणाष्टमोद्धर्वं
-
१६८
Page #176
--------------------------------------------------------------------------
________________
१६९
गच्छाचारपइण्णयं तपस्विनो देहं देवताधितिष्ठति, भत्तपडि० प्रत्याख्यातभक्तस्यानशनिन इत्यर्थः । तथा हरीतकीप्रभृतिफलादिभिरपि जलं प्रासुकं स्यात् । यत उक्तं श्रीबृहत्कल्पप्रथमोद्देशकभाष्ये-'तुबरे फले अ पत्ते, रुक्खसिलातप्पमद्दणाईसु । पासंदणे पवाए, आयवतत्ते वहेयवहे ||१|| अध्वनि वर्त्तमानैः काञ्जिकादिप्रासुकपानकाऽप्राप्तावीदृशानि 'नकानि गृहीतव्यानि । तद्यथा-तुंबरफलानि-हरीतकीप्रभृतीनि तुंबरपत्राणि-पलाशपत्रादीनि तैः परिणामितं, तथा 'रुक्खे' त्ति वृक्षकोटरकटुकफलपत्रादिपरिणामितं, एवंविधस्याभावे 'सिल' त्ति शिलाजतुभावितमित्यादि, एतच्च निशीथभाष्यपीठेऽप्यस्ति इति । गाथाछन्दः ||७८ ।।
जत्थ य सूलविसूइय-अन्नयरे वा विचित्तमायके । उप्पण्णे जलणुज्जालणाइ, कीरइ न मुणि तयं गच्छं ।।७९ ।। यत्र च शूले विशूचिकायां अन्यतरस्मिन् वा विचित्रातङ्के। उत्पन्ने ज्वलनोज्वालनादि, क्रियते न मुने! सको गच्छः ॥७९॥
व्याख्या - यत्र च गणे शूले विशूचिकायां प्राकृतत्वाद्विभक्तिलोपः, अन्यतरस्मिन् वा विचित्रे-ऽनेकविधे आतंके-रोगे उत्पन्ने-प्रादुर्भूते सति ज्वलनस्य-अग्नेरुज्ज्वालनं ज्वलनोज्ज्वालनं तदादि न क्रियते, उत्सर्गपदेनेति शेषः, हे मुने ! गौतम ! स गच्छ: स्यादिति । गीतिछन्दः । ७९ ।।
बीयपएणं सारूविगाइसड्ढाइमाइएहिं च । कारिती जयणाए, गोयम ! गच्छं तयं भणियं ।।८०।। द्वितीयपदेन सारूपिकादि-श्राद्धादिआदिभिः च । कारयन्ति यतनया, गौतम ! गच्छ: सको भणितः ॥८०॥ व्याख्या-यत्र गच्छे मुनयो द्वितीयपदेन-उत्सर्गपदापेक्षयाऽपवाद
Page #177
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
..... १७० पदेनेत्यर्थः, सारूपिकेणादिशब्दात् सिद्धपुत्रकेण पश्चात्कृतेन च, तत्र मुण्डितशिराः शुक्लवासपरिधायी कच्छामबध्नान अभार्याको भिक्षां हिण्डमानः सारूपिकः, सभार्याकोऽभार्याको वा शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः सिद्धपुत्रकः, त्यक्तचारित्रवेषः पश्चात्कृतः, तथा श्राद्धेनगृहीताणुव्रतेन आदिशब्दात् सम्यग्दृष्टिना यथा भद्रकेन च तृतीयादिशब्दादन्यतीर्थिकेन तद्गृहस्थेन च शूले विशूचिकायामन्यतरस्मिन् वा रोगे उत्पन्ने ज्वलनोज्ज्वालनादीति पूर्वगाथात आकर्षणीयम्, यतनया पूर्वपूर्वस्याभावे उत्तरोत्तरेणेत्यर्थः । 'कारिंति त्ति कारयन्ति अत्र छन्दोभङ्गनिवृत्तये प्राकृतत्वाद्दीर्घः, एवमन्यत्रापि ज्ञेयम् । अथवा निशीथपीठोक्ता यतना सा च तत एवावसेया । हे गौतम ! स गच्छो भणित इति । गाथाछन्दः ||८०।।
पुप्फाणं बीयाणं, तयमाईणं च विविहदव्वाणं । संघट्टणपरिआवण, जत्थ न कुज्जा तयं गच्छं ।।८१।। पुष्पानां बीजानां, त्वगादीनां च विविधद्रव्याणाम् । सङ्घट्टन परितापनं, यत्र न कुर्यात् स गच्छः ॥८१॥
व्याख्या - पुष्पाणि द्विविधानि जलजानि स्थलजानि च, तत्र जलजानि सहस्रपत्रादीनि, स्थलजानि कोरण्टकादीनि, तान्यपि प्रत्येकं द्विविधानि वृंतबद्धानि अतिमुक्तकादीनि नालबद्धानि च जातिपुष्पप्रभृतीनि, तत्र यानि नालबद्धानि तानि सर्वाणि संख्येयजीवानि यानि तु वृतबद्धानि तानि असंख्येयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवानीति तेषां तथा बीजानि शालिगोधूमयवादीनि तेषां, त्वगादीनां च आदिशब्दात् मूलपत्राङ्कुरफलादीनां विविधद्रव्याणां-नानाविधसजीवपिण्डानां वनस्पतिकायभेदानामित्यर्थः । सङ्घट्टनं-मनाक्स्पर्शनं परितापनं-सर्वतः पीडनम्, यत्र न कुर्यात् मुनिनिकरः स गच्छ: स्यादिति शेषः । कारणे तु वृक्षादीनां
Page #178
--------------------------------------------------------------------------
________________
१७१
गच्छाचारपइण्णयं सङ्घट्टादिकं कुर्यादपि यदुक्तमाचाराङ्गद्वितीयश्रुतस्कन्धतृतीयेर्याध्ययनस्य द्वितीयोद्देशके से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणानि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाउ वा दरीउ वा सति परक्कमे संजयामेव परक्कमेज्जा णो उज्जुयं गच्छेज्जा, केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा से तत्थ पयलमाणे पवडमाणे वा रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाउ वा वल्लीउ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय अवलंबिय उत्तरेज्जा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाएज्जा, ततो संजयामेव अवलंबिय अवलंबिय उत्तरेज्जा, ततो संजयामेव गामाणुग्गामं दूइज्जेज्जा । अस्य वृत्तिः-स भिक्षुर्गामान्तराले यदि वप्रादिकं पश्येत् ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेत्, यतस्तत्र गर्तादौ निपतन् सचित्तवृक्षादिकमवलम्बेत् तच्चायुक्तम्, अथ कारणिकस्तेनैव पथा गच्छेत् कथंचित्पतितश्च गच्छगतो वल्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति । गाथाछन्दः ||८१।। अथ हास्यादित्याजनद्वारेण प्रस्तुतमेव विशेषयति
हासं खेड्डाकंदप्प, नाहियवायं न कीरए जत्थ । धावणडेवणलंघण-ममकारावण्णउच्चरणं ।।८२ ।। हास्यं खेला कान्दी नास्तिकवादो न क्रियते यत्र । धावनं डेपनं लङ्घनं ममकारः अवर्णोच्चारणम् ।।८२।।
व्याख्या - हास्य-हसनं खेला-क्रीडा शारिचतुरङ्गद्यूताद्या अन्त्याक्षरिकाप्रहेलिकादानादिजनिता वा इन्द्रजालकगोलकखेलनाद्या वा 'कंदप्प' त्ति कान्दपीभावना विभक्तिलोपः प्राकृतत्वात्, उपलक्षणत्वादाभियोगी २ किल्बिषिक्या ३ सुरी ४ मोही ५ भावनाश्च, एतासां
Page #179
--------------------------------------------------------------------------
________________
१७२
गच्छाचारपइण्णयं भावनानां व्याख्यानगाथा उत्तराध्ययनप्रान्तोक्ता यथा-'कंदप्पकोकुयाइं, तह सीलसहावहासविगहाहि । विम्हावितो अ परं, कंदप्पं भावणं कुणइ ||१|| कन्दर्पो-अट्टहासहसनं, अनिभृतालापाश्च गुर्वादिनापि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथा-कामोपदेशकामप्रशंसाश्चेति, काकुच्यं द्विधा, कायकौकुच्यं वाक्कौकुच्यं च, तत्राद्यं यत् स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, यत्तु तज्जल्पति येनान्यो हसति, तथा नानाजीवविरुतानि मुखातोद्यवाद्यतां च विधत्ते तद्वाक्कौकुच्यं ततः कन्दर्पश्च कौकुच्यं च कन्दर्पकौकुच्ये कुर्वन्निति शेषः । 'तहत्ति येन प्रकारेण परस्य विरमयः उपजायते तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं स्वरूपं हासश्च-अट्टाट्टहासादिः विकथाश्च-परविरमापकविविधोल्लापरूपाः शालस्वभावहासविकथास्ताभिर्विस्मापयंश्चविस्मितं कुर्वन् परम्-अन्यं कन्दर्पयोगात् कन्दर्पाः प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दी तां भाव्यते-आत्मसान्नीयते आत्मा अनयेति भावना, तद्भावाभ्यासरूपा तां करोति, एवमुत्तरत्रापि भावनीयम् ।।१।। ‘मंताजोगं काउं, भूईकम्म च जे पउंजंति | सायरसइड्डिहेउं अभिओगं भावणं कुणइ ।।२।। मंत्राणामायोगो-व्यापारो मन्त्रायोगस्तं यदि वा मन्त्राश्चयोगाश्चतथाविधद्रव्यसंयोगाः सूत्रत्वान्मन्त्रयोगं तत्कृत्वा-विधाय व्यापार्य वा भूत्वाभस्मना उपलक्षणत्वान्मृदा सूत्रेण कर्मरक्षार्थं वसत्यादिपरिवेष्टनं भूतिकर्म च शब्दात् कौतुकादि च यः प्रयुक्ते, किमर्थं सातं-सुखं रसा-माधुर्यादयः, ऋद्धिरुपकरणादिसंपदेता हेतवो यस्मिन् प्रयोजने तत्सातरसर्द्धिहेतुको भावः, साताद्यर्थं मन्त्रयोगादि प्रयुङ्क्तेएवमाभियोगी भावनां करोति इह च सातादिहेतोरभिधानं निःस्पृहस्यापवादत एतत् प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् ।।२।। 'नाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं । माई अवण्णवाई, किदिवसियं भावणं कुणइ ।।३।।' ज्ञानस्य-श्रुतज्ञानादेः
Page #180
--------------------------------------------------------------------------
________________
१७३
__ गच्छाचारपइण्णय केवलिनां धर्माचार्यस्यधर्मोपदेशकस्य सङ्घश्च साधवश्च सङ्घसाधवस्तेषां अवर्णवादीति सर्वत्र योज्यम्, तत्रावर्णो-अश्लाघारूपः, स चैवम्-श्रुतज्ञानस्य पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ मोक्षाधिकारिणां च किं ज्योतिर्योनिपरिज्ञानेनेत्यादि भाषते केवलिनां च ज्ञानदर्शनयोः क्रमेणोपयोगे परस्परावरणता युगपदुपयोगे चैक्यापत्तिरिति, धर्माचार्यस्य जात्यादिभिरधिक्षेपणादीनि सङ्घस्य च बहवः श्वशृगालादिसंघास्तत्कोऽयमिह सङ्घः, साधूनां च नाऽमी परस्परमपि सहन्ते तत एव देशान्तरयायिनोऽन्यथा त्वेकत्रैव संहत्या तिष्ठेयुरत्वरितगतितया मन्दयायिनोऽत एव बकवृत्तिरियमेषामित्यादि, एवंविधमवर्णं वदितुं शीलमस्येत्यवर्णवादी माया-अस्य स्वभावविनिगृहनादिरूपास्तीति मायी किल्बिषिकी भावनां करोतीति ।।३।। 'अणुबद्धरोसपसरो, तह य निमित्तंमि होइ पडिसेवी । एएहि कारणेहिं, आसुरियं भावणं कुणइ ।।४।। अनुबद्धः-सततमव्यवच्छिन्नो रोषस्य-क्रोधस्य प्रसरो-विस्तारो यस्य सोऽनुबद्धरोषप्रसरः नित्यं विरोधशीलतया पश्चादननुतापितया क्षामणादावपि मनःप्रसत्त्यप्राप्त्या चेति भावः, तथा च निमित्तं-अतीतानागतवर्तमानभेदात् त्रिधा तस्मिन् विषये भवति जायते प्रतिसेवीति-अवश्यं प्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात् । एताभ्यां कारणाभ्यामासुरीं भावनां करोति ||४|| मोहीभावनामाह-'सत्यग्गहणं विसभक्खणं च, जलणं च जलपवेसो अ । अणयारभंडसेवा, जम्मणमरणाणि बंधंति ।।५।। शस्त्रं-खड्गादि तस्य ग्रहणं-स्वीकरणमुपलक्षणत्वादस्यात्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, विषं-तालपुटादि तस्य भक्षणं विषभक्षणं, चः समुच्चये, ज्वलनं भस्मीकरणमात्मन इति गम्यते, जले प्रवेशो-निमज्जनं जलप्रवेशश्चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थं, आचारः-शास्त्रविहितो व्यवहारस्तदभावोऽनाचारस्तेन भाण्डस्य-उपकरणस्य सेवा-हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा गम्यमानत्वादेतानि कुर्वन्तो यतयो जन्ममरणान्युपचारात्
Page #181
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
तद्धेतुकर्म्माणि बध्नन्ति - आत्मना श्लेषयन्ति सङ्क्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् । एतेन चोन्मार्गप्रतिपत्त्या सन्मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोहभावनोक्ता । यतस्तल्लक्षणं'उम्मग्गदेसओ मग्गनासओ, मग्गविप्पडीवत्ती । मोहेण य मोहित्ता, सम्मोहं भावणं कुणइ ।। १ ।। ननु पूर्वं तद्विधदेवगामित्वं भावनाफलमुक्तं, इह त्वन्यदेवास्या इति कथं न विरोधः उच्यते - अनन्तरफलमाश्रित्य तदुक्तमिदमेव तु परम्पराफलं सर्वभावनानामिति ज्ञापनार्थमित्थमुपन्यासस्तथा चोक्तं-'एयाउ भावणाओ, भावित्ता देवदुग्गइं जंति । तत्तोय चुया संता, पडंति भवसागरमणतं ।।१।। इति ।। तथा 'नाहियवाय 'मिति नास्तिकवादः-चार्वाकमताऽभ्युपगम इत्यर्थः, सूत्रे नपुंसकत्वं प्राकृतत्वात् । यत्र न क्रियते इति क्रियाभिसम्बन्धः प्रत्येकं विधेयः । अत्र नास्तिकवादे च पूर्वपक्षसमाधाने यथा - 'संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी १ आऊ १ तेऊ ३, वाऊ ४ आगासपंचमा ।।१।। संति - विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वात् महत्त्वं विशेषणं, अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम्, इहास्मिन् लोके एकेषां भूतवादिनामाख्यातानि -प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिराख्यातानि स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि तानि चामूनि, तद्यथा - पृथिवी कठिनरूपा १ आपो द्रवलक्षणाः ३ तेज उष्णरूपं ३ वायुश्चलनलक्षणः ४ आकाशं शुषिरलक्षणमिति ५ तच्च पञ्चमं येषां तानि तथा एतानि च आगोपालाङ्गनाप्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाच्च न कैश्चिदप्यपन्होतुं शक्यानीति ।।१।। एए पंचमहब्भूआ तब्भो एगो त्ति आहिआ । अह तेसिं विणासेणं, विणासो होइ देहिणो ।।२।। एतान्यनन्तरोक्तानि पृथिव्यादीनि पञ्चमहाभूतानि यानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकयायी सुखदुःखभोक्ता जीवाख्यः
·
१७४
"
Page #182
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
न
पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते कथं तर्हि मृत इति व्यपदेश इत्याशंक्याहअथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तदूद्ध तेषामन्यतमस्य विनाशे अपगमे वायोस्तेजसो वोभयोर्वा देहिनो देवदत्ताख्यस्य विनाशापगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्त्तते न पुनर्जीवापगमः । इति द्वितीयाङ्गोक्तो नास्तिकमतपूर्वपक्ष:, अत्र समाधानार्थं श्रीदशवैकालिकनिर्युक्तितः किञ्चिदुच्यते-' आत्थि त्ति दारमहुणा, जीवो अत्थि त्ति विज्जए नियमा । लोगाययमयघायत्थ- मुच्चए तत्थिमो हेऊ ।। १ ।। लोकायतमतघातार्थं-नास्तिकाभिप्रायनिराकरणार्थं ||१|| जो चिंतेइ सरीरे, नत्थि अहं स इव होइ जीवुत्ति । न हु जीवम्मि असंते, संसयउप्पायओ अन्नो ।।२।। यश्चिन्त्यति शरीरे नास्त्यहं स एव चिन्तयिता भवति जीवः, हु-यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादकोऽन्यः प्राणादिश्चैतन्यरूपत्वात् संशयस्य ।।२।। एतदेव भावयति - जीवस्स एस धम्मो, जा ईहा अत्थि नत्थि वा जीवो । थाणुमणुस्साणुगया, जह ईहा देवदत्तस्स || ३ || जीवस्यैषः धर्म्मः - स्वभावः या ईहा - सदर्थपर्यालोचनात्मिकाऽस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह-स्थाणुमनुष्यानुगता-किमयं स्थाणुः किं वा पुरुषं इत्येवं रूपा यथेहा देवदत्तस्य जीवतो धर्म्मः ||३|| प्रकारान्तरेण तदेवाह - सिद्धं जीवस्स अत्थित्तं सद्दादेवाणुमीयए । नासओ भुवि भावस्स सद्दो हवइ केवलो ||४|| सिद्धं-प्रतिष्ठितं जीवस्यउपयोगलक्षणस्यास्तित्वं शब्दादेव जीव इत्यस्मादनुमीयते कथमेतदेवमित्याह-नासतो-ऽविद्यमानस्य भुवि - पृथिव्यां भावस्य-पदार्थस्य शब्दो भवति वाचकः खरविषाणादिशब्दैर्व्यभिचारमाशंक्याह-केवलः-शुद्धोऽन्यपदासंस्पृष्टः खरादिपदसंस्पृष्टाश्च विषाणादिशब्दाः || ४ | । एतद्विवरणायैवाह - अत्थि त्ति निव्विगप्पो, जीवो नियमाउ सद्दओ सिद्धी । कम्हा सुद्धपयत्ता, घडखरसिंगाणुमाणाओ || ५ || अस्तीति निर्विकल्पो जीवः, निर्विकल्प
१७५
Page #183
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१७६ इति-निःसन्दिग्धः नियमात्प्रतिपत्त्यपेक्षया, शब्दतः सिद्धिः-वाचकाद्वाच्यप्रतिपत्तितः, एतदेव प्रश्नद्वारेणाह-कस्मादेतदेवमित्याह, शुद्धपदत्वात्केवलपदत्वाज्जीवशब्दस्य घटखरशृङ्गानुमानादनुमानशब्दः दृष्टान्तवचनः, घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु मुख्येनार्थेनार्थवान् जीवशब्दः शुद्धपदत्वात् घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान्न भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्दः ||५|| पराभिप्रायमाशंक्य परिहरन्नाहसुद्धपयत्ता सिद्धी, जइ एवं सुन्नसिद्धि अम्हंपि । तं न भवइ संतेणं जं सुन्नं सुन्नगेहं व ।।६।। उक्तवच्छुद्धपदत्वात् सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह-तन्न भवति, यदुक्तं परेण कुत इत्याह सता-विद्यमानेन पदार्थेन यत्-यस्मात् शून्यं शून्यमुच्यते किंवत्तदित्याह-शून्यगृहमिव यथाहिदेवदत्तेन रहितं शून्यगृहमुच्यते निवृत्तो घटो नष्ट इति । न त्वनयोर्जीवशब्दस्य जीववदविशिष्टं वाच्यमस्तीति ।।६ || प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह-मिच्छा भवे उ सव्वत्था, जे केइ पारलोइया । कत्ता चेवोपभुत्ता य, जह जीवो न विज्जइ । ७ ।। पारलौकिका दानादयः कर्ता चैव कर्मण उपभोक्ता च तत्फलस्य । एतदेव स्पष्टतरमाहपाणिदया तव नियमा बंभं दिक्खा य इंदियनिरोहो । सव्वनिरत्थयमेयं जइ जीवो न विज्जइ ||८ || लोइआ वेइआ चेव तहा सामाइआ विऊ। निच्चो जीवोपि हू देहा इइ सव्वे ववत्थिया ।।९।। लोकिकाइतिहासादिकर्तारः वेदिकाश्चैव-त्रैवैद्यवृद्धास्तथा सामायिकास्त्रिपिटिकादिसमयवृत्तयो विद्वांसः-पण्डिताः नित्यो जीवो नाऽनित्य एवं पृथग्देहात् इत्येवं सर्वे व्यवस्थिता नान्यथा ।९। एतदेव व्याचष्टे । लोए अच्छिज्जभिज्जो, वेए सपुरीसदड्डगसियालो । समए अहमासि गओ, तिविहो दिव्वाइसंसारो ||१०|| लोके अच्छेद्योऽभेद्य आत्मा पठ्यते । यथोक्तं गीतासु 'अच्छेद्योऽयमभेद्योऽय-मविकार्योऽयमुच्यते । नित्यः सततगः
Page #184
--------------------------------------------------------------------------
________________
१७७
गच्छाचारपइण्णयं स्थाणूरचलोऽयं सनातनः ।१।' इत्यादि, तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति । यथा-शृगालो वै एष जायते यः सपुरीषो दह्यते ।' अथ अपुरीषो दह्यतेऽक्षौधुका अस्य प्रजाः प्रादुर्भवन्तीत्यादि, तथा समयेऽहमासीद् गज इति पठ्यते । तथा च बुद्धवचनं 'अहमासं भिक्षवो ! हस्ती षड्दन्तः शंखसन्निभः । शुकः पञ्जरवासी च शकुंतो जीवजीवक ||१||' इत्यादि । तथा त्रिविधो दिव्यादिसंसारः कैश्चिदिष्यते । देवमानुषतिर्यग्भेदेन आदिशब्दाच्चतुर्विधः कैश्चिन्नारकाधिक्येन ।१०। पुनः प्रकारान्तरेणाहअत्थि सरीरविधाता, पडिनिअताकारमाइभावाओ । कुंभस्स जह कुलालो, सो मुत्तो कम्मसंजोगा ।।११।। फरिसेण जहा वाऊ, गिज्झइ कायसंसिओ। नाणाइहिं तहा जीवो, गिज्ज्ञइ कायसंसिओ ।।१२।। कायसंश्रितोदेहसङ्गतः ।। अणिंदियगुणं जीवं, दुन्नेयं मंसचक्खुणा । सिद्धा पासंति सव्वन्नू, नाणसिद्धा य साहुणो ।।१३।। तथा च पूर्वाचार्यकृतगाथा'जीवो अणाइनिहणो, अविणासी अक्खओ धुवो निच्चं । दव्वट्ठयाइनिच्चो, परियायगुणेहि य अणिच्चो ||१|| जह पंजराउ सउणी, घडाउ बयराणि कंचुआ पुरिसो । एवं न चेव भिन्नो, जीवो देहाउ संसारी ||२|| जह खीरोदगतिलतिल्लकुसुमगंधाण दीसइ न भेओ । तह चेव न जीवस्सवि, देहादच्चंतिओ भेओ ||३|| संकोअविकोएहि अ, जहक्कम देहलोअमित्तो वा । हत्थिस्स व कुंथुस्स व, पएससंखा समा चेव ।।४ || कालो जहा अणाई, अवि णासी होइ तिसु वि कालेसु । तह जीवोवि अणाई, अविणासी तिसु वि कालेसु ||५|| गयणं जहा अरूवी, अवगाहगुणेण घिप्पई तं तु । जीवो तहा अरूवी, विन्नाणगुणेण पित्तव्यो ।।६ || जह पुढवी अविणट्ठा, आहारो होइ सव्वदब्वाणं । तह आहारो जीवो, नाणाईणं गुणगणाणं | ७ || अक्खयमणंतमउलं, जह गयणं होइ तिसु वि कालेसु । तह जीवो अविणासी, अवढिओ तिसु वि कालेसु ||८|| जह कणगाओ कीरंति, पज्जवा मउडकुंडलाईया | दव्वं कणगं तं चिय, नामविसेसो
Page #185
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१७८
इमो अन्नो ।। ९ ।। एवं चउग्गईए, परिब्भमंतस्स जीवकणगस्स । नामाई बहुविहाइं, जीवदव्वं तयं चेव ||१०|| जह कम्मयरो कम्मं, करेइ भुंजेइ सो फलं तस्स । तह जीवो वि अ कम्मं, करेइ भुंजेइ तस्स फलं ।।११।। उज्जोवेउं दिवसं, जह सूरो वच्चई पुणो अत्थं । नय दीसइ सो सूरो, अन्नं खित्तं पयासंतो ||१२|| जंह सूरो तह जीवो, भवंतरं वच्चए पुणो अन्नं । तत्थवि सरीरमन्नं, खित्तं व रवी पयासेइ ।।१३।। फुल्लुप्पलकमलाणं, चंदणअगरूण सुरहिगंधीणं । घिप्पइ नासाइ गुणो, नय रूवं दीसए तेसिं ।।१४ || एवं नाणगुणेणं, घिप्पइ जीवो वि बुद्धिमंतेहिं । जह गंधो तह जीवो, न हु सक्खा कीरए भित्तुं ।।१५।। भंभामउद्दमद्दलपणवमकुंदाण संखसन्नाणं । सद्दुच्चिय सुव्वइ केवलु त्ति न हु दीसई रूवं ।।१६।। पच्चक्खं गहगहिओ, दीसइ पुरिसो न दीसइ पिसाओ । आगारेहि मुणिज्जइ, एवं जीवो वि देहठिओ ।।१७।। हसइ विरूसइ रूसइ, नच्चइ गाएइ रुयइ सुहदुक्खं । जीवो देहमइगओं, विविहपयारं पयंसेइ ।। १८ ।। जह आहारो भुत्तो, जिआण परिणमइ सत्तभेएहिं । वस १ सोणिय २ मंस ३ ट्ठिअ ४ मज्जा ५ तह मेय ६ सुक्केहिं ७ ।।१९।। एवं अट्ठविहं चिअ, जीवेण अणाइसहगयं कम्मं । जह कणग पाहाणे, अणाइसजोगनिप्फन्नं । | २० || जीवस्स य कम्मस्स य, अणाइमं चेव होइ संजोगो । सो वि उवाएण पुढो, कीरइ न बलाउ जह कणगं ||२१|| ज (इ)ह पुव्वयरं कम्मं, जीवो वा जइ हविज्ज वइ कोइ । सो वत्तव्यो कुक्कुड-अंडाणं भणसु को पढमो ।। २२ ।। जह अंडसंभवा कुक्कुडित्ति अंडं च कुक्कुडाइभवं । नय पुव्वावरभावो, जह तह कम्माण जीवाणं ।।२३।। अणुमाणपहे सिद्धं, छउमत्थाणं जिणाण पच्चक्खं । गिण्हसु गणहर ! जीवं, अणाइयं अक्खयसरूवं ।।२४।। कत्थ य जीवो बलिओ, कत्थ य कम्माइ हुंति बलियाई । जीवस्स य कम्मस्स य, पुव्वनिबद्धाइ वेराई ।। २५ ।। इति जीवस्थापनकुलकम् ।।
Page #186
--------------------------------------------------------------------------
________________
१७९
गच्छाचारपइण्णयं अथवा 'नाहियवायं ति धूर्ताख्यानादिवदसम्बद्धजल्पनम् । यथा अवंतीजणवए उज्जेणी नाम णगरी, तीसे उत्तरपासे जिण्णुज्जाणं णाम उज्जाणं, तत्थ बहवे धुत्ता समागया, तेसिं अहिवइणो इमे-ससगो १ एलासाढो २ मूलदेवो ३ खंडपाणा य इत्थिया ४ । एक्केक्कस्स पंच पंच धुत्तसया धुत्तीणझएटय पंचसया खंडपाणाए, अहण्णया पाउसकाले सत्ताहवद्दले भुक्खत्ताणं इमेरिसी कहा संयुत्ता, को अम्हं देज्ज भत्तं ति? मूलदेवो भणति-जं जेण अणुभूयं सुयं वा सो तं कहयतु, जो तं ण पत्तियति तेण सव्वधुत्ताणं भत्तं दायब्वं, जो पुण भारहरामायणसुइसमुत्थाहिं उवणयउववत्तीहिं पत्तीहिति सो मा किंचि दलयतु । एवं मूलदेवेण भणिए सव्वेंहि वि भणियं-साहु साहु त्ति । ततो मूलदेवेण भणियं-को पुव्वं कहयति ? एलासाढेण भणियं-अहं भे कहयामि, ततो सो कहिउमारद्घो। अहयं गावीउ गहाय अडविं गओ पेच्छामि चोरे आगच्छमाणे, तो मे पावरणी कंबली पत्थरिऊणं तत्थ गावीउ छुभिऊणाहं पोट्टलयं बंधिऊण गाममागओ | पेच्छामि य गाममज्झयारे गोद्दहे रममाणे, ता हं गहियगावो ते पेच्छिउमारद्धो, खणमेत्तेण य ते चोरा कलयलं करेमाणा तत्थेव णिवइता | सो य गामो सदुपदचउप्पदो एकं वालुंकं पविट्ठो । ते य चोरा पडिगया । तं पि वालुंकं एगाए अजियाए गसियं । सा वि अजिया चरमाणी अयगरेण गसिया । सो वि अयगरो एगाए ढेंकाए गहिओ । सा उड्डिउं वडपायवे णिलीणा । तीसे य एगो पाओ पलंबति । तस्स य वडपायवस्स अहे खंधावारो ठिओ, तंमि य ढेंकापाए गयवरो आगलितो. सा उड्डिउं पयत्ता आगासे उप्पाओ गयवरे कड्डित्तुमारद्ध डोवेहिं कलयलो कओ । तत्थ सद्दवेहिणो गहियचावा पत्ता, तेहिं सा जमगसमगं सरेहिं पूरिया, सा मया, रण्णा तीए पोर्टे फाडावियं, अयगरो दिट्ठो, सोवि फाडाविओ अजिया दिट्ठा, सा वि फालाविया वालुंके दिटुं रमणिज्जं, एत्यंतरे ते गोद्दहा उपस्ता, पतंगसेणा इव भूबिलाओ सो गामो वालुंकाओ
Page #187
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१८० णिग्गंतुमारद्धो, अहंपि गहियगावो णिग्गओ । सव्वो सो जणो सट्ठाणाणि गओ | अहंपि अवउज्झिय गावो इहमागतो, तं भणह कहं सच्चं ? सेसगा भणंति-सच्चं सच्चं, एलासाढो भणतिकहं गावीउ कंबलीए मायाओ गामो वा वालुंके ? सेसगा भणंति-भारहसुतीए सुव्वति जहा पुव् आसी एगण्णवं जगं सव्वं, तम्मि य जले अंडमासी, तम्मि अ अंडगे ससेलवणकाणणं जगं सव्वं जइ मायं तो तुह कंबलीए गावो वालुंके वा गामो ण माहिति ? जं भणसि जहा-ढेंकुदरे अयगरो तस्स य अजिया तीए वालुंकं एत्थवि भण्णइ उत्तरं-ससुरासुरं सनारकं ससेलवणकाणणं जगं सव्वं जइ विण्हुस्स उदरे मायं सो वि य देवई उदरे माओ, सा वि य सयणिज्जे माया, जइ एयं सच्चं तो तुह वयणं कहं असच्चं भविस्सति? १ । ततो ससगो कहितुमारद्धो-अम्हे कुडुंबिपुत्ता कयाइं च करिसणाणि, अहं सरयकाले छेत्तं अतिगओ, तम्मि य खेत्ते तिलो वुत्तो, सो य एरिसो जातो जो परं कुहाडेहिं छेत्तव्यो, तं समंता परिब्भमामि, पेच्छामि य १गयवरं, अरण्णतणंमि, उत्थिउं पलाओ, पेच्छामि य अइप्पमाणं तिलरुक्खं तंमि विलग्गो । पत्तो अ गयवरो सो मं अपावंतो कुलालचक्कं व तं तिलरुक्खं परिभमति चालेइ य तं तिलरुक्खं तेण य चालिओ जलहरो विव तिलो तिलवुट्टि मुंचति । तेण य भमंतेण चक्कतिला विव ते तिला पीलिया, तओ तेल्लोदा णाम णदी वूढा सो य गओ तत्थेव तिलचलणीए क्खुत्तो मओ य । मयावि से चम्मं गहियं दतिओ कओ तेल्लस्स भरिओ अहंपि खुधिओ खलभारं भक्खयामि दस य तेल्लघडा तिसिओ पिबामि, तं च तेल्लपडिपुण्णं दइयं घेत्तुं गामं पट्टिओ, गामबहिया रुक्खसालाए णिक्खिविउं तं दइयं गिहमतिगओ पुत्तो य मे दइयस्स पेसिओ सो तं जाहे ण पावइ ताहे रुक्खं पाडेउं गेण्हत्था । अहंपि गिहाओ उठ्ठिओ परिभमंतो इहमागओ । एयं पुण मे अणुभूयं, जो ण पत्तियति सो देउ भत्तं । सेसगा भणंति-अत्थि एसो य भावो भारहरामायणे सुई सुणिज्जति
Page #188
--------------------------------------------------------------------------
________________
१८१
गच्छाचारपइण्णयं
‘तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्त्तत नदी घोरा हस्त्यश्वरथवाहिनी ।।१।।' जं भणसि कहं ए महंतो तिलरुक्खो भवति, एत्थ भण्णइ-पाडलिपुत्ते किल मासपादवे भेरी णिम्मविया तो किह तिलरुक्खो ए महंतो न होज्जाहि ? २ । ततो मूलदेवो कहिउमारद्धो सो भणतितरुणत्तणे इत्थियसुहाभिलासी धाराधरणट्टयाए सामिगिहं पट्ठिओ छत्तकमंडलुहत्थो, पेच्छामि य वणगयं मम वहाए एज्जमाणं ततो हं भीतो अत्ताणो असरणो किंचि णिलुक्कणट्ठाणं अपस्समाणो दगछड्डुणणालएण कमंडलुं अतिगओम्हि । सो वि य गयवरो मम वहाए तेणेवंतेण 1 अतिगओ । ततो मे सो गयवरो छम्मासं अंतो कुंडियाए वामोहिओ । तओ हं छट्टमासंते कुंडियगीवाओ णिग्गओ । सो वि य गयवरो तेणेवंतेण णिग्गओ, णवरं वालग्गंते कुंडियगीवाए लग्गो । अहमवि पुरओ पेच्छामि अणोरपारं गंगं, सा मे गोपयमिव तिण्णा गओम्हिं सामिगिहं । तत्थ मे तण्हाछुहासमे अगणेमाणेण गंगाओ पडंती मत्थए छम्मासा धारिया धारा । तओ पणमिऊण महसेणं पयाओ संपत्तो उज्जेणिं तुझं व इहं मिलिओ इति । तं जइ सच्चं एयं तो मं हेऊहिं पत्तियावेह, अह मण्णह अलियं तो धुत्ताणं देहउ भत्तं, तेहिं भणिय सच्चं मूलदेवो भणइ कहं सच्चं ? ते भणति सुणेह पुव्वं बंभाणस्स मुहाओ विप्पा णिग्गया १ बाहाओ खत्तिया २ उरूसु वइस्सा ३ पादेसु सुद्दा ४, जइ इत्तिओ जणवओ तस्सुदरे माओ तो तुमं हत्थी य कुंडियाए किं ण माहिह । अण्णं च किल बंभाणे विण्डु य उड्डाहं धावंता गता दिव्वं वाससहस्सं तहा वि लिंगस्संतो ण पत्तो तं जइ एमहंतं लिंगं उमाए सरीरे मायं तो तुमं हत्थी य कुंडियाए ण माहिह ? जं भणसि वालग्गे हत्थी कहं लग्गो तं सुणसुविण्हू जगस्स कत्ता एगण्णवे तप्पति तवं जलसयणगतो । तस्स य णाभीओ बंभो पउमममणिभो णिग्गओ णवरं पंकयणाभीए लग्गो एवं जइ तुमं हत्थी य विणिग्गता हत्थी वालग्गे लग्गो को दोसो । जं
Page #189
--------------------------------------------------------------------------
________________
...
१८२
गच्छाचारपइण्णयं भणसि गंगा कहमुत्तिण्णा ? रामेण किल सीताए पवित्तिहेउं सुग्गीवो आणत्तो तेणावि हणूमंतो सो बाहाहिं समुदं तरिउं लंकापुरि पत्तो दिट्ठा सीया पडिणियत्तो सीया भत्तुणा पुच्छिओ कहं समुद्दो तिण्णो ? भणतितव प्रसादात् तव च प्रसादाद्भर्तुश्च ते देवि तव प्रसादात् । साधुप्रसादाच्च पितुः प्रसादात्तीर्णो मया गोष्पदवत्समुद्रः ।।१।। जइ तेण तिरिएण समुद्दो बाहाहिं तिण्णो तुमं कहं गंगं ण तरिस्ससि । जं भणसि कहं छम्मासे धारा धरिता एत्थवि सुणसु दिव्वं वाससहस्सं तवं कुणमाणं दगुण बंभं खुब्भमाणेहिं लोयहियत्था सुरगणेहिं गंगा अब्भत्थिता अवतराहि मणुयलोगं, तीए भणियं को मे धरेहिति णिवडिंति पसुवइणा भणियं अहं ते एगजडाए धारयामि । तेण सा दिव्वं वाससहस्सं धारिया । जइ तेण सा धरिया तुमं कहं छम्मासं ण धरिस्ससि ? ३ | अह पत्ता खंडपाणा कहितुमारद्धा सा य भणइ ओलंबितंति अम्हेहि, भणह जइ अंजलिं करिय सीसे, उवसप्पह जइ अ ममं तो भत्तं देमि सव्वेसिं ।।१।। तो ते भणंति धुत्ता, अम्हे सव् जगं तुले माणा | कह एवं दीणवयणं, तुज्झ सगासे भणीहामो ।।२।। तत्तो ईसिं हसिऊण खंडवाणा कहयति-अहं रायरयगस्स धूया अह अण्णया सह पित्रा वत्थाण महासगडं भरेऊण पुरिससहस्सेण समं णदिं सलिलपुण्णं पत्ता, धोयाइं वत्थाणि तो आयवे दिण्णाणि उव्वायाणि आगतो महावाओ तेण ताणि सव्वाणि वत्थाणि अवहरियाणि ततो हं रायभया गोहारूवं काऊण रयणीए णगरुज्जाणं गया, तत्थाहं रत्तासोगपासे चूयलया जाता, अण्णया य सुणेमि जहा रयगाउम्मिटुंतु अभयघोसं पडहसदं सोऊण पुण्णणवसरीरा जाया । तस्स य सगडस्स णाडगवरत्ता य जंबूएहिं भक्खियाओ । तओ मे पिउणा णाडगवरत्ताओ अणिस्समाणेण महिसछिप्पा लद्धा तत्थ णाडगवरत्ता वलिता । तं भणह किमेत्थ सच्चं ते भणंति-बंभकेसवा अंतं ण गया लिंगस्स वाससहस्सेण जति तं सच्चं तुह वयणं कहमसच्चं भविस्सइत्ति ।
Page #190
--------------------------------------------------------------------------
________________
१८३
गच्छाचारपइण्णय रामायणेवि सुणिजइ जहं हणुमंतस्स पुच्छं महंतमासी तं च किल अणेगेहिं वत्थसहस्सेहिं वेढिऊण तेल्लघडसहस्सेहिं सिचिऊण पलवियं तेण किल लंकापुरी दड्डा । एवं जइ महिसस्स वि महंतपुच्छेण णाडगवरत्ताओ जायाओ को दोसो । अण्णं च इमं सुई सुव्वइ जहा-गंधारो राया रण्णे कुद्दवत्तणं पत्तो । अवरो वि राया किमस्सो णाम महाबलपरक्कमो । तेण य सक्को देवराया समरे णिज्जिओ । ततो तेण देवराइणा सावसत्तो रण्णो अयगरो जाओ । अन्नया य पंडुसुआ रज्जभट्ठा रण्णे ठिआ । अन्नया य एगागी निग्गओ भीमो, तेण य अयगरेण गसिओ, धम्मसुतो य अयगरमूलं पत्तो, ततो सो अयगरो माणुसीए वायाए तं धम्मसुयं सत्त पुच्छातो पुच्छेइ तेण य कहिआतो सत्तपुच्छातो ततो भीमं णिग्गिलइ । तस्स य सावस्स अंतो जातो, जातो पुणरवि राया । जइ एयं सच्चं तो तुमं पि सब्भूतं गोहाचूयसभावं गंतूण पुणवा जाया । तो खंडवाणा भणइ-एवं गते वि मज्झ पणामं करेह । जइ कहं वि न जिप्पह तो काणावि कवड्डिया तुब्भं मुल्लं ण भवति । ते भणंति कोऽम्हे सत्तो णिज्जिणओ, तो सा हसिऊण भणति । तेसिं वातहरियाण वत्थाण गवसणाय निग्गया रायाणं पुच्छिउण्णं अण्णं च मम दासचेडा णट्ठा ते य अणिसामिता ता हं गामणगराणि अडमाणी इहं पत्ता तं ते दासचेडा तुब्भे ताणि वत्थाणि इमाणि जाणि तुब्मं परिहियाणि, तं जइ सच्चं तो देह वत्था । अह अलियं तो देहि भत्तं । असुण्णत्थं भणियमिणं, सेसं धुत्तक्खाणगाणुसारेण णेयमिति । गतो लोइओ मुसावाउत्ति । एतच्च निशीथ (चूर्णि) पीठात् लिखितं । तथा धावनं-अकाले वर्षाकल्पादिक्षालनं यदिवा निष्कारणमतित्वरितमविश्रामं गमनं कौशिकतापसवत् । तत्सम्बन्धश्च संक्षेपतः पूर्वाचार्यैः पद्यबन्धीकृतो यथा-स्वाम्यपि श्वेतम्बी गछन्नूचे गोपैरसावृजुः । पन्थाः किं त्वत्र कनकखलाख्यस्तापसाश्रमः ।।१।। सदृग्विषाहिना रुद्धोऽप्रचारः पक्षिणामपि । तत्पन्थानं विमुच्यामुं वक्रेणाप्यमुना
Page #191
--------------------------------------------------------------------------
________________
१८४
गच्छाचारपइण्णयं व्रज ।।२।। वार्यमाणोऽपि भगवान् ययौ तत्रर्जुनाऽध्वना । ज्ञात्वा च बोधं तस्याहेरवमन्यात्मनो व्यथाम् ।।३।। यक्षमण्डपिकायां च कायोत्सर्गेण तस्थिवान् । स तु पूर्वभवे क्वापि गच्छेऽभूत् क्षपकोत्तमः ||४|| गच्छता पारणार्थं च भेकी पादेन घातिता आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ||५|| क्रुद्धः सोऽदर्शयझेकीः मार्गे लोकेन मारिताः । अरे किं क्षुल्लकक्षुद्र ! मयैता अपि मारिताः ||६|| क्षुल्लकोऽस्थात् ततस्तूष्णीं सायमावश्यकेऽपि सः । अनालोच्यैव तां भेकी न्यषदत् पक्षकस्ततः |७|| क्षुल्लको स्मारयोँकीं तामालोचयसे न किम् । क्षपकोऽथ क्रुधोत्थाय क्षुल्लं हन्मीति धावितः ||८|| मृत्वा स्तम्भास्थिघातेन ज्योतिष्केषु सुरोऽभवत् । स च्युतः कनकखले पञ्चशत्यास्तपस्विनाम् ।।९।। पत्युः कुलपतेः पत्न्याः सुतोऽभूत् कौशिकाभिधः । तत्र कौशिकगोत्रत्वादासन्नन्येऽपि कौशिकाः ||१०|| स चातिकोपनत्वेन ख्यातोऽभूत् चण्डकौशिकः । मृते कुलपतौ तत्र सोऽभूत् कुलपतिस्ततः ।।११।। मूर्छालुस्तत्र कस्यापि नादात् पुष्पफलादि सः | जग्मुर्दिशोदिशं पश्चात् तापसास्तदनाप्तितः ।।१२।। अन्यदा कण्टकार्थं च कौशिको गतवान् बहिः । श्वेतम्ब्या एत्य राजन्यैर्भग्नं तस्य वनं तदा ।।१३।। भज्यते त्वद्वनं कैश्चिदित्याख्यातेऽस्य गोपकैः । दधावे तत्क्षणात् पशु-पाणिं परशुरामवत् ।।१४।। दृष्टः कुमारैर्नष्टास्ते धावन् गर्ते पपात सः | कुठार: सम्मुखोऽस्या-भूच्छिरस्तेन द्विधा कृतम् ।।१५।। मोहात् तत्रैव जज्ञेऽहिदृग्विषश्चण्डकौशिकः । वने तत्र स बभ्राम जीवं दृष्ट्वा दहन् क्रुधा ।।१६ || दृष्ट्वाऽथ स्वामिनं क्रुद्धः किं मां न ज्ञातवानसौ । सूरं वीक्ष्य निरैक्षिष्ट परं नादात प्रभुः ||१७|| भानुं पुनः पुनर्वीक्ष्य वीक्षते स्म प्रभुं दृशा । परं प्रभौ विषज्वाला पुष्पमाला इवाभवन् ।।१८।। ददंश दंदशूकोऽथ निःशूकः पादयोः प्रभुम् । परं प्रभौ वज्रसारे दंशदंश इवाभवत् ।।१९।। दृष्ट्वा दृष्ट्वा क्रुधातीवापचक्रामाथ दृग्विषः । मूर्छितो मद्विषेणैष
Page #192
--------------------------------------------------------------------------
________________
१८५
गच्छाचारपइण्णयं निपतन्मा ममोपरि ||२०|| शैलवन्निश्चलं वीक्ष्य विलक्षोऽथ पुरः स्थितः । पश्यन् मूर्ति प्रभोः शान्तां सुधारसमयीमिव ||२१|| निर्विषाक्षः क्षणाज्जज्ञे ततस्तं स्वाम्यवोचत । चण्डकौशिक बुध्यस्व बुध्यस्व ननु मा मुहः ||२२|| तत्समाकर्ण्य तस्याहेरूहापोहादजायत । जातिस्मृतिस्ततः स स्वं निन्दन् क्षमयत्प्रभुम् ।।२३।। प्रदक्षिणात्रयं दत्वा स्वाम्यग्रेऽनशनं व्यधात् । रुष्टो मा रम हनं सत्वान् क्षिप्त्वा तुण्डं बिले स्थितः ।।२४।। स्वाम्यस्थात् कृपया तस्य दृष्ट्वा प्रभुमुपागमन् । गोपालवत्सपालाद्या वृक्षाद्यन्तरिताः स्थिताः ।।२५।। जघ्नुस्ते लेष्टुभिस्त्वेष चित्रस्थ इव नाचलत् । विश्वस्तास्ते उपेत्याथ यष्टिभिस्तमघट्टयन् ।।२६ ।। तथाऽप्यविचलंतं तं ते लोकस्य न्यवेदयन् । अथागत्य प्रभुं लोका नत्वाऽहिं तमपूजयन् ।।२७।। घृतविक्रयिकास्तं च म्रक्षयन्ति स्पृशन्ति च । अथैत्य घृतगन्धेन कीटिकास्तमुपाद्रवन् ।।२८ || वेदनामधिसेहे तां कर्मक्षयसहायिनीम् । सोऽहिविपद्य पक्षान्ते सहस्रारे सुरोऽभवत् ।।२९ ।। इति कौशिकतापससम्बन्धः ।।।
तथा डेपनं-गर्त्तवरंडादीनां रयेणोल्लङ्घनम् । तथा लङ्घनं-साधूपरि श्राद्धाद्युपरि वा क्रोधादिनाऽन्नपानादिमोचनं अथवा लङ्घनं-उत्प्लुत्य वाहादिकोल्लङ्घनं अर्हन्मित्रसाधुवत्तथा हि-क्षितिप्रतिष्ठितं नाम पुरं द्वौ तत्र सोदरौ । अर्हन्नतोऽहन्मित्रश्च ज्येष्ठभार्या लघौ रता ||१|| लघुर्नेच्छति तां चाह भ्रातरं मे न पश्यसि ? । पतिं व्यापाद्य सा भूयस्तमूचे न त्वमस्त स ||२|| निर्वेदनाथ तेनैव स लघुव्रतमाददे । तद्रक्ता साऽपि मृत्वाऽभूद् ग्रामे क्वाप्यतितः शूनी ।।३।। साधवोऽपि ययुस्तत्र शुन्याऽदर्शि मुनिः स च । तदैवागत्य सा श्लेषं मुहुर्तुरिवाकरोत् ।।४।। नष्टः साधुर्मृता साऽथ जाताऽटव्यां च मर्कटी । तस्या एव च मध्येनाटव्या यातं कथञ्चन ।।५।। अन्तर्मुनीनां तं वीक्ष्य प्रेम्णा शिश्लेष मर्कटी । तां विमोच्याऽथ कष्टेन स कथञ्चित्पलायितः ।।६ || मृत्वा तत्रापि सा जज्ञे यक्षा तं
Page #193
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१८६ प्रेक्ष्य साऽवधेः । नैच्छन्मामेष तच्छिद्राणीक्षते न त्ववैक्षत ।।७।। समानवयसोऽवोचन् हसन्तस्तं च साधवः । त्वमर्हन्मित्र ! धन्योऽसि यच्छुनीमर्कटीप्रियः ||८ ।। अन्यदा क्रमलचं स जलवाहं विलयितुम् । प्रमादाद् गतिभेदेन पदं प्रासारयन् मुनिः ।।९।। तस्य तच्छिद्रमासाद्य सा चिच्छेदांह्रिमूरुतः । स मिथ्यादुष्कृतं जल्पन् न्यपतत्तज्जलाबहिः ।।१०।। सम्यग्दृष्टिसुरी तां च निर्धाट्य तं मुनेः क्रमम् । तदैवालगयद् रूढो देवताऽतिशयेन सः ।।११।। इत्यर्हन्मित्रसाधुसम्बन्धः ।।
तथा ममकारो-ममताकरणं, वस्त्रपात्रोपाश्रयादिषु, तथाऽवर्णोच्चारणंअवर्णवादकथनं अर्हदादीनां एतच्च दुर्लभबोधित्वहेतुः । यदुक्तं स्थानाङ्गे'पंचहिं ठाणेहिं जीवा दुल्लभबोहियत्ताए कम्मं पगरंति । तं अरिहंताणमवन्नं वदमाणे १ अरिहंतपन्नत्तस्स धम्मस्स अवण्णं वदमाणे २ आयरियउवज्झायाणमवन्नं वदमाणे ३ चाउवन्नस्स संघस्स अवन्नं वदमाणे ४ विवक्कतवबंभचेराणं देवाणं अवण्णं वदमाणे ५ । विपक्वं-उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा । तथाऽवर्णवादे गुरुप्रत्यनीकवराहमिहिरसम्बन्धो यथा अस्थि सिरिभरहवरिढे सयलट्ठगरिहे मरहट्टे धम्मियजणागिन्नपुन्नपडिपुन्नपवहणपइट्ठाणं सिरिपइट्ठाणं नाम नयरं, तत्थ य चउद्दसविज्जाठाणपारगो छक्कम्ममम्मविऊ पयईए भद्दओ भद्दबाहुनाम माहणो हुत्था । तस्स परमपिम्मभरसरसीरुहमिहिरो वराहमिहिरो सहोयरो । अन्नया तत्थ चउद्दसपुव्वऽपुव्वरयणमहेसरो नवतत्तवरनिहाणपत्तमहाभद्दो सिरिमं जसोभद्द सूरिचक्कवट्टी उज्जाणवणे समोसढो । तन्नमंसणकए अहमहमिगाए सयलं नयरलोयं गच्छंतं पलोइय किंचि वि संजायपमोओ वराहमिहिरेण सद्धिं भद्दबाहू सूरीण वंदणत्थं गओ | ते वंदिय कमवि परमाणंदमुव्वहंतो समुचियभूभागे निविठ्ठो । तओ सूरीहिं विहिया निव्वेयसंजणणी देसणा-संसारो दुक्खरूवो चउगइगुविलो जोणिलक्खप्पहाणो, इत्थं जीवाण मुक्खं खणम वि पवरं विज्जए नेव
Page #194
--------------------------------------------------------------------------
________________
१८७
गच्छाचारपइण्णय किंचि । तम्हा तच्छेयणत्थं जिणवरभणिए उज्जया होह धम्मे, खंताईए मुणीणं गुणगणकलिए सावयाणं च सारे ||१|| तं सुणिय वेरग्गतरंगरंगिओ आगमेसिभद्दो पणट्ठमोहनिद्दामुद्दो भद्दबाहू सहोयरं वराहमिहिरं भणइवच्छाहं संजायभवविरागो, एसिं गुरूणं चरणमूले सव्वसंगपरिच्चायं करिय अणवज्जं पवज्जमायरिस्सं, भवया पुण घरकज्जेसु सज्जेण होयव्वं । तो वराहमिहिरो तं पइ जंपइ-भाय ! जइ तुमं संसारसायरं तरिउमिच्छसि ता कहमहं भग्गपवहणजणुव्व तत्थ मज्जेमि, जओ-सक्करसहिया खीरी, दियाण जह वल्लहा हवइ अहिया । ता किं सा इयराण वि, नराण न हु होइ अभिरुइया ।।१।। एवं दिक्खामहिलासं जाणिऊण मा एसो भवावडे निवडउ त्ति भद्दबाहुणा अणुमन्निओ तओ दोवि भायरा गुरुपच्चक्खं सव्वं सावज्ज पच्चक्खायंति । तओ भद्दबाहू गहियदुविहसिक्खो कमेण गुरुवयणकमलाओ भसलुव्व मयरंदं चउद्दसपुव्वसुत्तत्थरहस्सं पाऊण सुहिओ सुविहियचूडामणी जाओ । इओ य सिरिमं सिरिजसभद्दसूरीण असमाणविज्जाठाणो असमाणचरित्तो अज्जसंभूयविजओ नाम सीससेहरो आसि । अन्नंमि दिणे सूरिपयजुग्गे सुयकेवलिणो मुणिय संभूयविजयभद्दबाहू नामए मुणिवरे गणहरपए पट्ठाविऊण सयं सिरिजसभद्दसूरिणों संलेहणं करिय सुरपुरसिरीए अवयंसभावमुवगया | तओ ते ससिसूरुव मिच्छत्ततिमिरं गोवित्थरेण हणंता महिमंडले पुढो पुढो विहरंति । अह सो वराहमिहिरमुणी अप्पमई चंदसूरपन्नत्तिपमुहे केवि गंथे मुणिऊण अहंकारविकारनडिओ सूरिपयमहिलसंतो अजुग्गु त्ति गुरूहिं नाणबलेण नाऊण न गणहरपए ठाविओ इय सुयवयणं सरंतेहिं । 'वूढो गणहरसद्दो, गोयममाईहि धीरपुरिसेहिं | जो तं ठवइ अपत्ते, जाणतो सो महापावो ||१|| तओ वराहमिहिरस्स जिट्ठसहोयरे वि सिरिभद्दबाहुगणहरे परमा अपीई जाया, जओ इमेहिं मह माणखंडणा कया, अओ इत्थ ठाउं न जुज्जइ । भणियं च-'माणि पणट्ठइ जइ न तणु तो देसडा चइज्ज | मा दुज्जणकरपल्लविहिं
Page #195
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१८८ दंसि ज्जंतु भमिज्ज ।।१।। तेण पावकम्मोदएण अप्पा गुणपव्वयारूढो वि दोसावडे पाडिओ अहो दुरंतया कम्माणं । जं तिव्वकसाउदएण उत्तमगुणठाणेहितो मिच्छत्तगुणठाणे पङिओ दुवालसवरिसे परिपालियचरित्तो जिणमुबंई मुत्तूण पुणरवि सहावसिद्धं माहणत्तमुवगओ वराहमिहिरो भणियं च-'प्रकृत्या शीतलं नीरमुष्णं तद्वनियोगतः । पुनः किं न भवेच्छीतं स्वभावो दुस्त्यजो यतः ।।१।।' तओ चंदसूरपन्नत्तिपमुहागमगंथेहिंतो किं पि किं पि रहस्सं गहिऊण सनामेण वाराही संहिय त्ति नामयं जोइससत्थं सवायलक्खपमाणं करेइ । तं च सिद्धताउ उद्धरिअं ति पाएण सच्चं होइ । अओ लोएसु पसिद्धं तं जायं । अन्नं च अंगोवंगेहिंतो दव्वाणुओगाओ मंततंताई मुणिउं पउंजिऊण य जणमणाइं रंजेइ मिच्छद्दिट्ठीण पुरओ नियचरियमेवं परूवेइ जं अहं दुवालसवरिसे दिणयरमंडले ठिओ, भयवया वि भाणुणा सयलगहमंडलस्सुदयत्थमणवक्काइयारठिइजोगविवागाइयं पसिय मह दंसियं पेसिओ य अहं महियले तओ मे इमं जोइससत्थं कयं । जइ असच्चं ता किं परिमियं भासिज्जइ । मिच्छत्तंधियमइणो धिज्जाइया वज्जपायसरिसं पि तव्वयणं तहेव पडिवज्जति । अहो अन्नाणविलसियमेएसिं जओ-'वत्थंचले सिलाए, खंडं बंधितु मोयगमिमं ति । धुत्तेहिं भणिरेहिं, बाला लहु भोलविज्जति ।।१।।' तयणु भूदेवस्सेव तस्स वन्नणमेवं कुणंता चिट्ठति । जमेस वराहमिहिरो मोहणनहगमणाइबहुरूवाहिं विज्जाहिं दिप्पंतो गहगणेहिं सह दुवालस वासाइं भमिऊण जोइससत्थं च काऊण महियलमोइन्नो चउद्दसविज्जाठाणपारगो जाओ। अज्ज जावइय तप्पसिद्धी लोए वि फुरइ पइट्ठाणपुराहिराओ वि वियक्खणु त्ति तं पूएइ । जओ लोओ पूइयपूयगो न परमत्थविऊ | स काचखण्डसमो वि इंदनीलमणि त्ति संगहिऊण रन्ना स पुरोहिओ विहिओ । न य वियारसारा हवंति रायाणो | तं च रायपसायपत्तं मुणिऊण जणो विसेसेण सम्माणइ । अह सिरिभद्दबाहू पहू सयलमवणिट्ठाणं वयणामएण सिंचंतो
Page #196
--------------------------------------------------------------------------
________________
१८९
गच्छाचारपइण्णयं पइट्ठाणपुरबाहिरुज्जाणे समोसरिओ । तत्थागयं सूरीसरमायन्निऊण राया पोरपरियरिओ वंदिउं गओ । रायाणुवित्तीए वराहमिहिरो वि । तम्मि समए रायादिसमक्खं एगेण पुरिसेण वराहमिहिरो वद्धाविओ, देव ! संपयं चेव तुम्हघरे पुत्तो उप्पन्नो । तं मुणिय राया हरिसिओ वद्धावियनरस्स पारिओसियं दाणं दाऊण पुरोहियं वाहरेइ-साहेसु तुमं एस तुज्झ पुत्तो केरिसविज्जो ? कियप्पमाणाऊ ? अम्हं च पूअणिज्जो होही न व त्ति ? संपइ सव्वन्नुपुत्तो समसत्तुमित्तो सिरिभद्दबाहू सूरी तहा जोइसचक्कनिरिक्खणवियक्खणो तुमं च अओ दुवे वि नाणिचूडामणिणो वियारिऊण आइसह । तओ वराहमिहिरो सहावचवलमाहणजाइत्तणेण नियनाणुक्करिसं च जाणावयंतो वागरेइ महाराय ! मए एयस्स जम्मकाललग्गगहाइयं वियारियं । एस सिसू वरिससयपमाणाऊ तुम्हाणं तुहपुत्तपुत्ताणं च पूइओ अट्ठारस विज्जाठाणपारगामी भविस्सइ । एयम्मि समए जिणसमए निमित्तकहणं निसिद्धपि मुणिंतो नरिंदाइ लोयाओ जिणमयपभावणत्थं कडुओसहपाणं रोगच्छेयणकए कीरंतं सुटुमुवजायइ त्ति वियारिऊण गीयत्थसिरोमणी सिरिभद्दबाहू महामुणी तस्स दारगस्स सत्त दिगंते बिडालियाओ मरणमाइसइ । तं वयणमायन्निऊण कोवेण पज्जलिरो वराहमिहिरो नरवरं पइ जंपइ-देव ! जइ एयं एयाणं वयणमन्नहा होइ, ता तुब्भेहिमेयाणं पासंडीणं कोवि पयंडो दंडो कायव्यो । एवं वाहरिऊण रोसारुणनयणो वराहमिहिरो रायसहिओ नियघरं गओ । तओ तेण झडिति गंतूण स बालो मंदिरमंतरे गुत्तठाणे ठाविओ, चउद्दिसिं च घरबाहिं उब्भडसुहडा सत्थहत्था निवेसिया, धाई पुण भोयणाइसामग्गी सहिया अब्मंतरे चेव निबिडनिबिडं कवाडसंपुडं संघडिऊण जागरमाणी बालं रक्खइ । तस्सारिट्ठभवणस्स दुवारदेसे सयं वराहमिहिरो उवविसिय बिडालसंचारं रक्खेइ + संपत्ते सत्तमे दिणे तहेव तेसिं रक्खं कुणंताणं उक्किरियबिडाला महाथूला दुवारग्गला सहसा बालगोवरिं पडिया, तग्घाएण
Page #197
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१९०
य दारगो मओ, धाईए हा हि त्ति हलबोलो कओ । जं एस मए रक्खंतीए चेव उच्छंगठिओ हयासेण कयंतेण बालगो निहओ । तं वज्जनिवायसरिसं वयणं सुणिय पुरोहिओ मुच्छानिमीलियच्छो धस त्ति धरणीयले पडिओ । सिसिरोवयारेहिं पुणरवि पत्तचेयणो उग्घाडिऊण कवाडसंपुढं तं सुयं सयं पासिऊण हिययं ताडयंतो रोइउं पयत्तो- हा हा दुरंतरे दिव्व ! रोविऊण सुरद्दुमं । समुम्मूलेसि किं पाव ! मत्तदंतिव्व मे सुयं ।।१।। एयाओ वि दुहाओ अहिययरं दूमेइ सल्लु व्व मे हिययं नाणासच्चत्तणं । एवं सोयं करंतेण तेण जणो वि रोयाविओ, रायावि विन्नायवइयरो आगंतूण तं पुराणाइभणियसंसाराणिच्चयावयणेहिं पडिबोहेइ । इय साहेइ य भो वराहमिहिर ! सिरिभद्दबाहुसामिनिवेइयं नाणमवितहं जायं, परं बिडालाओ जं तस्स मरणमुवइट्टं तं असच्चं दीसइ, अओ तम्मरणहेउ धाइं पुच्छइ, धाइए वि स अग्गला आणेऊण रन्नो दंसिया, तीए अग्गविभागे उक्किरियं बिरालियं दट्ठूण संजायविम्हओ राया सूरिरायगुणकित्तणमुहरियमुहो बज्जरइ, अहो ! पिच्छह पिच्छह लोया ! सेयंवराणं नाणलद्धिलच्छीओ । तं सच्चं चेव सव्वन्नुपुत्तया जं एवमविसंवायणा । एवं चमक्किओ राया उट्ठऊण सिरिभद्दबाहुगुरुं पणमिय पुच्छइ । भयवं केण हेऊणा पुरोहियवयणमसच्चं जायं ? तओ गुरू भणइ-महाराय ! एस गुरुपडिणीओ वयाओ परिवडिओ विणट्ठमइओ तुह पुरोहिओ, तेण हेउणा एयस्स वयणं न सच्चं होइ । जं च सव्वन्नुणा पणीयं वयणं तं जुगंते वि नन्नहा होइ । तओ राया नायपरमत्थो जंपेइहा मिच्छतधत्तूरपाणवामोहियमइणा सयलमवि महियलं कणयमयं मन्नमाणेण मए निरत्थयं मणुयजम्मनिग्गमियं ता भयवं ! पसिय मह सिक्खं देह । जेण सकयत्थो होमि । तओ गुरू दुग्गइगमणपडिवक्खं धम्मसिक्खं सहासमक्खं रन्नो वियरइ । सो वि तं सेसु व्व सिरसा पडिच्छइ । जप्पभिदं मयकलेवरं व पुरोहियमयं चइय राया जिणधम्मं पडिवज्जइ,
·
Page #198
--------------------------------------------------------------------------
________________
१९१
गच्छाचारपइण्णयं तप्पभिइं च णं लोओ तमुवहसइ । सो वि नियतणयमरणेण नाणासच्चत्तणेणं लोयापवाएण य संजायसंसारनिव्वेओ सव्वहा विगयसम्मत्तो संगहियमिच्छत्तो परिव्वायगपव्वज्जं पडिवज्जिय मुणिजणे पउसमावहतो अन्नाणकट्ठतवाइं सुइरमायरिय अणुद्धियपावसल्लो मरिऊण अप्पड्डिओ वंतरो जाओ । अह सो वाणमंतरो विभंगनाणेणं नियपुव्वभवमाभोइत्ता मिच्छत्तोदयवसेण जिणसासणे परमवेरं वहतो चिंतेइ, कयाणं अहं पुव्वभववेरसायरं पवणनंदणु व्व उल्लंघिय सुहिओ हविस्सं । तओ देवकिच्चमकाऊण जिणभत्तिरत्ताणं साहुसावयाईणं उवसग्गं काउकामो तच्छिद्दाणि गवेसेइ । तओ सया अप्पमत्ताणं सावज्जजोगविरयाणं साहुसाहुणीणं अंधु व्व न किंपि पिच्छइ दूसणं, तेसिं च केसमवि मुसमूरिउमसमत्थो हत्थेण हत्थं मलंतो दंतेहिं उढे खंडंतो मुट्ठीए हिययं ताडयंतो भित्तीए सीसं फोडतो विहत्थो होत्था । तत्तो तप्पुष्टुिं छंडिऊण किरियाकलावसिढिलाणं समणोवासयाईणं छिडु लहिऊण स दुट्ठवाणमंतरो विविहे उवसग्गे कुणइ । तओ सावगा सुयसायरसुवियारा बुद्धिविआरेण तं वंतरकयमुवसग्गं जाणिय परुप्परं मंतयंति, जहा सिंहं विणा महाकरी न वियारिज्जइ, जहा भाणुं विणा तिमिरपडलं न फेडिज्जइ, जहा पवहणं विणा सायरो न लंघिज्जइ, जहा ओसहं विणा वाही न छिंदिज्जइ, तहा गुरूहि विणा एस उवद्दवो न विद्दविज्जइ त्ति । तओ एयस्स अत्थस्स संसूयगा तेसिं सिरिभद्दबाहुसूरीणं पासे पेसिया विन्नत्तिया । तेहिं पि नाणबलेण वराहमिहिरवंतरस्स दुट्ठचिट्ठियं नाऊणं सिरिपाससामिणो उवसग्गहरथवणं काऊण संघकए पेसियं । सव्वेहिं वि तं पढियं, तओ तप्पभावेण वायपिल्लियवद्दलु ब्व विदुओ तक्कओ उवद्दवो । कप्पवल्लि व्व मणवंछियत्थजणणी जाया संती । अओ अज्जवि तं थवणं सप्पभावं पढिज्जमाणं सव्वसमीहियत्थं संपाडेइ । अह जुगप्पहाणागमो सिरिभद्दबाहुसामी आयारंग १ सुयगडंग २ आवस्सय ३ दसवेयालिय ४ उत्तरज्झयण ५ दसा ६ कप्प ७ ववहार ८ सूरियपन्नती
Page #199
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ १९२ उवंग ९ रिसिभासियाणं १० दसनिज्जुत्तीओ काऊण जिणसासणं पभाविऊण पंचमसुयकेवलिपयमणुहविऊण य समए अणसणविहाणेणं तियसावासं पत्तो त्ति ।। इति वराहमिहिरसम्बन्धः । स गच्छः स्यादिति शेषः । गाथाछन्दः || हासं खेडा कंदप्पेत्यत्र बाहुल्येन संयुक्तपकारपाठो दृश्यते तत्पाठे तु तृतीयगणस्य पञ्चमात्रत्वेन गाथान्तरमेव ।।८२।। अथ गाथापञ्चकेन स्त्रीकरस्पर्शादिकमधिकृत्य प्रस्तुतमेवोद्भावयति
जत्थित्थीकरफरिसं, अंतरियं कारणे वि उप्पन्ने । दिट्ठीविसदित्तग्गीविसं व वज्जिज्जए गच्छे ।।८३।। यत्र स्त्रीकरस्पर्शमन्तरितं कारणेऽपि उत्पन्ने दृष्टिविषदीप्ताग्निविषमिव वर्जयेत् गच्छे ।।८।।
व्याख्या - यत्र गणे स्त्रीकरस्पर्श-स्त्रियाः करस्पर्शोऽथवा स्त्रियाः करेण स्पर्शः स्त्रीकरस्पर्शः तं, उपलक्षणत्वात् स्त्रीपादादिस्पर्श च, कथंभूतं 'अतंरिति अपिशब्दस्येहापि सम्बन्धात् । अन्तरितमपि-वस्त्रादिना जातान्तरमपि किं पुनरनन्तरितं, कारणेऽपि-कण्टकरोगोन्मत्तत्वादिके उत्पन्ने सञ्जाते सति किं पुनरकारणे दृष्टिविषश्च-सर्पविशेषः दीप्ताग्निश्चज्वलितवह्विः विषं च-हालाहलादीति समाहाग्द्वन्द्वः, तदिव वर्जयेत्उत्सर्गमार्गेण दूरतस्त्यजेत् मुनिसमुदायः 'गच्छे'त्ति स गच्छ: स्यादिति शेषः । गाथाछन्दः ।।८३।।
बालाए वुड्डाए, नत्तुअदुहियाइ अहव भइणीए । न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ।।८४ ।। बालाया वृद्धाया नप्तृकाया दुहिताया अथवा भगिन्याः । न च क्रियते तनुस्पर्शः, गौतम ! गच्छ: सको भणितः ॥८४॥ व्याख्या - इहापेर्गम्यमानस्य सर्वत्र सम्बन्धात् बालाया अपि
Page #200
--------------------------------------------------------------------------
________________
१९३
गच्छाचारपइण्णयं अप्राप्तयौवनाया अपि किं पुनः प्राप्तयौवनायाः, वृद्धाया अपिअतिक्रान्तयौवनाया अपि किं पुनरनतिक्रान्तयौवनायाः, एवंविधायाः कस्या इत्याह-नप्तका-पौत्री तस्या अपि, दुहिता-पुत्री तस्या अपि, अथवा भगिनीस्वसा तस्या अपि, नालबद्धोपलक्षणत्वादस्य दौहित्रीभ्रातृजाजामेयीपितृष्वसृमातृष्वसृजननीमातामहीपितामहीग्रहः कोऽर्थः ? नप्तृकादिकानामेकादशानां नालबद्धानामपि स्त्रीणां किं पुनरनालबद्धानां तनुस्पर्शः उपलक्षणत्वात् सविलासशब्दश्रवणादि च यत्र गच्छे न च नैव क्रियते, हे गौतम ! स गच्छो भणित इति । इह हि सम्बन्धिन्या अपि स्त्रिया अङ्गस्पर्शादिवर्ज़नं स्त्रीस्पर्शस्योत्कटमोहोदयहेतुत्वात् । यत उक्तं-श्रीनिशीथचूर्णिपञ्चदशोद्देशके प्रलम्बाधिकारे 'रसगन्धगाहा । इट्ठरसगन्धे पडुच्च इत्थीपुरिसाण तुल्लो मोहुदओ | जहा निद्धाइरसेण पुरिसस्स इंदिआ चलिज्जति तहा इत्थिआए वि १ । तहा चंदणाइ गंधेण वि २ सेसेसु सद्दरूवफासेसु दुपक्खेवि त्ति । इत्थिपक्खे पुरिसपक्खे अ भयणा कायव्वा, जहा पुरिसफासेणं पुरिसस्स मोहोदयो होज्जा वा ण वा, जइ होज्जा तो मंदो पाएण, ण जारिसो इत्थिफासेणं उक्कडो भवति, इत्थिफासेणं पुण पुरिसस्स णियमा भवति मोहोदओ उक्कडो य । एवं इत्थीए इत्थिफासे भयणा, इत्थीए पुरिसफासेण उदयो णियमा ३ । एवं इटुंपि सदं सोउं पुरिसस्स पुरिससई सोउं भयणा, इत्थिसद्दे मोहोदआ एवं इत्थीए भाणियब्वं ४ । एवं रूवं पि इ8 जीवसहगयं चित्तकम्मादिपडिमाओ वा दह्युमिति ५ । तत्र स्पर्शविषये निशीथचूय॒कादशोद्देशकाष्टमोद्देशकगते क्रमेण राजपुत्रसुकुमारिकोदाहरणे लिख्यते । यथा-आणंदपुरं नगरं, जितारो राया, वीसत्था भारिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण गहिओ, निच्चं रुयंतो अच्छति । अन्नया जणणीए णिगिन्नट्टियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूहिओ। दोवि तेसिं गुज्झापरोप्परं समफिडिया ताहेव तुण्हिक्को ठिओ, लद्धोवाओ, रुयंतं पुणो पुणो तहेव करेइ, ठायति रुयंतो, पवड्डमाणो तत्थेव गिद्धो
Page #201
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
१९४ मोत्तुंपि अप्पणुप्पियं । पिता से मती, सो रज्जे ठिओ तहावि तं मायरं परिभुजति, सचिवादीहिं वुच्चमाणो वि णो ठिओ त्ति १ । तथा इहेव अद्धभरहे वणवासी णगरीए वासुदेवस्स जेट्ठभाउजरकुमारस्स पुत्तो जियसत्तू राया, तस्स दुवे पुता ससओ भसओ य, धूया य सुकुमालिया, असिवेण सव्वम्मि कुलवंसे पहीणे ते तिण्णि वि कुमारगा पव्वइया । सा य सुकुमालिया जाव्वणं पत्ता अतीवसुकुमाला रूववती य, जया भिक्खादिवियारे वच्चइ तया तरुणजुआणा पिट्ठओ वच्चंति । एवं सा रूवदोसेण सपच्चवाया जाया | तन्निमित्तं तरुणेहिं आगिण्णे उवस्सए । सेसिगाण रक्खणट्ठा गणिणी गुरूणं कहेइ । ताहे गुरुणा ते ससगभसगा भणिया संरक्खह एयं भगिणिं, ते घेत्तुं वीसुं उवस्सए ठिया । ते य बलवंता सहस्सजोहिणो ताणेगो भिक्खं हिंडति, एगो तं पयत्तेण रक्खइ । जे तरुणा अहिवडंति ते हयविहए काउं धाडइ । एवं तेहिं बहु लोगो विराहिओ । तत्थ उ तुरुमिणिणगरीए पंचसताहिं साहूणं ठिता सया पक्खोभभाणं च, एवं ते किलिस्समाणे णाउं भायणुकंपाए सुकुमालिया अणसणगं पवज्जति । बहुदिणेहिं खीणा सा मोहं गया । तेहिं णायं कालगय त्ति । ताहे तं एगो गिण्हति, बितिओ उवगरणं गिण्हति । तओ सा पुरिसफासेणं रातो य सीयलवाएण णिज्जंती अप्पातिता सचेयणा जाया तहावि तुण्हिक्का ठिया, तेहिं परिहविया । ते गया गुरुसगासं । सा वि आसत्था इओ य अदूरेण सत्थो वच्चति दिट्ठा य सत्थवाहेणं गहिया संभोतिया रूववती महिला कया । कालेण भातिआगमो दिट्ठा अब्भुट्ठिया य दिण्णा भिक्खा । तहावि साहवो णिरिक्खंता अच्छंति । तीए भणियं किं णिरिक्खह । ते भणंति अम्ह भगिणीए सारिक्खा हि किंतु सा मया अम्हेहिं चेव परिट्टविया । अण्णहा ण पत्तियंता । तीए भणियं पत्तियह । अहं चिय सा सव्वं कहेति । वयपरिणया य तेहिं सत्थवाहाओ मोयाविया । दिक्खिया च देवलोगं गय त्ति | गाथाछन्दः ||८४।।
Page #202
--------------------------------------------------------------------------
________________
१९५
गच्छाचारपइण्णयं जत्थित्थीकरफरिसं, लिंगी अरिहोवि सयमवि करिज्जा । तं निच्छयओ गोयम ! जाणिज्झा मुलगुणे भटुं ।।८५ ।। यत्र स्त्रीकरस्पर्श लिङ्गी अर्होऽपि स्वयमपि (स्वयमेव) कुर्यात् । तं निश्चयतो गौतम ! जानीयात् मूलगुणभ्रष्टम् ।।८५॥
व्याख्या - यत्र गणे स्त्रीकरस्पर्श लिङ्गं विद्यते अस्यासौ लिङ्गीसाधुवेषवान् अर्होऽपि-पदव्यादिप्राप्त्या पूजादियोग्योऽपि स्वयमपि अपेरेवकारार्थत्वात् स्वयमेव कुर्यात् तं गच्छं निश्चयतो हे गौतम ! जानीयात् मूलगुणभ्रष्टम्-चारित्ररहितमिति, गाथाछन्दः ।।५।। स्त्रीकरस्पर्शादिकमुत्सर्गपदेन निषिध्याऽथाऽपवादपदेनापि निषिध्यति
कीरइ बीअपएणं, सुत्तमभणि न जत्थ विहिणा उ । उप्पन्ने पुण कज्जे, दिक्खाआयकमाईए ।।८६ ।। क्रियते द्वितीयपदेन सूत्राभणितं न यत्र विधिना तु । उत्पन्ने पुनः कार्ये दीक्षान्तकादिके ।।८६।।
व्याख्या - 'बीअपएणं' ति अपेर्गम्यमानत्वात् उत्सर्गपदापेक्षया द्वितीयपदेनापि-अपवादपदेनापीत्यर्थः, 'सुत्तममणिअंति मकारस्यालाक्षणिकत्वात् सूत्राभणितं-सूत्राननुज्ञातं सर्वथाऽऽगमनिषिद्धं स्त्रीकरस्पर्शादिकमित्यर्थः, यत उक्तं श्रीमहानिशीथपञ्चमाध्ययने-'जत्थित्थीकरफरिसं, अंतरिया कारणेवि उप्पन्ने । अरिहावि करिज्ज सयं, तं गच्छं मूलगुणमुक्कं ।।१।।' तथा तत्रैव ‘जण्णं गोयमा ! मेहुणं तं एगंतेणं ३ णिच्छयओ ३ बाढं ३ तहा आउतेउसमारंभं च सव्वहा सव्वप्पयारेहिं सययं विवज्जेज्जा' इत्यादि, 'उप्पण्णे पुण'त्ति पुनः शब्दस्याप्यर्थत्वात्, उत्पन्नेऽपि दीक्षान्तकादिके कार्य-प्रयोजने 'विहिणा उत्ति तुरेवकारार्थत्वाद्विधिविधिमतोरभेदविवक्षणाच्च विधिनैव-विधिमतैव आगमोक्तविधिज्ञेनैवेत्यर्थः नत्वागमविध्यज्ञेन तस्य मार्गोऽगणनेनैव निषेधात् । यत्र गच्छे न क्रियते
Page #203
--------------------------------------------------------------------------
________________
१९६
गच्छाचारपइण्णयं न विधीयते । हे गौतम ! स गच्छ: स्यादिति शेष इति । यच्च श्रीवृहत्कल्पषष्ठोद्देशके 'निग्गंथस्स य अहे पादंसि खाणू वा कंटगे वा हीरे वा सक्करे वा परियावज्जेज्जा, तं च निग्गंथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ १ । निग्गंथस्स य अच्छिंसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गंथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ २ । निग्गंथीए अहे पादंसि खाणू वा कंटए वा हीरए वा सक्करे वा परियावज्जेज्जा, तं च निग्गंथी नो संचाइज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ ३ । निग्गंथीए अच्छिंसि पाणे वा बीए वा रए वा जाव निग्गंथे नीहरमाणे वा नाइक्कमइ ४ । अस्य व्याख्या-निर्ग्रन्थस्य चशब्दो वावयोपन्यासे अधः पादे-पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा पर्याषतेत्-अनुप्रविशेत्, तच्च कण्टकादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुं वा-निष्काशयितुं विशोधयितुं वा-निःशेषमपनेतुं तत् निर्ग्रन्थी नोहरंती वा विशोधयन्ती वा नातिक्रामति आज्ञामिति गम्यते इति प्रथमसूत्रम् १ । द्वितीयसूत्रे निर्ग्रन्थस्याक्षिण-लोचने प्राणा वा-मशकादयः सूक्ष्माः बीजानि वा सूक्ष्माणि श्यामाकादीनि रजो वा-सचित्तमचित्तं वा पृथिवीरजः पर्यापतेत्, तच्च प्राणादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुमित्यादि प्राग्वत् २ । तृतीयचतुर्थसूत्रे निर्ग्रन्थीविषये एवमेव व्याख्यातव्य इति सूत्रचतुष्टयार्थ इथ्याधुक्तं तत्त्वत्यन्तापवादविषयं सम्भाव्यते, यतस्तत्र नियुक्तिवृत्तिविस्तर एवं प्रावर्तिष्ट । तथाहि-अथ नियुक्तिविस्तर:-पाए अच्छि वि लग्गे, समणाणं संजएहिं कायव्वं । समणीणं समणीहिं, वोच्चुत्थे होंति चउगुरुगा ।।१।। पादे अक्ष्णि वा विलग्ने कण्टककणुकादौ श्रमणानां संयतैरेव तस्य कण्टकादेर्नीहरणं कर्त्तव्यम्, श्रमणीनां पुनः श्रमणीभिरेव कार्यम्, अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः एते चापरे
Page #204
--------------------------------------------------------------------------
________________
१९७
गच्छाचारपइण्णयं
दोषाः । । १ ।। अण्णत्तो च्चिअ कुंटसि, अन्नत्तो कंटओ खतं जातं । दिट्टं पिहरति दिट्ठि, किं पुण अदिट्ठइअरस्स ।।२।। संयतः संयत्याः पार्श्वात् कण्टकमाकर्षयन् कैतवेन यथाभावेन वा अपावृत उपविशेत्, ततः सा तं यथावस्थितं पश्यन्ती कण्टकस्थानादन्यत्रान्यत्र शल्योद्धरणादिना कुण्टयेत् खन्यादित्यर्थः, ततः साधुब्रूयात् - अन्यत एव त्वं कुण्टयसि कण्टकश्चान्यत्र समस्ति एवं मे क्षतं सञ्जातम्, सा प्राह- इतरस्य पुरुषस्य सम्बन्धि सागारिकं दृष्टमपि भुक्तभोगिन्याः स्त्रिया अनेकशो विलोकितमपि दृष्टिं हरति, किं पुनरदृष्टमभुक्तभोगिन्यास्तस्याः सुतरां दृष्टिं हरतीत्यर्थः, एवं भिन्नकथायां प्रतिगमनादयो दोषाः । यदा तु निर्ग्रन्थो निर्ग्रन्थ्याः कण्टकमुद्धरति तदाऽयं दोषः । । २ ।। कंटककणुए उद्धर, धणितं अवलंब मे भमति भूमी । सूलं च वत्थिसीसे, पेल्लेहि घणं थणो फुरति ।।३।। काचिदार्यिका कैतवेनैवं ब्रूयात् कण्टककणुके पादे कण्टकं चक्षुषि च कणुकमुद्धर धणियं-अत्यर्थं मामवलम्बय, यतो मम भ्रमिवशेन भूमिर्भ्रमति, शुलं च बस्तिशीर्षे मम समायाति, तेन स्तनः स्फुरति अतो घनं प्रेरय । एवं भिन्नकथायां सद्यश्चारित्रविनाशः । । ३ । । एए चेव य दोसा, कहिया थीवेदिआदिसुत्तेसु । अयपालजंबुसीउण्हपाडणं लोगिगी रोहा ।।४।। एत एवानन्तरोक्ताश्चकारादपरे च बहवो दोषाः स्त्रीवेदविषया आदिसूत्रेषु - सूत्रकृताङ्गान्तर्गतस्त्रीपरिज्ञाध्ययनादिषु सविस्तरं परमगुरुभिः कथिताः तदर्थिना सूत्रकृताङ्गटीकैवावलोकनीया । अत्र चाजापालकशीतोष्णजम्बूपतिनोपलक्षिता लौकिकी रोहायाः कथा, तद्यथा-रोहा नामं परिव्वायगा तीए अयापालगो दिट्ठो, सो तीए अभिरुइओ, तीए चिंतियं - विन्नाणं से परिक्खामि सो य तया जंबूतरुवरारूढो, तीए फलाणि पणइओ, तेण भण्णइ-किं उण्हाणि देमि उदाहु सीयलाणि त्ति । तीए भण्णइ उण्हाणि, तओ तेण धूलीए उवरिं पाडियाणि भणिया खाहि त्ति, तीए फुसिउं धूलिं अवणेउं खाइयाणि, पच्छा सा भणति कहं भणसि उण्हाणि ? तेण
·
Page #205
--------------------------------------------------------------------------
________________
गच्छाचारपइणयं
१९८
भण्णइ जं उण्हयं होइ तं फुसिउं सीयलीकज्जइ, सा तुट्ठा, पच्छा भणइ माइट्ठाणेणं कंटओ मे लग्गो त्ति, सो उद्धरिउमारद्धो, तीए सनियं सहसियं, सोवितुसिणीओ कंटगं पलोइत्ता भणइ न दीसइ कंटगोत्ति । ती तस्स ही दिहा, एवं सो कइअवकंटगोद्धरणेणं तीए खलीकओ । एवं साहुणो वि एवंविहा दोसा उप्पज्जंति । । ४ । । किं च-मिच्छते उड्डाहो, विराहणा फासभावसंबंधो । पडिगमणादी दोसा, भुत्तमभुत्ते य णेयव्वा ।।५।। मिथ्यात्वं नाम निर्ग्रन्थ्याः कण्टकमुद्धरन्तं दृष्ट्वा लोको ब्रूयात् यथावादिनस्तथाकारिणोऽमी न भवन्ति, उड्डाहो वा भवेत अहो यदेवमियं पादे गृहीता तन्नूनमन्यदाऽप्येतयाः साङ्गत्यं भविष्यति, विराधना वा संयमस्य भवति, कथमित्याह - स्पर्शतः- शरीरसंस्पर्शेणोभयोरपि भावसम्बन्धो भवति, ततो भुक्तभोगिनोरभुक्तभोगिनार्वा तयोः प्रतिगमनादयो दोषा ज्ञातव्याः ||५|| अथ मिथ्यात्वपदं भावयति दिट्ठे संका भोइयघाडिगणातीयगामबहियाए । चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ।।६।। तस्याः कण्टकमुद्धरन् केनचित् दृष्टः तस्य शङ्का किं मन्ये मैथुनार्थमिति लक्षणा यदि भवेत् तदा चतुर्लघु, भोजिकायाः- भार्यायाः कथते चतुर्गुरु, घाटिको - मित्रं तस्य निवेदने षड्लघु, ज्ञातिज्ञाप षड्गुरु, ग्रामाद् बहिः कथने छेदः, मूलादित्रयं पुनरित्थं मन्तव्यम् ।।६।। आरक्खियपुरि साणं, तु साहणे पावती भवे मूलं अणवट्टप्पो सेट्ठीणं, दसमं च निवस्स कथितम्मि ।।७।। आरक्षकपुरुषाणां कथने मूलं प्राप्नोति, श्रेष्ठिनः कथने अनवस्थाप्यं भवेत्, नृपस्य कथने दशमं-पाराञ्चिकम् ।।७।। एते संयतानां संयतीनाञ्च परस्परं कण्टकोद्धरणे दोषा उक्ताः, अथासंयतैरसंयतीभिश्च कण्टकोद्धरणं कारयताम् दोषानाह-एए चेव य दोसा असंजतीकाहिं पच्छकम्मं च । गिहिएहिं पच्छकम्मं तम्हा समणेहिं काव्वं ||८|| ते एव दोषा असंयतिकाभिः कण्टकोद्धरणं कारयतो मन्तव्याः, पश्चात्कर्म चाप्कायेन हस्तप्रक्षालनरूपं तासु भवति गृहिभिस्तु
Page #206
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं कारयतः पश्चात्कर्म भवति न पूर्वोक्तदोषा अतः श्रमणैः श्रमणानां कण्टकोद्धरणं कर्त्तव्यम् ||८ || अत्र पर आह-एवं सुतं अफलं, सुत्तनिवातो तु असति समणाणं । गिहि १ अण्णतित्थि २ गिहिणी ३-परउत्थिगिणी तिविहभेदो ।।९।। यदि संयतीभिः न कारयितव्यम् तत एवं सूत्रमफलं प्राप्नोति, सूरिराह-सूत्रनिपातः श्रमणानामभावे मन्तव्यः । तत्र च प्रथम गृहिभिः कण्टकोद्धरणं कारणीयम्, तदभावेऽन्यतीर्थिकैस्तदप्राप्तौ गृहस्थाभिस्तदभावे परतीर्थिकाभिरपि कारयितव्यम्, एषु च प्रत्येकं त्रिविधो भेदः, तद्यथा-गृहस्थः त्रिविधः पश्चात्कृतः श्रावको यथा भद्रकश्च, एवं परतीर्थिकोऽपि त्रिधा मन्तव्यः, गृहस्था परतीर्थिकी च त्रिविधा स्थविरा मध्यमा तरुणी भवति, तत्तत्र गृहस्थेन कारयन् प्रथमं पश्चात्कृतेन ततः श्रावकेण ततो यथा भद्रकेणापि कारयति, स च कण्टकाकर्षणानन्तरं प्रज्ञापनीयो मा हस्तप्रक्षालनं कार्षीः, एवमुक्ते यद्यसौ अशौचवादी तदा हस्तं हस्तेनैव पोञ्छति प्रस्फोटयति वा । अथ शौचवादी ततः ।।९।। जतिसीसम्मि न पुंछति, तणुपोत्तेसु व न वावि पप्फोडे । तो से अन्नेसिंऽसति, दवं दलंती उ मा दगं घाते ||१०|| शौचवादी यदि हस्तं शीर्षे वा तनौ वा पोतेषु वा वस्त्रेषु न पोञ्छति न वा प्रस्फोटयति गृहे गतो हस्तं प्रक्षालयिष्यामीति कृत्वा ततः ‘से' तस्य अन्येषामशौचवादिनामसत्यभावे प्रासुकमात्मीयद्रवं हस्तधावनाय ददति मा शौचवादितया गृहगतः सन् दकं-अप्कायं घातयेदिति कृत्वा हन्त्यर्थाश्चेति वचनादत्र चौरादिको हन्धातुरवगन्तव्य इति ।।१०।। तथा गृहस्थानामभावे परतीर्थिकेनापि कारयन्नेवमेव पश्चात्कृतादिक्रमेण कारयेत् तेषामभावे गृहस्थाभिरपि कारयेत् । कथमित्याह-माया भगिणी धूया, अज्जियणत्तीयसेसतिविहाओ । आगाढिकारणंमी, कुसलेहिं दोहि कायव्वं ।।११।। या तस्य निर्ग्रन्थस्य माता भगिनी दुहिता आर्यिका वा-पितामही नप्तृका वा-पौत्री तया कारयितव्यम्, एतासामभावे याः शेषा अनालबद्धाः स्त्रियस्ताभिरपि कारयेत्, ताश्च
Page #207
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२००
त्रिविधाः स्थविरा मध्यमाः तरुण्यश्च तत्र प्रथमं स्थविरया ततो मध्यमया ततस्तरुण्यापि कारयितव्यम् । अगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं कर्त्तव्यं-कारयितव्यमित्यर्थः ।।११।। के पुनस्ते द्वे इत्याहगिहि अण्णतित्थिपुरिसा, इत्थोवि य गिहिणि अण्णतित्थोया । संबंधि ईतरा वा, वइणी एमेव दो एते ।।१२।। गृहस्था पुरुषोऽन्यतीर्थिकपुरुषश्चेति द्वयं गृहस्था अन्यतीर्थिकी चेति वा द्वयं सम्बन्धिनी इतरा वा असम्बन्धिनी व्रतिनी एवं वा द्वयं एतेषां द्विकानामन्यतरेण कुशलेनागाढे कारणे कारयितव्यम् ।।१२।। आह श्रमणानामभावे सूत्रनिपातो भवतीत्युक्तं, कदा पुनरसौ साधूनामभावो भवतीत्याह तं पुण सुण्णारण्णे दुद्वारण्णे व अकुसलेहिं वा । कुसले वा दूरत्थे ण वएइ पदंपि गंतुं जे ||१३|| साधवो न भवन्तीति यदुक्तं तत्पुनरित्थं सम्भवति शून्यारण्यं ग्रामादिभिर्विरहिताटवी दुष्टारण्यं वा व्याघ्रसिंहादिभयाकुलं एतयोः साधूनामभावो भवेत् उपलक्षणत्वादशिवादिभिः कारणैरेकाकी सञ्जात इत्यपि गृह्यते एषा साधूनामसदसत्ता सदसत्ता तु सन्ति साधवः परमकुशलाः- कण्टकोद्धरणे अदक्षा अथवा यः कुशलः स दूरस्थो - दूरे वर्त्तते स च कण्टकविद्धपादः पदमपि गन्तुं न शक्नोति । ततः पूर्वोक्ता यतना कर्त्तव्या ।।१३।। अथ सामान्येन यतनामाह-परपक्खपुरिसगिहिणी, असोयकुसलाण मोत्तु पडिवक्खं । पुरिसजयंतमणुण्णे, होंति सपक्खेतरावत्ते || १४ || इह प्रथमं पश्चर्द्धं व्याख्याय ततः पूर्वार्द्धं व्याख्यास्यते । ये यतमानाः- संविग्नाः साम्भोगिकाः पुरुषास्तैः प्रथमं कारयेत् तदभावे अमनोज्ञैः असाम्भोगिकैस्तदभावे ये इतरे पार्श्वस्थादयस्तैर्वा कारयेत्, एषा स्वपक्षे यतना भणिता, अथैष स्वपक्षो न प्राप्यते ततः ‘परपक्खे' त्यादिपूर्वार्द्धं परपक्षे गृहस्थान्यतीर्थिकरूपे प्रथमं पुरुषैस्ततो गेहिनीभिरपि कारयेत्, तत्राप्यशौचवादिभिः कुशलैश्च कारापणीयं, अत एवाह-अशौचवादिकुशलानां प्रतिपक्षा ये शौचवादिनोऽकुशलाश्च तान्मुक्त्वा कारयितव्यम्, अथैतेऽपि न प्राप्यन्ते तदा संयतीभिरपि
Page #208
--------------------------------------------------------------------------
________________
२०१
गच्छाचारपइण्णय कारयेत्, तत्रापि प्रथमं मातृभगिन्यादिबिर्नालबद्धाभिस्तदभावे असम्बन्धिनीभिरपि स्थविरामध्यमातरुणीभिर्यथाक्रमं कारयेत् कथं पुनस्तया कण्टक उद्धरणीय इत्याह-।।१४।। सल्लुद्धरणक्खेण व, अस्थि व वत्थंतरं व इत्थीसु । भूमीकट्ठतलोरुसु, काऊण सुसंवुडा दोवि ।।१५।। शल्योद्धरणेन 'नक्खेण वत्ति नखहरणिकया वा पादमसंस्पृशन्ती कण्टकमुद्धरति, अथैवं न शक्यते ततो वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा तले वा ऊरौ वा कृत्वा उद्धरेत् द्वावपि च संयतीसंयतौ सुसंवृतावुपविशतः | एष स्त्रीषु कण्टकमुद्धरन्तीषु विधिरवगन्तव्यः ||१५|| एमेव य अच्छिंमी, चंपादिढं तु नवरि णाणत्तं । निग्गंथीण तहेव य, णवरिं तु असंवुडा काई ||१६ || यथा कण्टकोद्धरणसूत्रे उत्सर्गतोऽपवादतश्चोक्तमेवमेव चाक्षिसूत्रेऽपि सर्वमपि वक्तव्यम्, नवरं नानात्वं चम्पादृष्टान्तोऽत्र भवति, यथाकिल चम्पायां सुभद्रया तस्य साधोश्चक्षुषि पतितं तृणमपनीतम्, तथान्यस्य साधोश्चक्षुषि प्रविष्टस्य तृणादेः कारणे निर्ग्रन्थ्या अपनयनं सम्भवतीति दृष्टान्तभावार्थः । निर्ग्रन्थीनामपि सूत्रद्वयं तथैव वक्तव्यम्, नवरं काचिदसंवृता भवति, ततः प्रतिगमनादयो दोषा भवेयुः । द्वितीयपदे निर्ग्रन्थस्तासां प्रागुक्तविधिना कण्टकादिकमुद्धरेदित्यादि । यच्चायमर्थोऽत्र ग्रन्थे न दर्शितः, तत् एतस्य सूत्रस्य श्रीमहानिशीथादिभ्य उद्धृतत्वादिना महानिशीथवत् प्राय १ उत्सर्गोत्सर्गादिविधेः प्रदर्शकत्वादिति वृद्धाः, अन्यथा वा यथासम्प्रदायमियं गाथा व्याख्येया आगमविचारणाचारुचातुरीचञ्चुभिरिति । गाथाछन्दः ||८६।।
मूलगुणेहि विमुक्कं, बहुगुणकलियं पि लद्धिसंपन्नं । उत्तमकुलेवि जायं, निद्धाडिज्जइ तयं गच्छं ।।८७ ।। मूलगुणैर्विमुक्तो, बहुगुणकलितोऽपि लब्धिसम्पन्नः । उत्तमकुलेऽपि जातो, निर्धाटयते स गच्छः ॥८७॥
Page #209
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
- २०२ व्याख्या-'मूलगुणे'त्यादि अत्र नपुंसकत्वस्य प्राकृतप्रभवत्वात् बहुगुणकलितोऽपि-अनेकविज्ञानादिगुणसहितोऽपि तथा 'घण्टालाला' न्यायेनापेरत्रापि सम्बन्धात् लब्धिसम्पन्नोऽपि तत्र लब्धिः-आहारवस्त्राद्युत्पादनशक्तिरामर्षोषध्यादिर्वा तथा उत्तमकुलेऽपि-उग्रभोगादिके चान्द्रादिके वा जातो-जन्मना दीक्षया वोत्पन्नः एवंविधोऽपि मूलगुणैः-प्राणातिपातविरमणादिभिर्विमुक्तः-सर्वथा रहितः स्त्यानद्धिनिद्रोपप्लुत-मुनिवत्कषायदुष्टादिमुनिवद्वा यत्र गच्छे निर्धाट्यते-बहिनिःकाश्यते, हे गौतम ! स गच्छः स्यात् । तत्र स्त्यानर्द्धिनिद्रायामुदाहरणानि निशीथ-पीठोक्तानि यथा-एगंमि गामे एगो कुटुंबी पक्काणि अ तलियाणि य तिम्मणेसु अ अणेगसो मंसप्पगारे भक्खयति, सो य तहारूवाणं थेराणं अंतिए धम्म सोऊण पव्वत्तिओ विहरति गामाइसु, तेण य एगत्थ गामे मंसत्थिएहिं महिसो विकिच्चमाणो दिट्ठो, तस्स मंसे अहिलासो जाओ, सो तेणाभिलासेण अवोच्छिण्णेणेव भिक्खं हिंडितो, अव्वोच्छिण्णेणेव भुत्तो, एवं अव्वोच्छिण्णेणेव विचारभूमिं गतो, चरिमासु त्तपोरिसी कया, संझावस्सयाई काउं पाउसिआ पोरिसी विहिआ, तदभिलासो चेव सुत्तो, सुत्तस्सेव थीणिद्धी जाता, सो उठ्ठिओ गओ महिसमंडलं अण्णं हंतुं भक्खियं, सेसं आगन्तुं उवस्सयस्स उवरिं ठवियं, पच्चूसे गुरूण आलोएति, एरिसो सुविणो दिट्ठो, साहूहिं दिसावलोयं करेंतेहिं दिटुं कुणिमं, जाणियं जहा एस थीणिद्धिओ, थीणिद्धियस्स लिंगपारंचियं पच्छित्तं तं से दिण्णं १ । तथा एगो साहू भिक्खं हिंडतो मोयगभत्तं पासति सुचिरं निरिक्खियं अवभासियं च णो लद्धं, गओ, जाव तदज्झवसितो सुत्तो, उप्पण्णा थीणिद्धी, राओ तं गिहं गंतूण भित्तूण कवाडं मोदगं भक्खयति, सेसे पडिग्गहे घेत्तुमागओ वियडेइ, चरिमाए भायणाणि पडिलेहंतेण दिट्ठा सेसं पोग्गलसरिसं २ । तथा एगंमि महंते गच्छे कुंभकारो पव्वतिओ, तस्स राओ सुत्तस्स थीणिद्धी उदिण्णा, सो य मट्टियच्छेदब्भासा समीवपासुत्ताण साधूण सिराणि
Page #210
--------------------------------------------------------------------------
________________
२०३
गच्छाचारपइण्णयं छिंदिउमारद्धो, ताणि य सिराणि कलेवराणि एगंते एडेति, सेसा ओसरिया, पुणरवि पासुत्तो, सुमिणमालोयणं, पभाए साहुसंहारेण णायं, दिण्णं, से लिंगपारंचियं ३ । तथा एगो साहू गोयरणिग्गओ हत्थिणा पक्खित्तो, कहवि पलाओ, रुसिओ चेव पासुत्तो, उदिण्णा थीणिद्धी, उडिओ गओ, पुरकवाडे भेत्तूण गओ, वावातिओ, दंतमुसले घेत्तूण समागओ, उवस्सयस्स बाहिं ठवेइ, पुणरवि सुत्तो, पभाए उठ्ठिओ संझोवासणे सुविणं आलोएति, साहूणं दिसावलोयणं, गयदंतदरिसणं, णायं, तहेव विसज्जिओ ४ । तथा एगो साहू भिक्खायरियं गओ तत्थ पंथे वडसालरुक्खो तस्स साला पहं णिण्णेणं घेत्तुं गया सो य साधू उण्हाभिहयगाओ भरियभायणो तिसियभुक्खिओ इरिउवउत्तो वेगेण आगच्छमाणो तीए सालक्खंधीए सिरेण फिडिओ सुट्ठपरिताविओ रुसिओ जाव पासुत्तो थीणिद्धी उदिण्णा उट्ठिओ राओ गंतूण तं सालं गहेऊण आगओ उवस्सयदुवारे ठविया ता वियडेण णायं थीणिद्धी लिंगपारंची कओ । केइ आयरिया भणंति सो पुव्वभवे वणहत्थी आसो, तओ मणुयभवमागयस्स पव्वइअस्स थीणिद्धी जाया, पुव्वब्भासा गंतूण वडसालभंजणाणयणं सेसं तहेव ५ । वासुदेवस्स जं बलं तब्बलाओ अद्धबलं थीणिद्धिणो भवति-तं च पढमसंघयणिणो न इदाणिं, इदाणिं पुण सामन्नबला दुगुणं तिगुणं चउगुणं वा भवई, सो अ एवं बलजुत्तो मा गच्छं रुसिओ विणासेज्ज तम्हा सो लिंगपारंची कायव्वोत्ति। अथ निशीथचूय॒कादंशोद्देशकगतकषायदुष्टोदाहरणानि -
एगेण साहुणा सासवणालुस्सेल्लयं सुसक्कतं लद्धं, तत्थ से अतीव गेही, तेण य तं गुरुणो उवणीयं, तं च गुरुणा सव्वं भुत्तं, इयरस्स कोवो जाओ झंटयं च गुरुणा सो खामितो, तहावि णोवसंतो भणति य भंजामि ते दंते, गुरुणावि चिंतियं मा एस मे असमाहिमरणेण मारिस्सइ त्ति गणे अन्नं आयरियं ठवित्ता अण्णं गणं गंतुं अणसणं पडिवण्णं, पुच्छति कहिं गओ गुरू न कहेंति साहवो, अन्नत्थ सोच्चा गओ जत्थ गुरवो, तेहिं
Page #211
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२०४ कहियं अज्ज चेव कालगओ परिहविओ, ताहे ते पुच्छति कत्थ से सरीरयं, गुरूणा पुव्वकहियचिंधेहिं उवलक्खितो सो एसो पावो त्ति, तेण किं करेसि पेच्छामि से सरीरं ति ताहे दंसिओ, तेण साहुणा गुविलठाणट्ठिएण पडिचरिओ किमेस काहिति त्ति पेच्छति उवट्टिताओ, गोलोवलं कड्डिऊणं दंते भंजंतो भणति सासवणालं खाइसित्ति एयं करेंतो दिवो १ । एगेण साहुणा अतीव लट्ठ मुहणंतगं आणियं तं गुरुणा गहियं एत्थवि सव्वं पुव्वक्खाणगसरिसं, नवरं तं मुहणंतगं च पच्चप्पिणंतस्स न गहियं जीवंते य गतो राओ अ साहुविरहं लभित्ता मुहणंतगं गिण्हसि त्ति भणंतो गाढं गले गेण्हति संमूढेण गुरुणा वि सो गहिओ दोवि मया २ । एगो साहू अत्थं गए सूरिए सिव्वंतो गुरुणा भणिओ पेच्छसित्ति, उलूगच्छी सो रुट्ठो भणति-एवं भणंतस्स दोवि ते अच्छीणि उद्धरामि । एत्थवि सव्वं पढमसरिसं नवरं रयहरणाउ अयोमयं कीलयं कड्डिऊण दोवि अच्छीणि उद्धरितु ढोवेति ३ । एगेण साहुणा उक्कोसा सिहरिणी लद्धा गुरुणो आलोइया णिमंतेति गुरुणा सव्वा आपीता, सो साहू पत्थरं उक्खिवित्ता आगओ, अन्नेहिं निवारिओ तहावि अणुवसंते गुरुणा चेव भत्तं पच्चक्खायं णो अन्नं गणं गओ । एए चउरो वि लिंगपारंचित्ति ।।४।। गाथाछन्दः ||८७ || अथ गाथात्रयेण हिरण्यस्वर्णाद्यधिकृत्य प्रस्तुतमेव प्रकटयति
जत्थ हिरण्णसुवण्णे, धणधण्णे कंसतंबफलिहाणं । सयणाण आसणाण य, झुसिराणं चेव परिभोगो ।।८८ ।। यत्र हिरण्यसुवर्णयो-र्धनधान्ययोः कांस्यताम्रस्फादिकानाम् । शयनानामासनानाञ्च, शुषिराणां चैव परिभोगः ॥८८॥ जत्थ य वारडियाणं, तत्तडिआणं च तह य परिभोगो । मुत्तुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि ।।८९ ।।
Page #212
--------------------------------------------------------------------------
________________
२०५
गच्छाचारपइण्णयं यत्र च रक्तवस्त्राणां, नीलपीतादिरङ्गितवस्त्राणाञ्च तथा च परिभोगः। मुक्त्वा शुक्लं वस्त्रं, का मर्यादा तत्र गच्छे ? ॥८९॥
व्याख्या - ‘जत्थ हिर० जत्थ य०' यत्र गणे 'हिरण्य(ण्ण)सुवण्णे' त्ति विभक्तिव्यत्ययात् हिरण्यस्वर्णयोस्तत्र हिरण्यं-रूप्यं अघटितस्वर्ण वा, सुवर्णञ्च-सामान्येन स्वर्णं घटितस्वर्णं वा, तथा विभक्तिव्यत्ययादेव धनधान्ययोः, तत्र धनं-नाणकमाणिक्यादि धान्यं-सचित्तं यवादिचतुर्विंशतिधा यथा-'धन्नाइं चउव्वीसं जव १ गोहुम २ सालि ३ वीहि ४ सट्ठीया ५ । कुद्दव ६ अणुआ ७ कंगू ८ रालग ९ तिल १० मुग्ग ११ मासा य १२ ||१|| अयसि १३ हरिमंथ १४ तिउडा १५ निप्फाव १६ सिलिंद १७ रायमासा य १८ । इक्खू १९ मसूर २० तुबरी २१ कुलत्थ २२ तह धन्नय २३ कलाया २४ ।।२।। अणुका-युगंधरी ७ कंगुः-बृहच्छिराः ८ रालकोलघुशिराः कंगुविशेषः ९ अतसी-क्षुमा १३ हरिमंथाः-कृष्णचणकाः १४ निष्पावाः-वल्लाः १६ शिलिंदाः-मकुष्टाः १७ राजमाषाः-चवलकाः १९ ईक्षुः-बरट्टिका २० धान्यकं कुस्तुंभरी २३ कलाया अत्र वृत्तचणकाः ||२४।। तथा कांस्यञ्च-स्थालकच्चोलकादिरूपं ताम्रञ्च-कमण्डलुकलशकलशिकादिरूपं स्फाटिकञ्च-स्फाटिकरत्नमयभाजनादीनि द्वन्द्वस्तेषां उपलक्षणत्वात् काचकपर्दिका दन्तादिपात्राणां काष्ठपात्रेऽपि पित्तलकादिबन्धनानाञ्च, यत उक्तं श्रीनिशीथसूत्रैकादशके-'जे भिक्खू वा भिक्खूणी वा अयपायाणि वा १ कंसपायाणि वा २ तंबपायाणि वा ३ तउयपायाणि वा ४ सुवण्णपायाणि वा ५ रुप्पपायाणि वा ६ सीसगपायाणि वा ७ रीरियपायाणि वा ८ हारपुटपायाणि वा ९ मणिपायाणि वा १० कायपायाणि वा ११ संखपायाणि वा १२ सिसगपायाणि वा १३ दंतपायाणि वा १४ चेलपायाणि वा १५ सेलपायाणि वा १६ चम्मपायाणि वा १७ वइरपायाणि वा १८ 'हारपुटपायाणि त्ति लोहपात्राणि ९ करेइ करेंतं वा सातिज्जइ, -धरेइ धरेतं वा सातिज्जति, परि/जति परिभुंजतं वा साइज्जति, तस्स
Page #213
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
___ २०६ चाउम्मासियं परिहारट्ठाणं अणुग्घातियं । जे भिक्खू वा भिक्खुणी वा अयबंधणाणि वा कंसबंधणाणि वा जाव वइरबंधणाणि वा करेइ करेंतं वा साइज्जइ, जाव परिभुजंतं वा साइज्जइ, तस्स वि पुवपच्छित्तं । तथैतन्निषेधः श्रीआचाराङ्गसूत्रद्वितीयश्रुतस्कन्धषष्ठाध्ययनप्रथमोद्देशके-ऽप्यस्ति तथा शयनानां-मञ्चकादीनां आसनानाञ्च-मञ्चिकादीनां कथम्भूतानां 'झुसिराणं'ति शुषिराणां-सच्छिद्राणां सम्यक्प्रत्युपेक्षितुम-शक्यानामित्यर्थः, चैवशब्दात् तथाविधानां तूलिकागुप्तदवरक-शीर्षोपधानगल्लमसूरिकाचक्कलकगब्दिकादीनां परिग्रहः परिभोगो-व्यापारणं क्रियत इति शेषः । तथा यत्र च गच्छे 'वारडियाणं'ति रक्तवस्त्राणां 'तत्तडियाणं ति नीलपीतादिरङ्गितवस्त्राणाञ्च परिभोगः क्रियते किं कृत्वेत्याह-मुक्त्वापरित्यज्य किं शुक्लवस्त्रं यतियोग्याम्बरमित्यर्थः, तत्र गच्छे का मेरेतिका मर्यादा न काचिदपीति । द्वे अपि गाथाछन्दसी ।।८८ ।।८९ ।। वस्त्रादिभ्यः स्वर्णादिकं बबनर्थकारीत्यतस्तद्विशेषयन्नाह
जत्थ हिरण्णसुवण्णं, हत्थेण पराणगंपि नो छिप्पे । कारणसमप्पियं पि हु निमिसखणद्धपि तं गच्छं ।।९० ।। यत्र हिरण्यसुवर्णे हस्तेन परकीयेऽपि न स्पृशेत् । कारणसमपितेऽपि हु निमेषक्षणार्धं स गच्छः ॥१०॥
व्याख्या-'जत्थे 'त्ति यत्र गच्छे हिरण्यसुवर्णे ‘पराणगंपित्ति अपेरेवकारार्थत्वात् परकीये एव नत्वात्मीये यतेस्तयोरसम्भवात् कथम्भूते 'कारणसमप्पिअं पि हुत्ति हु-निश्चितं कारणे ग्लानत्वविषग्रस्तत्वादिके केनाप्यगारिणा समर्पितेऽपि किं पुनरसमर्पिते इत्यपि शब्दार्थः, अस्ति च साधोरपि कारणे हिरण्यसुवर्णयोर्ग्रहणसम्भवः, यत उक्तं-निशीथपीठे परिग्रहप्रतिसेवनाधिकारे यथा-'गिलाणमंगीकृत्य वेज्जद्वताय हिरण्णंपि गेणेज्जा उरालस्यापवादः, विसे कणगं ति विषग्रस्तस्य कनकंसुवर्णं तं
Page #214
--------------------------------------------------------------------------
________________
२०७
गच्छाचारपइण्णयं घेत्तुं घसिऊण विसणिग्घायणट्ठा तस्स पाणं दिज्जति, अतो गिलाणट्ठा उरालियग्गहणं भवेज्ज त्ति' एवंविधेऽपि ते साधुः 'निमिसखणद्धं पित्ति निमेषस्य क्षणो-अवसरो वेलेति यावत्तस्यार्द्ध निमेषक्षणार्द्ध निमेषवेलार्द्धमित्यर्थः, तदपि यावत्कार्यकरणानन्तरं कौतुकमोहादिना हस्तेन-करेण न स्पृशेत् 'तं गच्छंति हे गौतम ! स गच्छ: स्यादिति । गाथाछन्दः ।।९० ।। अथ वृत्तषट्केन पुनरप्यार्या अधिकृत्य प्रस्तुतमेवाविःकरोति- .
जत्थ य अज्जालद्धं, पडिगहमाईवि विविहमुवगरणं । परिभुज्जइ साहूहिं, तं गोयम ! केरिसं गच्छं ।।९१।। यत्र चार्यालब्धं, पतद्ग्रहाद्यपि विविधमुपकरणम् । परिभुज्यते साधुभिः स गौतम ! कीदृशो गच्छ: ? ॥९१॥
व्याख्या - ‘जत्थ य० यत्र च गणे आर्यालब्धं-साध्वीप्राप्तं पतद्ग्रहादिकं विविधमुपकरणमपि किं पुनराहारादिकमित्यपि शब्दार्थः, कारणं विना साधुभिः परिभुज्यते हे गौतम ! स कीदृशो गच्छ: ? न कीदृशोऽपीति, नन्वत्र आर्यालब्धत्वं पतद्ग्रहाद्युपकरणस्य कथं सम्भवति, आर्याणां गृहस्थसकाशात् स्वयं वस्त्रपात्रग्रहणस्यैव निषेधात्, ग्रहणे च प्रायश्चित्तमनेके दोषाश्च । उक्तञ्च-यतिजीतकल्पप्रकरणे ‘गुरुउवहिअपडिलेहे, छप्पइअअसोहिकंमि तदग्गहणे । लहुया गुरुगज्जाणं, सयमेव य वत्थपायगहे ||१||' अस्याः किञ्चिदूनपश्चार्द्धवृत्तिलेशो यथा-'आर्याणां संयतीनां गृहस्थसकाशात् स्वयमेव वस्त्रपात्रग्रहणे चतुर्गुरुकाः, यतः-संयतीनां गृहस्थेभ्यः स्वयमेव वस्त्रादिग्रहणेऽनेकदोषाः सम्भवन्ति । तथाहि-संयती गृहस्थाद्वस्त्राणि गृह्णन्ती दृष्ट्वा कोऽप्यभिनवश्राद्धो मिथ्यात्वं गच्छेत्, निर्ग्रन्थ्योऽपि भाटिं गृह्णन्तीति शङ्कते वा, गृहस्थो वा वस्त्राणि दत्वा मैथुनमवभाषेत, प्रतिषिद्धे चैषा मे वस्त्राणि गृहीत्वा उक्तं न करोतीत्युड्डाहं कुर्यात्, स्त्री च स्वभावेनाल्पसत्त्वा ततो येन तेन वा वस्त्रादिनाऽल्पेनापि
Page #215
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
____ २०८ लोभ्येत लोभिता चाकार्यमपि करोति, बहुमोहा च स्त्री, ततः पुरुषैः सह संलापं कुर्वन्त्या वस्त्राणि गृह्णन्त्याश्च तस्या पुरुषसम्पर्कतो मोहो दीप्यते, उदाररूपां वा संयतीं दृष्ट्वा कार्मणादिना काश्चिद्वशी कुर्यात्, वशीकृता च चारित्रविराधनां करोति, तस्मान्निम्रन्थीभिर्गृहस्थेभ्यः स्वयं वस्त्राणि न ग्राह्याणि, किन्तु तासां तानि गणधरेण दातव्यानि । तत्रायं विधिः-संयती प्रायोग्यमुपधिमुत्पाद्य सप्तदिनानि स्थापयति, ततः कल्पं कृत्वा स्थविरं स्थविरां वा परिधापयति, यदि नास्ति विकारस्ततः सुन्दरं, एवं (परीक्षा कृत्वा ददाति) परीक्षामकृत्वा यदि ददाति तदा चतुर्गुरुकं, तञ्च परीक्षितमुपधिमाचार्यो गणिन्याः प्रयच्छति, गणिनी च संयतीनां विधिना ददाति । अथाचार्यः स्वयं तासां ददाति तदा चतुर्गुरुकम्, यतः काचिन्मन्दधर्मा भणेदस्याश्चोक्षतरं दत्तं एषाऽस्येष्टा यौवनस्था च एवमस्थाने स्थापयति तस्मादाचार्येण प्रवर्त्तिन्या एव दातव्यमित्यादि । एतच्च निशीथपञ्चदशोद्देशकचूर्णावपि सविस्तरमस्तीति । अत्रोच्यते यदुक्तं भवता तत्सत्यं परं सम्भवत्येव श्रमणाभावादौ आर्या लब्धत्वमुपकरणस्य श्रमणासम्भवादौ निर्ग्रन्थीनामपि स्थविरादिक्रमेण स्वयमेव वस्त्रग्रहणस्यानुज्ञानात्, उक्तञ्च-निशीथपञ्चदशोद्देशकचूर्णावेव यथा-'चोदग आह-यद्येवं सूत्रस्य नैरर्थक्यं प्रसज्यते आयरिओ आह-असइसमणाण चोअग, जायंति निमंतवत्थ तह चेव । जायंति थेरि असती, व मीसगा मोत्तिमे ठाणे 11१।। हे चोदक ! समणाणं असति थेरिआओ वत्थे जायंति निमंतणे वत्थं वा गेह्णति जहा साहू तहा ताओ वि थेरीणं असति तरुणि व तम्मिस्साओ जायंति इमे ठाणे मोत्तु मित्यादि । अत्र वस्त्रग्रहणवत्पात्रग्रहणमनुक्तमपि श्रमणाभावादावनुज्ञातं सम्भाव्यते' इति । गाथाछन्दः ।।९१।।
अइदुल्लहभेसज्जं, बलबुद्धिविवड्डणंपि पुद्धिकरं । अज्जालद्धं भुज्जइ, का मेरा तत्थ गच्छम्मि ।।९२ ।।
Page #216
--------------------------------------------------------------------------
________________
२०९
गच्छाचारपइण्णयं
अतिदुर्लभभैषज्यं, बलबुद्धिविवर्धनमपि पुष्टिकरम् । आर्यालब्धं भुज्यते, का मेरा तत्र गच्छे ? ॥९२॥
व्याख्या - 'अइदु०' यत्र गणेऽपि शब्दस्य प्रति विशेषणं सम्बन्धात् अतिदुर्लभमपि - अतिशयेन दुष्प्राप्यमपि अत्र विभक्तिलोपः प्राकृतत्वात् समासो वा भैषज्यशब्देन सह तथा बलबुद्धिविवर्द्धनमपि तत्र बलं - शरीरसामर्थ्य बुद्धिः-मेधा तथा पुष्टिकरमपि शरीरोपचयकार्यपि भैषज्यं-औषधमार्यालब्धंसाध्व्यानीतं भुज्यते साधुभिरिति शेषः । हे गौतम! का मेरा का मर्यादा तत्र गच्छे ? न काचिदपीत्यर्थः, मेरेति मर्यादावाची देशीशब्द इति । गाथाछन्दः ।। ९२ । ।
I
एगो एगिथिए सद्धिं, जत्थ चिट्टिज्ज गोयमा ! | संजइए विसेसेण, निम्मेरं तं तु भासिमो । । ९३ ।। एक एकाकिस्त्रियाः सार्धं यत्र तिष्ठेत् गौतम ! | संयत्या विशेषेण, निर्मेरं तं तु भाषामहे ॥९३॥
व्याख्या - ‘एगो ए० ́ एकः - एकाकी साधुरेकाकिन्या स्त्रिया सार्धं हे गौतम ! यत्र तिष्ठेत्, तं गच्छं निर्मेरं-निर्मर्यादं भाषामहे वयं, संयत्या चैकाकिन्या एकाकी यत्र साधुस्तिष्ठेत् तं तु गच्छं विशेषेण निर्मेरं भाषामहे इति । अत्रैकाकिन्याः स्त्रिया साध्या च सार्धमेकाकिनः साधोर्यदेकत्र स्थानवर्ज्जनं तत्तेषामेकान्ते परस्परमङ्गप्रत्यङ्गादिदर्शनालापादिकरणतो दोषोत्पत्तिसम्भवात्, किञ्च प्रतीतमेवानेकान्तेऽपि श्रेणिकचिल्लणयो. रूपादिदर्शनेन श्रीमन्महावीरसाधुसाध्वीनां निदानकरणादिदोषोत्पत्तिः सञ्जातेति श्रीदशाश्रुतस्कन्धे तथोपलम्भादिति । अनुष्टुप्छन्दः ।। ९३ ।।
दढचारित्तं मुत्तं, आइज्जं मयहरं च गुणरासिं । इक्को अज्जावेई, तमणायारं न तं गच्छं । । ९४ ।।
Page #217
--------------------------------------------------------------------------
________________
२१०
गच्छाचारपइण्णयं
दृढचारित्रां मुक्तां आदेयां महत्तरां स गुणराशिम् । एकाकी अध्यापयति, सोऽनाचारः न स गच्छः ॥९४||
व्याख्या - 'दढचा०' अत्र चकारोऽप्यर्थस्तस्य प्रत्येकमभिसम्बन्धाद् दृढचारित्रामपि-स्थिरसंयमपरिणामामपि तथा मुक्तामपि-निर्लोभामपि तथा आदेयामपि-ग्राह्यवचनामपि तथा गुणराशिमपि-उक्तव्यतिरिक्तानेकगुणकलितामपि एवंविधां कामित्याह-'मयहरं'ति । ‘सीलत्था कयकरणा, कुलजा परिणामिया य गंभीरा । गच्छाणुमया वुडा, महत्तरत्तं लहइ अज्जा ।।१।।' इति गाथोक्तलक्षणां महत्तरामपि-गणिनीमपि किम्पुनरन्यां एकाकिनी साध्वीं यत्र गच्छे एकाकी साधुरध्यापयति, हे गौतम ! नपुंसकत्वस्य प्राकृतप्रभवत्वात् सोऽनाचारः स गच्छ इति | गाथाछन्दः ||९४।।
घणगज्जियहयकुहए-विज्जूदुग्गिज्जगूढहिययाओ । अज्जा अवारियाओ, इत्थीरज्जं न तं गच्छं ।।९५ ।। घनगर्जितहयकुहकविद्युदुर्गाडगूढहृदयाः । आर्या अनिवारिता स्त्रीराज्यं न स गच्छः ॥९५॥
व्याख्या - ‘घणग' यत्र गच्छे आर्या 'अवारिआउत्ति अनिवारिताःअकृत्यं कुर्वन्त्यः तत्परिवर्त्तकेनानिषिद्धाः निरङ्कुशा इत्यर्थः वर्तन्ते, कथम्भूता आर्याः 'घणगज्जिए' त्यादि अत्र कुहकशब्देन धावतोऽश्वस्य उदरप्रदेशसमीपे सम्मूर्छितवायुविशेष उत्पद्यते स प्राच्यते । यत उक्तं 'परिशिष्टपर्वणि' श्रीहेमचन्द्रसूरिपादैः-'दध्यौ च स्वर्णकारोऽपि, चरितं योषितामहो । अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ||१|| तथैकारो व्यत्ययनिर्देशश्चार्षत्वात् ततोऽयमर्थः, घनगजितहयकुहकवद्विद्युद्वच्च क्रमेण गूढं-मायाकरण्डत्वेनाऽकलनीयाशयं दुर्ग्राह्यं च-अस्थिरत्वेन ग्रहीतुमशक्याशयं हृदयं यासां तास्तथा सम्भवति चार्याणामपि कासाञ्चित्
Page #218
--------------------------------------------------------------------------
________________
२११
गच्छाचारपइण्णयं स्त्रीजातित्वेन एवंविधत्वं, यत उच्यते स्त्रीमधिकृत्य लोकेऽपि 'अश्वप्लुतं माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यता च । अवर्षणं चाप्यतिवर्षणञ्च, देवा न जानन्ति कुतो मनुष्याः ।।१।।' तथाजलमज्झे मच्छपयं, आगासे पक्खियाण पयपंति । महिलाण हिययमग्गो, तिन्निवि लोए न दीसंति ।।२।।' तथा - 'यदि स्थिरा भवेद्विद्युत्, तिष्ठन्ति यदि वायवः । दैवात् तथापि नारीणां, न स्थेम्ना स्थीयते मनः ।।३।।' तत् स्त्रीराज्यमुच्यते न स गच्छ:, आर्याणां हि स्त्रीजातित्वेन सर्वकालं तथाविधपरिवर्तकपारतन्त्र्येणैवावस्थानं समुचितं न तु स्वातन्त्र्येण कदाचिदपि यतो लोकेऽप्युच्यते-'पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ।।१।। स्त्रियः दुष्टस्वभावे रेवत्युदाहरणं यथा-तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए सेणिए राया, तत्थ णं रायगिहे महासतए नामं गाहावती परिवसइ, अड्डे जहा आणंदे, णवरं अट्ठ हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ, अट्ठ वुड्डिपउत्ताओ, अट्ठ हिरण्णसकंसाओ पवित्थरपउत्ताओ, अट्ठ वया दस गोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामुक्खाओ तेरसभारिआओ होत्था, अहीणजावसरूवाओ । तस्स णं महासयगस्स रेवईए भारियाए कोलहरियाओ अट्ठ हिरण्णकोडीओ, अट्ट वया दस गोसाहस्सिएणं वएणं होत्था, अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया, एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था । तेणं कालेणं २ सामी समोसढे परिसा निग्गया, जहा आणंदे तहा निग्गच्छइ, तहेव सावयधम्म पडिवज्जई, णवरं अट्ठ हिरण्णकोडीओ सकंसाओ उच्चारेइ, अट्ट वया रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसं मेहुणविहिं पच्चक्खाइ, सेसं सव्वं तहेव, इमं च णं एयारूवं अभिग्गहं अभिगिपति, कल्लाकल्लिं च णं कप्पति मे बे दोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए । तए णं से महासयए समणोवासए जाए, अभिगयजीवाजीवे
Page #219
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं जाव विहरति । तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ । तए णं तीसे रेवतीए गाहावइणीए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजावइमेयारूवे अज्झथिए ४, एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं वाघाएणं नो संचाएमि महासयएण समणोवासएणं सद्धिं उरालाई मणुस्सयाइं भोगभोगाइं भुंजमाणी विहरित्तए तं सेयं खलु ममं एयाओ दुवालसवि सवत्तीओ अग्गिप्पओगेण वा सत्थप्पओगेण वा विसप्पओगेण वा जीवियाओ ववरोवित्तए, तासिं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव उवसंपज्जित्ता णं महासयएणं सद्धिं उरालाइं जाव विहरीत्तए, एवं संपेहेइ २ तासिं दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणि य विवराणि य (ग्रंथाग्रं० ४०००) पडिजागरमाणि २ विहरइ । तए णं सा रेवई गाहावइणी अण्णया कयाइ तासिं दुवालसण्हं सवत्तीणं अंतरं जाणित्ता छस्सवत्तीओ सत्थप्पओगेणं उद्दवेइ, छस्सवत्तीओ विसप्पओगेणं उद्दवेइ २ त्ता तासिं दुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडिवज्जति २ त्ता महासयएण सद्धिं उरालाई भोगभोगाइं भुंजमाणी विहरइ । तए णं सा रेवती गाहावइणी मंसलोलुया मंसमुच्छिया जाव अज्झोववण्णा बहुविहेहिं मंसेहि य १ सोल्लेहि य २ तलिएहि य ३ भज्जिएहि य ४ सुरं च १ महुं च २ राइयं उवासगपडिमं अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलियडे दिया वा राओ वा बंभयारी सचित्ताहारे से परिण्णाए न भवति, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा छट्ठा उवासगपडिमा ६ । अहावरा सत्तमा उवासगपडिमा सव्वधम्म जाव राओ वा बंभयारी सचित्ताहारे से परिण्णाए भवति, आरंभे अपरिण्णाए भवति, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा सत्तमा उवासगपडिमा ७ । अहावरा अट्ठमा उवासगपडिमा सव्वधम्मरुईया
Page #220
--------------------------------------------------------------------------
________________
२१३
गच्छाचारपइण्णयं वि भवति, जाव राओ वा बंभयारी सचित्ताहारे परिण्णाए भवति, आरंभे से परिण्णाए भवति, पेस्सा से अपरिण्णाता भवति से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगा दु त्ति उक्कोसेणं अट्ठ मासे विहरेज्जा अट्ठमा उवासगपडिमा ८ । अहावरा णवमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव आरंभे से परिण्णाए भवति, पेस्सा से परिण्णाता भवइ, उद्दिट्ठभत्ते से अपरिण्णाए भवति, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दु ति उक्कोसेणं नव मासे विहरेज्जा णवमा उवासगपडिमा ९ । अहावरा दसमा उवासगपडिमा सव्वधम्म जाव पेस्सा से परिण्णाता भवति, उद्दिट्ठभत्ते से परिण्णाए भवति, से णं खुरमुंडए वा सिहलिधारण वा, तस्स णं आभट्ठसमाभट्ठस्स कप्पंति दुवे भासाओ भासित्तए तं जहा-जाणं वा जाणं अजाणं वा णो जाणं, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दु ति उक्कोसेणं दसमासे विहरेज्जा दसमा उवासगपडिमा १० । अहावरा एक्कारसमा उवासगपडिमा सव्वधम्म जाव उद्दिट्ठभत्ते से परिण्णाए भवति सेणं खुरमुंडए वा लोइअसिरए वा गहियायारभंडगनेवत्थे जे इमे समणाणं निग्गंथाणं धम्मे तं सम्मं कारणं फासेमाणे पालेमाणे पुरओ जुगमायाए समणोवासिएणं अणाढाइज्जमाणी अपरियाणिज्जमाणी जामेव दिसिं पाउड्भूया तामेव दिसिं पडिगया । तए णं से महासयए समणोवासए पढमउवासगपडिम उवसंपज्जित्ता णं विहरइ, पढमं अहासुत्तं जाव एक्कारस वि । अत्र दशाश्रुतस्कन्धात् श्रावकप्रतिमा लिख्यन्ते यथा-'सव्वधम्मरुईयावि भवति, तस्स णं बहूइं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासाइं नो सम्म पट्टवियाइं भवंति पढमा उवासगपडिमा १ । अहावरा दोच्चा उवासगपडिमा सव्वधम्मरुईआवि भवति, तस्स णं बहूहिं सीलव्वयगुणवेरमणपोसहोववासाइं सम्मं पट्टवियाइं भवंति, से णं सामाइयं देसावकासियं नो सम्मं अणुपालित्ता भवति दोच्चा उवासगपडिमा २ । अहावरा तच्चा उवासगपडिमा
Page #221
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२१४ सव्वधम्मरुईयावि भवति, तस्सणं बहूहिं सीलव्वयगुणवेरमणपोसहोववासाइं सम्मं पट्टवियाइं भवंति, से णं सामाइयं देसावकासियं सम्मं अणुपालित्ता भवति, से णं चाउद्दसिअट्ठमिउद्दिट्टपुण्णिमासिणीसु पडिपुण्णं पोसहं नो सम्मं अणुपालित्ता भवति तच्चा उवासगपडिमा ३ । अहावरा चउत्था उवासगपडिमा सव्वधम्मरुईयावि भवति, तस्स णं बहूइं सीलव्वयगुण जाव सम्मं पट्टवियाइं भवंति, से णं सामाइयं देसावकासियं सम्मं अणुपालेत्ता भवति, से णं चाउद्दसट्ठ जाव सम्मं अणुपालेत्ता भवति, से णं एगराइयं उवासगपडिमं णो सम्मं अणुपालेत्ता भवति चउत्था उवासगपडिमा ४ | अहावरा पंचमा उवासगपडिमा सव्वधम्मरुईचा वि भवति, तस्स णं बहूइं सील जाव सम्मं पट्टवियाइं भवंति, से णं सामाइयं तहेव से णं चाउद्दसि तहेव से णं एगराइयं उवासगपडिमं सम्मं अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलियडे दिया बंभचारी रत्तिं परिमाणकडे, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंचमासे विहरेज्जा, पंचमा उवासगपडिमा ५ । अहावरा छट्ठा उवासगपडिमा सव्वधम्म जाव से णं एगमेरगं च ३ मज्जं च ४ सीधुं च ५ पसण्णं च ६ आसाएमाणी ४ विहरइ । तए णं रायगिहे णयरे अण्णया कयाइ अमाघाए घुट्टेया वि होत्था । तए णं सा रेवइ गाहावइणी मंसलोलुया मंसमुच्छिया ४ कोलघरिए पुरिसे सद्दावेइ २ त्ता एवं वयासीतुब्भे णं देवाणुणिया ! मम कोलघरिएहिंतो वएहिंतो कल्लाकल्लिं दुवे दुवे गोणपीयए उद्दवेह २ त्ता ममं उवणेह । तए णं से कोलघरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयमट्ट विणएणं वयणं पडिसुणेति २ त्ता रेवईए गाहावइणीए कोलघरिएहिंतो वएहिंतो कल्लाकल्लिं दुवे २ गोणपोयए वहेंति २ त्ता रेवईए गाहावइणीए उवणेति । तए णं सा रेवई गाहावइणी तेहिं गोमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ । तए णं तस्स महासयगस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छरा
Page #222
--------------------------------------------------------------------------
________________
२१५
___ गच्छाचारपइण्णयं वइक्कंता तहेव जेट्टपुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णत्तिं उवसंपज्जिताणं विहरइ । तए णं सा रेवई गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिज्जयं विकड्डमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइ २ त्ता मोहुम्मायजणणाई सिंगारियाई इत्थिभावाइं उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी-हं भो महासयया ! समणोवासया ! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकंखिया ४ धम्मपिवासिया ४ किण्णं तुझं देवाणुप्पिया! धम्मेण वा सग्गेण वा मोक्खेण वा जण्णं तुमं मए सद्धिं उरालाइं जाव भुंजमाणे नो विहरसि । तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमटुं नो आढाइ नो परियाणइ, अणाढाइज्जमाणे अपरियाणिज्जमाणे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं सा रेवइ गाहावइणी महासययं दोच्चंपि तच्चपि एवं वयासीहं भो ! तं चेव भणइ सो वि तहेव जाव अणाढाइज्जमाणे अपरियाणिज्जमाणे विहरइ । तए णं सा रेवई गाहावइणी महासयएणं पेहेमाणे दह्नणं तसे पाणे उद्घझुपायं रीएज्जा साहमुपायं रीएज्जा तिरिच्छं व पायं कट्टु रीएज्जा सति परक्कमे संजयामेव परक्कमेज्जा णो उज्जुयं गच्छेज्जा, केवलं से णायए पेज्जबंधणे अव्वोच्छिन्ने भवइ, एवं से कप्पइ नायवीथिं एत्तए, तत्थ से पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पति से चाउलोदणे पडिगाहित्तए णो से कप्पति भिलिंगसूवे पडिगाहित्तए, तत्थ णं से पुवागमणेणं पुव्वाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से भिलिंगसूवे पडिगाहित्तए नो से कप्पइ चाउलोदणे पडिगाहित्तए, तत्थ से पुव्वागमणेणं दो वि पुव्वाउत्ताइं कप्पंति से दो वि पडिगाहित्तए, तत्थ से पुवागमणेणं दो वि पच्छाउत्ताइं णो से कप्पंति दो वि पडिगाहित्तए, जे से तत्थ पुवागमणेणं पुव्वाउत्ते से कप्पइ पडिगाहित्तए, तत्थ णं जे से पुव्वागमणेणं पच्छाउत्ते से णो कप्पइ पडिगाहित्तए । तस्स णं
Page #223
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__२१६ गाहावइकुलंसि पिंडवायपडियाए अणुपविट्ठस्स कप्पइ एवं वदित्तए समणोवासगस्स पडिमापडिवन्नस्स भिक्खं दलयह । तं एयारूवेणं विहारेणं विहरमाणं केइ पासेत्ता वदेज्जा के इयाउसो तुमं ति वत्तव्वे सिया समणोवासए पडिमा पडिवन्नए अहमत्थीति वत्तव्वं सिया, से णं एयारूवेणं विहारेणं विहरमाणे जह० एगा दुति उक्कोसेणं एक्कारस मासे विहरेज्जा एक्कारसमा उवासगपडिमा ११ । एयाओ खलु थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताउ त्ति बेमि ।। तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसंतए जाए । तए णं महासयगस्स समणोवासगस्स अण्णया कयाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए ४ । एवं खलु अहं इमेणं उरालेणं जहा आणंदो तहेव अपच्छिममारणंतिअसंलेहणाझूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ । तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे सपुप्पण्णे, पुरत्थिमेणं लवणसमुद्द जोयणं साहस्सियं खित्तं जाणइ पासइ, एवं दक्खिणेणं पच्चत्थिमेणं उत्तरेण जाव चुल्लहिमवंतं वासहरपव्वयं जाणइ पासइ, उड्ढे जाव सोहम्मं कप्पं जाणइ पासइ, अहे इमीसे रयणप्पभाएं पुढवीए लोलुअच्चुयं नरयं चउरासी वाससहस्सठिइयं जाणइ पासइ । तए णं सा रेवई गाहावइणी अण्णया कयाइ मत्ता जाव उत्तरि जयं विकडेमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता महासययं तहेव भणइ, जाव दोच्चपि तच्चंपि एवं वयासी-हं भो ! तहेव । तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरुत्त ४ ओहिं पउंजइ २ त्ता ओहिणा आभोएइ २ त्ता रेवइं गाहावइणिं एवं वयासी-हं भो रेवई! अपत्थियपत्थिए ४ एवं खलु तुमं अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्टदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा
Page #224
--------------------------------------------------------------------------
________________
२१७
गच्छाचारपइण्णयं अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइ वाससहस्सठिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिसि । तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वुत्ता समाणी एवं वयासी-रुटेणं ममं महासयए समणोवासए हीणे णं मम महासयए समणोवासए अवज्झायाणं अहं महासयएणं न नज्जइ णं ममं केणवि कुमरणेणं (कुमारेणं) मारिस्सतित्तिक? भीया तत्था तसिया उब्बिग्गा संजायभया सणियं २ पच्चोसक्कइ २ त्ता जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता ओहय जाव झियायइ । तए णं सा रेवई गाहावइणी अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अट्टदुहट्टवसट्टा कालमप्पे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोखंयच्चुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववण्णा । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमं समणे भगवं महावीरे एवं वयासी-एव खलु गोयमा ! इहेव रायगिहे नगरे ममं अंतेवासी महासयए समणोवासए पोसहसालाए अपच्छिममारणंतियसंलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ । तए णं तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकटेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ २ त्ता मोहुम्माय जाव एवं वयासी-तहेव जाव दोच्चंपि तच्चपि एवं वयासी । तए णं से महासयगे समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरुत्ते ४ ओहिं पउंजइ २ त्ता ओहिणा आभोएइ २ त्ता रेवई गाहावइणिं एवं वयासी-जाव उववज्जिहिसि, णो खलु कप्पइ गोयमा ! समणोवासगस्स अपच्छिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहि तच्चेहि तहिएहिं सब्भूएहिं अणिठेहिं अकंतेहिं अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया तुमं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया!
Page #225
--------------------------------------------------------------------------
________________
२१८
गच्छाचारपइण्णयं
कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइक्खियस्स परो संतेहिं जाव वागरित्ताए तुमे य णं देवाणुप्पिया ! रेवई गाहावइणि संतेहिं ४ अणिट्ठेहिं ५ वागरणेहिं वागरिया तेणं तुमं एयस्स ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवज्जाहि । तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमद्वं विणएणं पडिसुणेइ २ ता तओ पडिनिक्खमइ २ त्ता रायगिहं नगरं मज्झं मज्झेणं अणुप्पविसइ २ त्ता जेणेव महासयगस्स समणोवासगस्स गिहे जेणेव पोसहसालाए महासयगे समणोवासए तेणेव उवागच्छइ । तए णं से महासयए समणे भगवं गोयमं एज्जमाणं पासइ २ त्ता हट्टतुट्ठ जाव हियए भगवं गोयमं वंदइ नमंसइ । तए णं से भगव गोयमे महासययं समणोवासयं एवं वयासीएवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खइ भासइ पण्णवेइ परूवेइ नो खलु कप्पइ देवाणुप्पिया ! समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे य णं देवाणुप्पिया ! रेवई गाहावइणि संतेहिं जाव वागरिया तण्णं तुमं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि ! तए णं से महासयए समणोवासए भगवतो गोयमस्स तहत्ति एयमट्टं विणएणं पडिसुणेइ २ त्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं पडिवज्जइ । तए णं से भगवं गोयमे महासयगस्स समणोवासगस्स अंतियाओ पडिनिक्खमइ २ त्ता रायगिहं नगरं मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवा० २ त्ता समणं भगवं महावीरं वंदइ नमसइ २ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं समणे भगवं महावीरे अण्णया कयाइ रायगिहाओ नगरीओ पडिनिक्खमइ २ त्ता बहिया जणवयविहारं विहरइ । तए णं से महासयए समणोवासए बहूहिं सीलजाव भावेत्ता वीसं वासाइं समणोवासगपरियायं पाउणित्ता एक्कारस समणोवासगपडिमाओ सम्मं काएण फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्टिं भत्ताइं
Page #226
--------------------------------------------------------------------------
________________
२१९
गच्छाचारपइण्णयं अणसणाए छेएत्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववण्णे चत्तारि पलिओवमाई ठिई महाविदेहे वासे सिज्झिहितित्ति । हत्युपाशकदशाङ्गे । इति गाथाछन्दः ।।९५।।
जत्थ समुद्देसकाले, साहूणं मंडलीए अज्जाओ । गोअम ! ठवंति पाए, इत्थीरजं न तं गच्छं ।।९६।। यत्र समुद्देशकाले साधूनां मण्डल्यां आर्याः । गौतम ! स्थापयन्ति पादौ स्त्रीराज्यं न स गच्छः ॥९६॥
व्याख्या - ‘जत्थ स०' यत्र गणे समुद्देशकाले-भोजनसमये साधूनां मण्डल्यां आर्याः-संयत्यः पादा स्थापयन्ति मण्डल्यां समागच्छन्तीत्यर्थः, हे इन्द्रभूते ! तत् स्त्रीराज्यं जानीहि, न तं गच्छम् । अत्र समुद्देशशब्देन भोजनमुच्यते, यदुक्तं ओघनियुक्ति १९८ ११९९ । गाथयोवृत्तौ, तथाहि'जइ पुण विआलपत्ता पए व पत्ता उवस्सयं ण लभे | सुन्नघरदेउले वा, उज्जाणे वा अपरिभोगे ।।१९८ ।। यदि पुनर्विकाल एव प्राप्तास्ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृतो दोषो न भवति, ‘पए व पत्त'त्ति प्रगे वा-प्रत्यूषस्येव प्राप्ताः, किन्तु उपाश्रयं न लभन्ते ततः क्व समुद्दिशन्तु शून्यगृहे देवकुले वा उद्याने वा अपरिभोगे-लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति ।। आवायचिलिमिणीए, रण्णे वा णिब्भए समुद्दिसणं । सभए पच्छन्नासइ, कमढगकुरुयाय संतरिया ।।१९९ ।। अथ शून्यगृहादौ सागरिकाणामापातो भवति, तत आपाते सति चिलिमिनीयवनीका दीयते 'रण्णे व त्ति अथ शून्यगृहादि सागारिकाक्रान्तं ततोऽरण्णे निर्भये समुद्दिशनं क्रियते सभयेऽरण्ये प्रच्छन्नस्य वा असति-अभावे ततो वसिमसमीप एव कमढकेषु शुक्लेन लेपेन सबाह्याभ्यन्तरेषु लिप्तेषु भुज्यते 'कुरुया यत्ति कुरूकुचा-पादप्रक्षालनादिका क्रियते सान्तराः-सावकाशा
Page #227
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
- २२० बृहदन्तराला उपविंशन्ति इदानीं भुक्त्वा बहिः पुनर्विकाले वसति- . मन्विषन्तीत्यादि | गाथाछन्दः ।।९६ ।। अथ गाथात्रयेण कषायानाश्रित्य गणस्वरूपमेवाह
जत्थ मुणीण कसाया, जगडिज्जत्ता वि परकसाएहिं । नेच्छंति समुद्रुउं, सुनिविट्ठो पंगुलो चेव ।।९७ ।। यत्र मुनीनां कषायाः झगडिज्जंता अपि परकषायैः । नेच्छन्ति समुत्थातुं सुनिविष्टः पंगुलः चैव ॥९७।।
व्याख्या - 'जत्थ मु०' यत्र गच्छे मुनीनां कषायाः परकषायैः 'जगडिज्जंतावित्ति पीडादिकरणेनोदीर्यमाणा अपि समुत्थातुं नेच्छन्ति स्कन्दकाचार्यशिष्यापर्जुनमालाकार २ दमदन्तादीनामिव ३ स्ववीर्यं दर्शयितुं नोत्सहन्ते अत्र कषायाणां स्वातन्त्र्यविवक्षया कर्तृत्वं यथा उत्पद्यते घट इत्यत्र कुम्भकारेणोत्पाद्यमानस्यापि घटस्य स्वातन्त्र्यविवक्षयैव कर्तृत्वमिति । अत्र दृष्टान्तमाह-'चेव त्ति यथा सुनिविष्टः-सुखोपविष्टः पगुलःपादविकलः समुत्थातुं नेच्छति-नोत्सहते हे गौतम ! स गच्छः स्यादिति शेष इति । अत्र स्कन्दकाचार्यशिष्य १ अर्जुनमालाकार २ दमदन्त ३ सम्बन्धा लेशतो लिख्यन्ते, तत्रापि स्कन्दकाचार्यशिष्यसम्बन्धो यथाचंपाणगरी तत्थ खंदगो राया, तस्स भगिणी पुरंदरजसा, सा उत्तरापथे कुंभकारकडे णगरे डंडगिस्स रण्णो दिण्णा, तस्स पुरोहिओ मरुगो पालगो सो अ अकिरियदिट्ठी, अण्णया सो दूओ आगओ चंपं खंदगस्स पुरओ जिणसाहुअवण्णं करेति, खंदगेण वादे जिओ, कुविओ, गओ सणगरं, खंदगस्स वहं चिंतंतो अच्छति, खंदगो वि पुत्तं रज्जे ठवित्ता मुणिंसुव्वयसामिअंतिए पंचसयपरिवारो पव्वतिओ, अधीयसुयस्स गच्छो अणुन्नाओ, अन्नया भगिणिं दच्छामित्ति जिणं पुच्छति, सोवसग्गं से कहियं, पुणो पुच्छति आराहगा न वत्ति, कहियं जिणेण तुमं मोत्तुं आराहगा
Page #228
--------------------------------------------------------------------------
________________
२२१
गच्छाचारपइण्णयं सेसा, गओ णिवारिज्जंतो, सुओ पालगेण आगच्छमाणो, पालगेणं अग्गुज्जाणे पंच सया आउहाण ठविया, साहवो आगया तत्थ ठिया, पुरंदरजसादेवी दिट्ठा, खंदगो कंबलरयणेण पडिलाभिओ, तत्थ निसिज्जाओ कयाओ, पालगेण राया बुग्गाहिओ, एस परीसहपराजिओ आगओ तुमं मारेउं अहिढेहित्ति, कहं णज्जति ? आयुधा दंसिया, कुविओ राया पालओ भणिओ मारेहित्ति, तेण इक्खुजंतं कयं, खंदगेण भणियं ममं पुव्वं मारेहि, जंतसमीवे खंभे बंधिउं ठविओ साधू पीलिउं रूहिरचिरिक्काहिं खंदगो भरिओ, खुड्डुगो आयरिशं विलवंतो सो वि आराहगो, तत्थ खंदगेण णियाणं कयं, अग्गिकुमारेसु उववण्णो, पुरंदरजसाए देवीए चिंता उव्वण्णा वटॅति साधुणो पाणगपढमालियाणिमित्तं णागच्छंति किं होज्ज, एत्यंतरे खंदगेण सक्कुलिकारूव काउं रयहरणं रुहिरालित्तं पुरंदरजसाए पुरओ पाडियं दिलु सद्दसा अक्कंदं करेंति उट्ठिया भणिओ राया पाव ! विणट्ठोसि २, सा तेण खंदगेण सपरिवारा मुणिसुव्वयस्स समीवं णीया दिक्खिया, खंदगेण संवट्टगवायं विउव्वित्ता रायाणं सबलवाहणं पुरं च सकोहाविट्ठो बारसजोयणं खेत्तं णिड्डहति, अज्जवि डंडगारण्णंति भण्णति, इति निशीथचूर्णिषोडशोद्देशके, ऋषिमंडलस्तोत्रे त्वेवम्-'एगूणे पंचसए, खंदगसीसाण कुंभकारकडे । पालयकयउवसग्गे, पत्ते पणमामि अपवग्गे ||१||' अथाऽर्जुनमालाकारसम्बन्धो यथा-तेणं कालेणं २ रायगिहे गुणसिलए चेइए सेणिए राया चेल्लणा देवी, तत्थ णं रायगिहे अज्जुणए नाम मालागारे पग्विसति, अड्डे जाव अपरिभूए, तस्स णं अज्जुणयस्स मालागारस्स बंधुमती नामं भारिया होत्था सूमाला, तस्स णं अज्जुणयस्स मालागारस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था, किण्हे जाव निउरंबभूए दसद्धवण्णकुसुमे पासाईए ४ । तस्स णं पुप्फारामस्स अदूरसामंते एत्थ णं अज्जुणयस्स मालागारस्स अज्जयपज्जयपिइपज्जयागए अणेगकुलपुरिसपरंपरागए मोग्गरपाणिस्स
Page #229
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
___२२२ पडिमा एगं महं पलसहस्सनिप्फण्णं अयोमयं मोग्गरं गहाय चिट्ठति । तए णं से अज्जुणमालागारे बालपभिई चेव मोग्गरपाणिजक्खभत्ते यावि होत्था, कल्लाकल्लिं पच्छियपिडयाइं गेण्हतिररायगिहाओ णगराओ पडिनिक्खमति २ जेणेव पुप्फारामे तेणेव उवागच्छइरपुप्फुच्चयं करेति अग्गाइं वराइं पुष्फाइं गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ २ मोग्गरपाणिस्स जक्खस्स महरिहं पुप्फच्चणं करेइ २ जण्णुपायपडिए पणामं करेइ २ तओ पच्छा रायमग्गंसि वित्तिं कप्पेमाणे विहरति, तत्थ ण रायगिहे णगरे ललिया नामं गोट्ठी परिवसइ, अड्डा जाव अपरिभूया, जं कयसुकया यावि होत्था, तत्थ णं रायगिहे नगरे अण्णया कयाइ पमोदे घुढे यावि होत्था । तए णं से अज्जुणए मालागारे कल्लं पभूयतराएहिं पुप्फेहिं कज्जमितिक? पच्चूसकालसमयंसि बंधुमईए भारियाए सद्धिं पच्छियपिडयाइं गेण्हति २ सयाओ गिहाओ पडिनिक्खमति २ रायगिहं नगरं मज्झंमज्झेणं निगच्छइ २ त्ता जेणेवं पुप्फारामे तेणेव उवागच्छइ २ बंधुमइए भारियाए सद्धिं पुप्फुच्चयं करेइ । तए णं तीसे ललियाए गोठ्ठीए छ गोहिल्ला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता अभिरममाणा चिट्ठति । तए णं से अज्जुणए मालागारे बंधुमइए भारियाए सद्धिं पुप्फुच्चयं करेइ २ पच्छियाइं भरेइ २ अग्गाइं वराइं पुप्फाइं गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ । तते णं छ गोहिल्ला पुरिसा अज्जुणयं मालागारं बंधुमतीए भारियाए सद्धिं एज्जमाणं पासंति २ त्ता अण्णमणं एवं वयासीएस णं देवाणुप्पिया ! अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं इहं हव्वमागच्छति, तं सेयं खलु देवाणु० अम्हं अज्जुणयं मालागारं अवओडयबंधणयं करित्ता बंधुमईए भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकंटु एयमटुं अण्णमण्णस्स पडिसुणेति २ कवाडंतरेसु निलुक्कंति, निच्चला निष्फंदा तुसिणीया पच्छण्णा चिट्ठति।
Page #230
--------------------------------------------------------------------------
________________
२२३
गच्छाचारपइण्णयं तए णं से अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ २ त्ता आलोए पणामं करेइ २ महरिहं पुष्फच्चणं करेइ जण्णुपायपडिए पणामं करेइ । तए णं ते छ गोहिल्ला पुरिसा दवदवस्स कवाडंतरेहिंतो निग्गच्छंति २ अज्जुणयं मालागारं गेण्हंति, अवओडगबंधणं करेंति, बंधुमतीए मालागारीए सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरति । तस्स णं अज्जुणयस्स मालागारस्स अयं अज्झत्थिए ४, एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तं जइ णं मोग्गरपाणी जक्खे इहं सण्णिहिए होते तए से णं किं ममं एयारूवं आवइं पावेज्जमाणं पासति ? तं नत्थि णं मोग्गरपाणी जक्खे इह सण्णिहिए सुब्बते णं एस कट्टे | तए णं से मोग्गरपाणी जक्खे अज्जुणयस्स मालागारस्स अयमेयारूवं अज्झत्थियं जाव वियाणिता अज्जुणयस्स मालागारस्स सरीरयं अणुपविसति तडतडस्स बंधाइं छिंदती २ तं पलसहस्सनिप्फण्णं अयोमयं मोग्गरं गेण्हति २ ते इत्थिसत्तमे छ पुरिसे घाएइ । तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइटे समाणे रायगिहस्स नगरस्स परिपेरंतेणं कल्लाकल्लिं इत्थिसत्तमे छ पुरिसे घाएमाणे २ विहरति । तए णं रायगिहे णगरे सिंघाडग जाव महापहपहेसु बहुजणो अण्णमण्णस्स एवमातिक्खति ४ एवं खलु देवाणु० अन्जुणए मालागारे मोग्गरपाणिणा अण्णाइडे समाणे रायगिहे णगरे बहिया इत्थिसत्तमे छपुरिसे घाएमाणे २ विहरति, तए णं सेणीए राया इमीसे कहाए लद्धट्टे समाणे कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-एवं खलु देवाणुप्पिया ! अज्जुणए मालागारे जाव घाएमाणे विहरति तं मा णं तुब्भे केइ कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाए सइरं निगच्छउ, मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोच्चंपि तच्चंपि घोसणं घोसेह २ खिप्प ममेयं पच्चप्पिणह । तते णं ते कोडुंबिय
Page #231
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२२४
जाव पच्चप्पिणंति । तत्थ णं रायगिहे नगरे सुदंसणे णामं सेट्ठी परिवसति अड्ढे । तए णं से सुदंसणे समणोवासए यावि होत्था अभिगयजीवाजीवे जाव विहरति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसढे विहरति । तए णं रायगिहे णगरे सिंघाडगबहुजणो अण्णमण्णस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए ! तस्स सुदंसणस्स बहुजणस्स अंतिए एयमट्ठे सोच्चा निसम्म अयं अज्झत्थिए ४, एवं खलु समणे जाव विहरइ, तं गच्छामि णं वंदामि, एवं संपेहेइ २ त्ता जेणेव अम्मापितरो तेणे उवा० २ करयल एवं वयासी - एवं खलु अम्मयाओ समणो जाव विहरति, तं गच्छामि णं समणं भगवं महावीरं वंदामि नम॑सामि जाव पज्जुवासामि । तते णं सुदंसणं अम्मापियरो एवं वदासी- एवं खलु पुत्ता ! अज्जुणए मालागारे जाव घातेमाणे विहरति, तं माणं तुमं पुत्ता ! समणं भगवं महावीरं वंदित्तए निग्गच्छाहि मा णं तव सरीरयस्स वाक्त्ती भविस्सति, तुमण्णं इहगए चेव भगवं महावीरं वंदाहि णमंसाहि । तए णं से सुदंसणे सेट्ठी अम्मापियरं एवं वयासी - किण्णं अहं अम्मयाओ समणं भगवं महावीरं इहमागयं इह पत्तं इह समोसढं इहगए चेव वंदिस्सामि ? तं गच्छामि णं अहं अम्मयाओ तुम्भेहि अब्भणुण्णाए समाणे समणं भगवं महावीरं वंदित्तए तं सुदंसणं सेट्ठि अम्मापियरो जाहे नो संचात बहू आघवणाहिं ४ जाव परुवेत्तए, ताहे एवं वयासीअहासुहं० । तए णं से सुदंसणे अम्मापतिहिं अब्भणुण्णाए समाणे ण्हाए सुद्धप्पावेसाइं जाव सरीरे सयाओ गिहाओ पडिनिक्खमइ २ पायविहारचारेणं रायगिहं नगरं मज्झंमज्झेणं निग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं अदूरसामंतेणं वीईवयमाण पासंति २ आसुरुते ५ तं पलसहस्सनिप्फण्ण अयोमयं मोग्गरं उल्लाणेमाणे २ जेणेव सुदंसणे
Page #232
--------------------------------------------------------------------------
________________
२२५
गच्छाचारपइण्णयं समणोवासए तेणेव पहारेत्थ गमणाए । तए णं से सुदंसणे समणोवासए मोग्गरपाणिं जक्खं एज्जमाणं पासति २ त्ता अभीए अतत्थे अणुव्विग्गे अक्खुभिए अचलिए असंभंते वत्थंतेणं भूमिं पमज्जति २ करयल० एवं वयासी-णमोत्थु णं अरहंताणं जाव संपत्ताणं नमोत्थु णं समणस्स जाव संपाविउकामस्स पुव्विंपि णं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणातिवाए पच्चक्खाए जावज्जीवाए थूलए मुसावाए थूलए अदिन्नादाणे सदारसंतोसे कए जावज्जीवाए इच्छापरिमाणे कए जावज्जीवाए, तं इदाणिं पिणं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जावज्जीवाए, मुसावायं अदिन्नादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीव, सव्वं कोहं जाव मिच्छादंसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असण पाणं खाइमं साइमं चउव्विहंपि आहारं पच्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गाओ मुच्चिस्सामि तो मे कप्पइ पारेत्तए अह एत्तो उवसग्गाओ न मुच्चिस्सामि तो मे तहा पच्चक्खाए चेवत्तिकट्टु सागारं पडिमं पडिवज्जति । तए णं से मोग्गरपाणिजक्खे तं पलसहस्सनिप्फण्णं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासए तेणेव उवागच्छइ नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए । तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए ताहे सुदंसणस्स समणोवासगस्स पुरओ सपक्खं सपडिदिसं ठिच्चा सुदंसणं समणोवासयं अणिमिसाए दिट्ठीए सुचिरं निरिक्खति २ अज्जुणयस्स मालागारस्स सरीरं विप्पजहति २ तं पलसहस्सनिप्फण्णं अयोमयं मोग्गरं गहाय जामेव दिसिं पाउब्भू तामेव दिसिं पडिग्गए । तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति धरणीयलंसि सव्वंगेहिं निवडिए, ततो से सुदंसणे समणोवासए निरुवसग्गमितिकट्टु पडिमं पारेइ । तते णं से
Page #233
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२२६ अज्जुणए मालागारे ततो मुहत्तंतरेणं आसत्थे समाणे उठाए उढेइ २ सुदंसणं समणोवासयं एवं वयासी-तुब्भे णं देवाणुप्पिया ! कहिं संपत्थिया? | तए णं से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं वयासी-एवं खलु देवाणुप्पिया ! अहं सुदंसणे नामं समणोवासए अभिगयजीवाजीवे गुणसिलए चेइए समणं भगवं महावीरं वंदए संपत्थिए, ततो से अज्जुणए मालागारे सुदंसणं समणोवासयं एवं वयासी-इच्छामि णं देवाणप्पिया ! अहमवि तुमए सद्धिं समणं भगवं महावीरं वंदित्तए जाव पज्जुवासित्तए, अहासुहं देवाणुप्पिया ! ततो से सुदंसणे समणोवासए अज्जुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ अज्जुणएणं मालागारेणं सद्धिं समणं भगवं महावीरं तिक्खुत्तो जाव पज्जुवासति । तए णं समणे भगवं महावीरे सुदंसणस्स समणोवासगस्स अज्जुणयस्स मालागारस्स तीसे य धम्मकहा सुदंसणे पडिगए । तए णं से अज्जणए समणस्स भगवतो महावीरस्स धम्म सोच्चा हट्टतुट्ठ० सद्दहामि णं भंते ! निग्गंथं पावयणं जाव अब्भुढेमि, अहासुहं । तए णं से अज्जुणए मालागारे उत्तरपु० सयमेव पंचमुट्ठिअं लोयं करेइ जाव अणगारे जाए जाव विहरइ । तए णं से अज्जुणए अणगारे जं चेव दिवसं मुंडे जाव पव्वइए, तं चेव दिवसं समणं भगवं महावीरं वंदति २ इमं एयारूवं अभिग्गहं उग्गिह्णति, कप्पइ मे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अणाणं भावेमाणस्स विहरित्तएत्तिकटु अयमेयारूवं अभिग्गहं उग्गिपति, कप्पइ मे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिक? अयमेयारूवं अभिग्गहं उग्गिलइ २ त्ता विहरइ । तए णं से अज्जुणए अणगारे छट्ठक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेइ, जहा गोतमसामी जाव अडति । तए णं तं अज्जुणयं अणगारं रायगिहे णगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वयासी-इमेणं
Page #234
--------------------------------------------------------------------------
________________
२२७
गच्छाचारपइण्णयं मे पिया मारिआ, इमेणं मे माया मारिया, भाया भगिणी भज्जा पुत्तो धुया सुण्हा इमेण मे अण्णतरे सयणसंबंधिपरियणे मारिएत्तिक? अप्पेगइया अक्कोसंति अप्पे हीलंति निंदंति खिसंति गरिहंति तज्जेंति तालेति । तए णं से अज्जुणए अणगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि अ महल्लेहि य जुवाणएहि य अक्कोसिज्जमाणे जाव तालेज्जमाणे तेसिं मणसा वि अपउस्समाणे सम्मं सहति सम्मं खमति तितिक्खइ अहियासेइ सम्मं सहमाणे जाव अहियासेमाणे रायगिहें णगरे उच्चनीयमज्झिमकुलाई अडमाणे जइ भत्तं लभति तो पाणं न लभइ, जइ पाणं लभइ तो भत्तं न लभइ । तए णं से अज्जुणए अदीणे अविमणे अकलुसे अणाउले अविसादी अपरितंतजोगी अडति २ रायगिहाओ णयराओ पडिनिक्खमति २ जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे जहा गोतमसामी जाव पडिदंसेति २ समणेणं भगवयामहावीरेणं अब्मणुण्णाए समाणे अमुच्छिए बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं आहारेइ । तए णं समणे भगवं महावीरे अन्नया रायगिहाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरति । तए णं से अज्जुणए अणगारे तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेइ तीसं भत्ताइं अणसणाए छेदेइ २ जस्सट्ठाए कीरति जाव सिद्धेत्ति । अन्तकृद्दशाङ्गसूत्रे ।। अथ दमदन्तसम्बन्धो यथा-अस्थि विबुहपुरंपिव विबुहजणसमाइण्णं उववण्णं व पुन्नागपडिपुन्नं पायारोवरि दिप्पंतरयणकविसीसं हत्थिसीसं नाम णयरं-जत्थ धुवं वणियाणं, ववहारपराण धणसमिद्धाणं । वणियारयाण लीलं, धणओ वि न पावए कहवि १ । तत्थ समरचउरवेरिवारपेरियदंतिभग्गदंतो दमदंतो नाम राया, कित्ती रणहयरिउचयसंभूया जस्स चंदकरसरिया | चुज्जं करेइ दुज्जणजणमणदहणं हुयासुव्व १ । अन्नया सो दमदंतराया तिखंडभरहेसरं
Page #235
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२२८ दुद्धरवेरिरायपराजयसमुद्धरकन्धराबन्धं सिरिजरासन्धं पडिवासुदेवं सेवेउं रायगिहं नगरं गओ, तम्मि समए हत्थिणाउराओ नोहरीऊण सपरियणेहिं पंडवेहिं तस्स देसो छलं लहिय लूसिओ इमं सरूवं दमदंतेण रायगिहाओ वलिएण सुणिएण परमं पओसमुव्वहंतेण नासियदिन्नेणं नियसिन्नेणं सह हत्थिणाउरं समंतओ जंबुद्दीवंपिव लवणसायरेणं वेढियं तओ सो दूयमुहेण पंडवे भणावेइ, अम्ह देसो तुम्हेहिं वीरजणगरहणिज्जेण छलेण उवद्दओ न बलेण जओ - 'छलमुचियं कीवाणं, कीवाणव धणियविरहिए ठाणे । बलवंताण नराणं, न एसमग्गो सुवंसाण ||१|| ता जइ तुम्हाण पयंडं भुयदंडबलमत्थि तो पुराओ निगंतूण मम परक्कमपईवसिहाए सलभलीलमुव्वहह, तओ एवविह दूयवयणतज्जिया अवि पंडवा भयभीया सियाला इव बिलाओ न नीहरिया सनयराओ जुज्झिउं, तओ बहुदिणरोहेण निम्विन्नो दमदंतो हत्थिसीसपुरं गओ एवं चिंतिऊण-खत्तियकुलुब्भवाणं, सम्मुहपताणं सिंहपोयव्व । जुझं काउं उचियं, अन्नह अजसो फुरइ लोए ।।१।। इओ य नाएणं रज्जं पालयंतो दमदंतो कइवयदिणेहिं वइक्कंतेहिं सिरिनेमिनाहसीससिरिधम्मघोससूरिवयणमहद्दहसंभूयसंवेगरस-रंगंततरङ्गतरङ्गिणीए धम्मदेसणाए ण्हाऊण विगयपावसंतावो रज्जमकज्जं, भंडारे कारागारे, पेयसीओ रक्खसीओ, विसए विसेव, चउरंगसाहणं दुग्गइसाहणं च मन्नंतो संवेगं गओ संसारसुखमुज्झिय वज्जिय सव्वसावज्जकज्जमणवज्ज पव्वज्जं पडिवज्जइ, तओ रायरिसी कमेण गीयत्थो होउं विहरंतो पंडवपालिए हत्थिणाउरे गोउरदुयारे मेरुव्व निप्पकंपो पडिमं ठिओ, तम्मि समए रायवाडियाए निग्गच्छंतेहिं पंचहिं पंडवेहिं पलोइय वाहणेहिं उत्तरिय नमंसिओ भावसारं मुणीसरो अहो दुक्करकारओ एस रायरिसी इय अभिनंदिय पुरओ पत्थिएसु तेसु, तत्थ आगओ सपरियणो पयईए दुज्जणो दुज्जोहणो, तं मुणिंदं पिक्खिय अणेणम्हाणं पुव्वपुरिसागयं कित्तिसव्वस्समवहरियं पुव्ववइरमणुसरंतो
Page #236
--------------------------------------------------------------------------
________________
२२९
गच्छाचारपइण्णयं माउलिंगेण ताडेइ, तब्भावं मुणतेण तप्परियणेण य पाहाणखंडेहिं आहणिऊण लिटुरासी कओ, तओ रायवाडीए वलिएण जुहिट्ठिररन्ना तत्थ तं मुणिमपिच्छंतेण तट्ठाणे लिहुरासिं पलोयंतेण नियपरियणो पुट्ठो कहिं विहरिओ स महप्पा धम्मकप्पडुकप्पो ? तेणावि दुज्जोहणवुत्तंतो तप्पुरओ वुत्तो तं सुणिय अईव अधिइं कुणंतो पायक्केहिं लिट्ठरासिं दूरे काराविय अंगसं वाहगेहिंतो अंगं सज्जं निम्मावियं सयं तं मुणिवरं खामिय पत्तो पासायं जुहिहिरनरवरो, दमदंतोवि संवेगावेगेण एवं भावेइ, 'एस मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ||१|| तओ सो कोरवेसु अवकारकारिसु पंडवेसु य उवयारपरेसु समचित्तवित्तिं धरेइ । अह जुहिट्ठिरराओ सेवावसरागयं दुज्जोहणं एवं निब्झच्छेइ-अरे कुलकुठार ! अंगीकयमायंगायार ! इहभवपरभवदुगंछणिज्जं मुणिवरावमाणणं किं तए कयं ? तइया किं तुमं कत्थवि गओ आसि ? किं वा तस्स परक्कमं गीयमाणं न तए सुयं जइया तेण वेढियं हुत्था हत्थिणाउरं ? अणेण य रायरिसिणा पुस्विं पंचावि वयं जिया, संपइ पुण पंचवि इंदिया, धरिओ य दुद्धरो महव्वयभारो, अओ को तं णिज्जिणिउं सक्कइ । तओ सोवि रायरिसी तं दुस्सहं परीसहं सहतो संवेगावेसेण झाणंतरियं पडिवज्जिय गुणसेणिमारुहिय संपत्तकेवलनाणो सिवपुरं गओ । वुत्तंतमेयं दमदंतसाहुणो, चित्ते निसित्ता सममित्तसत्तुणो । संवेगरंगंगणनट्टसीलया, हवेह सिद्धिं परिणेह लीलया ||१|| इति गाथाछन्दः ।।९७।।
धम्मंतरायभीए, भीए संसारगब्भवसहीणं । न उदीरंति कसाए, मुणी मुणीणं तयं गच्छं ।।९८ ।। धर्मान्तरायभीताः भीताः संसारगर्भवसतिभ्यः । नोदीरयन्ति कषायान् मुनयः मुनीनां सको गच्छः ॥९८॥
Page #237
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२३० व्याख्या-धम्मंत० यत्र गच्छे धर्मास्यान्तरायः-कषायोदीरणाजन्यो विघ्नः, तस्माद् भीताः तथा संसारगर्भवसतिभ्यः-संसारमध्यवसतिभ्यो भीताः अत्र 'क्वचिद् द्वितीयादेः' (८-३-१३४) इति प्राकृतसूत्रेण पञ्चम्यर्थे षष्ठी, एवंविधा मुनयो मुनीनां कषायान् क्रोध १ मान २ माया ३ लोभरूपान् ४ नोदीरयन्ति, उपलक्षणत्वात् नोपेक्षते च, यद्वा मुनयो मुनीनामुपरि स्वकषायान्नोदीरयन्ति कषायोदीरणाया इह परलोकयोर्महापापफलप्रदत्वात्, हे गौतम ! स गच्छ इति । अत्र क्रोधफले क्षपकोदाहरणम्, तच्च चण्डकौशिकपूर्वभवसम्बन्धाभिधानेन पूर्वमुक्तमेव, मानफले अचंकारिभट्टोदाहरणं यथा-खितिपतिठियं नयरं जियसत्तु राया धारिणीदेवी सुबुद्धिसचिवो, तत्थ य नगरे धण्णो नामा सेट्ठी, तस्स भद्दा णाम भारिया, तस्स य धूया भट्टा, सा य माउपियभाउयाण य ओवातियसयलद्धा, मायपितादीयसव्वपरिजणो भणति-एसा जं करेति तं करेउ ण य केणवि किंवि चंकारेयव्वंति, ताहे लोगेण से कयं णामं अचंकारियभट्टा, सा य अतीव रूपवती बहुसु वणियकुलेसु वरिज्जति, धणो य सेट्ठी भणइ-जो एयं ण चंकारेहिति तस्सेसा दिज्जहितित्ति, एवं वरगे पडिसेहति । अण्णया सचिवेण वरिया, धणेण भणियं जइ ण किंचिवि अवराहे चंकारेहिसि तो ते पयच्छामो, तेण य पडिसुयं तस्स दिण्णा भारिया जाया, सो तं न चंकारेति सो य अमच्चो रातीए जामे गए रायकज्जाणि समाणेउं आगच्छति, सा तं दिणे दिणे खिसति, सवेलाए नागच्छांसत्ति, ततो सवेलाए एत्तुमाढत्तो, अण्णया रण्णो चिंता जाया किमेस मंती सवेलाए गच्छति ? रण्णो अण्णेहिं कहियं एस भारियाए आणाभंगं ण करेतित्ति, अण्णया रण्णा भणियं-इमं एरिसं तारिसं च कज्जं सवेलाए तुमे ण गंतव्, सो उस्सुअभूतोवि रायाणुवत्तीए ठिओ, सा य रुठ्ठा बारं बंधेउं ठिआ, अमच्चओ आगओ उस्सूरे दारमुग्घाडेहित्ति बहुं भणियावि जाहे ण उग्घाडेति ताहे तेण चिरं अत्थिऊण भणिया-तुमं ण चेव सामिणी होज्जासित्ति, अहो मे
Page #238
--------------------------------------------------------------------------
________________
२३१
गच्छाचारपइण्णयं आलो अंगीकओ, ताए सा अहमालो त्ति भणिया दारमुग्घाडिउं पिउघरं गया, सव्वालंकारविभूसिया अंतरा चोरेहिं गहिया, तीसे सव्वालंकारे घेत्तुं सेणावतिस्स उवणीया, तेण सा भणिया मम महिला होहित्ति, सो तं बला ण भुंजति सावि तं णेच्छति, ताहे तेणवि सा जलूगवेज्जस्स हत्थे विक्कीया, तेण वि सा भणिया मम भज्जा भवाहित्ति, तंपि अणिच्छंती तेणावि रूसिएण भणिया पाणीयातो जलूगा गेण्हहित्ति, सा अप्पाणं णवणीएण मक्खिउं जलमवगाहति, एवं जलूगाओ गिण्हति, सा तं अणणुरूवं कम्मं करेति ण य सीलभंगं इच्छति, सा तेण रुहिरसावण विरूवलावण्णा जाया, इतो य तस्स भाया दूयकिच्चेण तत्थागओ, तेण सा अणुसरिसत्ति काउं पुच्छिया तीए कहियं, तेण दव्वेण मोयाविआ आणिया य, वमणविरेयणेहिं पुण णवसरीरा जाया, अमच्चेण पच्छा णियघरमाणिया सव्वसामिणी ठविया, ताहे कोहपुरस्सरस्स माणस्स दोसं दटुं अभिग्गहो गहिओ, ण मए कोहो माणो वा कायव्वो, तस्स घरे सयसहस्सपागं तेल्लमत्थि, तं च साहुणो वणसरोहणत्थं ओसहं मग्गियं तीए दासचेडी आणत्ता आणेहित्ति, तीए आणंतीए सह तेल्लेण एगं भायणं भिन्नं एवं तिण्णि भायणाणि भिण्णाणि ण य सा रुठ्ठा, तिसु सयसहस्सेसु विणढेसु चउत्थवाराए अप्पणा उठेऊण दिण्णं, जइ तीए कोहपुरस्सरो मेरुसरिसो माणो निज्जिओ तो साहुणा सुदुतरं णिहंतव्वोत्ति २ । मायाफले पाण्डुरार्यो उदाहरणम् । यथा-एगा पासत्था सरीरोवगरणबउसा निच्चं सुक्किलवासं परिहित्ता चिट्ठइत्ति, लोगेण से णामं कयं पंडुरज्जत्ति, सा य विद्यामंतवसीकरणुच्चाडणकोउएसु य कुसला जणेसु पउंजति, जणो अ से पणयसिरो कयंजलिओ चिट्ठति, अह वयातिक्कंता वेरग्गमुवगया गुरुं विन्नवेइ आलोयणं पयच्छामित्ति, आलोइए पुणो विण्णवेति ण दीहं कालं अहं पवज्जं काउं समत्था, ताहे गुरुहिं अप्पं कालं परिक्कमावेत्ता विज्जामंतादियं सव्वं छड्डावेत्ता अणसणगं
Page #239
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
. २३२ पच्चक्खावियं आयरिएहिं समणा समणीओ अ उभयवग्गोवि वारिओ ण लोगस्स कहेयव्वं, सा भत्ते पच्चक्खाएण जहा पुव्वं बहुजणपरिवुडा अत्थि तइया तहा अच्छति अप्पसाहुसाहुणिपरिवारा चिट्ठइ, ताहे सा अरती करेति तओ तीए लोगवसीकरणविज्जा मणसा आवाहिया, ताहे जणो पुप्फधूवगंधहत्थो अलंकियविभूसिओ वंददेहिं एतुमाढत्तो, ताहे उभयवग्गो पुच्छिओ गुरुणा किं ते जणस्स अवखायं ते भणंति णेवत्ति सा पुच्छिया भणति मए विज्जाए अभिओइओ एति गुरूहिं भणिया ण वट्टति, ताहे पडिक्कंता समं ठितो लोगो आगंतुं एवं तओ वाराए सम्म पडिक्कंता चउत्थवाराए पुच्छिया ण सम्ममाउट्टा, भणति य पुव्वब्भासा अहुणा आगच्छंति अणालोएउं कालगया सोहम्मे एरावणस्स अग्गमहिसी जाया, ताहे सा भगवओ वद्धमाणस्स समोसरणे आगया धम्मकहावसाणो हत्थिणिरूवं काउं भगवतो पुरओ ठिच्चा महता सद्देण वातकम्मं करेइ, ताहे भगवं गोयमो जोणगपुव्वं पुच्छेति, भगवया पुव्वभवो से वागरिओ मा अण्णो वि कोइ साहू साहुणी वा मायं काहिति, तेण एआए वायकम्म कयं भगवया वागरिअं तम्हा एरिसी माया दुरंता न कायव्वत्ति ।।३।। लोभफले मथूरामंगूदाहरणं यथा-अज्जमंगू आयरिया बहुरसुयाऽवज्जआगमा वहुसिरसपरिवारा उज्जयविहारिणो ते विहरंता महुरं णगरिं गया, तत्थ वेरग्गियत्ति काउं सड्ढेहि वत्थाइएहि पूइता खीरदहिसप्पियगुलातिएहि दिणे दिणे पज्जतिएण पडिलाभयंति, सो आयरिओ लोभेण सायासोक्खपडिबद्धो ण विहरति णितिओ जाओ सेसा साधू विहरिया, सोवि अणालोइयपडिक्कंतो विराहियसामण्णो वंतरे णिद्धमणाजक्खो जाओ, तेण य पदेसेण जया साहू णिग्गमणपवेसं करंति ताहे सो जक्खो पडिमं अणुपविसिय महप्पमाणं जीहं णिल्लालेइ, साहूहिं पुच्छिओ भणइ अहं सायासुक्खपडिबद्धो जीहादोसेण अप्पिड्डिओ इह णिद्धमणाअहो भोमेज्जे णगरे वंतरो जाओ तुम्ह पडिबोहणत्थमिहागओ तं मा णं तुब्भे
Page #240
--------------------------------------------------------------------------
________________
२३३
गच्छाचारपइण्णयं एवं काहिह, अण्णे कति जया साहू भुंजंति तदा सो महप्पमाणं हत्थं सव्वालंकारं विउव्विऊण गवक्खदारेण साधूण पुरओ पसारेइ साहूहिं पुच्छिओ भणाति सो हं अज्जमंगू इड्डिरसस्सादगुरुओ मरिऊण णिद्धमणाजक्खो जाओ तं मा कोइ तुब्भं एवं लोभदोसं करेज्जत्ति ४ । एते त्रयोऽपि सम्बन्धाः निशीथचूर्णिदशमोद्देशकाल्लिखिताः ! अथ कषायोपेक्षादोषे दृष्टान्तो यथा-एगं अरण्णमझे अगाहजलं सरं जलजोवसोहिअं वणसंडमंडियं, तत्थ य बहूणि जलचरखहचरथलचराणि य सत्ताणि आसियाणि, तत्थ य एगं महल्लं हत्थिजूहं परिवसति, अण्णया गिम्हकाले तं हथिजूहं पाणियं पाउप्पहाउत्तिण्णं मज्झण्हदेसकाले सीयलरुक्खच्छायाए सुहंसुहेण पसुत्तं चिट्ठत्ति, तत्थ य अदूरे दो सरडा भिडिउमारद्धा, वणदेवयाए य ते दटुं सव्वेसिं सभासाए आघोसियं-मा एते सरडे भंडते उवेक्खह वारेह, तेहिं जलचरखहचरथलचरेहिं चिंतियं किं अम्हं एते सरडा भंडंता काहिंति, तत्थ य एगो सरडो भंडंतो भग्गो पेल्लिओ सो धाविज्जतो सुहसुत्तस्स हथिस्स बिलंति काउं णासाबुडं पविठ्ठो बितिओवि पविठ्ठो ते सिरकवाले जुर्बु लग्गा सो हत्थी विउलीभूओ महतीए असमाहीए.वेयणट्टो य सूरणंति तं वणसंडं चूरियं बहवे तत्थ वासिणो सत्ता घातिया जलं च आडोहितेण जलचरा घातीया तलागपाली भेदिया तलागं च विणटुं ताहे जलचरा सव्वे विणट्ठा एवं साहुस्सवि उवेहं करेमाणस्स महंतो दोसो उप्पज्जति, तेण उवेक्खित्ते संते अयसो भवति अण्णोण्णपक्ख परिगहकरणेन गणभेओ वा भवति, एग पक्खेण रायकुले कहिए अहवा चाडएहिं कहिए तत्थ गेण्हणादिया दोसा भवंति, कलहुत्तरकालंपि कसायदोससंतावियमणो ण पढति, साहुपदोसकरणत्तणेण अवच्छल्लत्तं भवति, अवच्छल्लए य दंसणहाणी भवति, जहा जहा कोहादियाण वुड्डी तहा तहा चरित्तहाणी भवति, जम्हा एते दोसा तम्हा उवेहा न कायव्वा, तो किं कायव्वं ? भण्णइ अधिकरणे आगाढे कक्खडे
Page #241
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२३४ उप्पण्णे कोहाभिभूया उवसामेयव्वा कलहंता य पासट्टिएहिं अवरुद्धेयव्वा, गुरुहिं उवसमणट्ठा इमं वयणं भणियव्वं अज्जो ! उवसमह अणुवसमंताण कओ संजमो कओ वा सज्झाओ ? तम्हा उवसमह उवसमित्ता य सज्झायं करेह, इत्यादि निशीथचूर्णिदशमोद्देशके एवेति । गाथाच्छन्दः ।। ९८ ।।
कारणमकारणेणं, अह कहवि मुणीण उट्ठहि कसाए । उदए वि जत्थ रुंभहि, खामिज्जहि जत्थ तं गच्छं ।। ९९ ।। कारणेन अकारणेनाथ कथमपि मुनीनां उत्तिष्ठन्ति कषायाः । उदयेऽपि यत्र रुन्धन्ति क्षमयन्ति यत्र स गच्छः ॥९९॥
व्याख्या 'कारण०' कारणेन केनापि - बाह्यहेतुना अकारणेन वाबाह्यहेत्वभावेन अथ कथमपि कर्मोदयवशतो मुनीनां कषाया उत्तिष्ठन्तिउदयमायान्ति, तदा 'उदए 'त्ति उदयोदयवतोरभेदविवक्षणात् उदयवतोऽपि उदयागतानपि तान् यत्र गच्छे मुनयो रुन्धन्ति, तदनन्तरं च रोधनादर्वाक् कृतान् तान् यत्र क्षमयन्ति हे गौतम ! स गच्छः स्यादिति, अत्र कषायक्षामणे लौकिकलोकोत्तरिकोदाहरणानि यथा - आरियजणवयस्स अंतग्गामे एगो कुंभकारो, सो कुलालाणं भंडिं भरिऊण पच्चतगामं दुरूवगं णामयं गओ, तेहि य दुरूवगव्वेहिं गोहेहिं एगं बइल्लं हरिउकामेहि भण्णइ - भो ! भो ! पेच्छह इमं अच्छेरं एगेण बइल्लेणेगभंडी गच्छति, तेणवि कुंभकारेण भणियं-पेच्छह भो ! इमस्स गामस्स खलहाणाणि डज्झंति, अतिगया भंडी गाममज्झे ठिया तस्स तेहिं दुरूविच्चेहिं छिद्दं लहिऊण एगो बइल्लो हडो, विक्कयं काउं गतो कुलालो ते य गामिल्लया जाइया देह बइल्लं, ते भति-तुमं एक्केण चेव बइल्लेणं आगओ, ते पुणो पुणो जातिया जाहे ण देंति ताहे सरयकाले सव्वधण्णाणि खलधाणेसु क याणि ताहे अग्गीदिण्णो, एवं तेण सत्तवरिसाणि झामिया खलधाणा, ताहे अट्टमे
Page #242
--------------------------------------------------------------------------
________________
२३५
गच्छाचारपइण्णयं वरिसे दुरूवगगामेल्लएहिं मल्लजुद्धमहे वट्टमाणे भाणगो भणिओ-घोसेहिं भो जस्स अम्हेहिं अवरद्धं तं खामेमो जं च गहियं तं देमो मा अम्ह सस्से दहेउ, तओ भाणएण उग्घोसियं, ततो कुंभकारेण भाणगो भणिओ, भो ! इमं घोसेहिं । अप्पिणह तं बइल्लं, दुरूवगा तस्स कुंभकारस्स । मा भेदि हिही गाम, अन्नाणवि सत्त वासाणि ||१|| भाणगेण उग्घोसितं तं तेहिं दुरूवगव्वेहिं सो कुंभकारो खामिओ दिण्णो य से बइल्लो, इमो उवसंहारो, जइ ता तेहिं असंजएहिं अण्णाणीहिं होंतेहिं खामियं तेणवि खमियं किमंग पुण संजएहिं नाणीहिं जं कयं तं सव् खमियव्वं खमावेयव्वं च १ | तथा एगो दमगो, तस्स चेडख्वाणि इस्सरगिहेसु सरयकाले पायस दटुं पियरं ओभासंति, अम्हवि पायसं देहित्ति भणिते तेण गामे दुद्धतंदुले ओहारिऊण समप्पियं भारियाए पायसमुवसाहेहित्ति, सो अ पच्चंतगामो तत्थ चोरसेणा पडिया ते य गामं विलुलिउमाढत्ता, तस्स दमगस्स सो य पायसो सह थालीए हडो तं वेलं सो दमगो छेत्तं गतो, सो य छेत्ताओ तणं लुणिऊण आगओ, तं चिंतेति अज्ज चेडरूवेहिं समं पायसं भोक्खेमित्ति, घरंगणपत्तस्स चेडरूवेहिं रुयंतेहिं कहियं तात ! बप्पेत्ति भणंतेहिं सो य पायसो हडो, सो तणपूलियं छड्डेऊण गओ कोहाभिभूओ पेच्छति सेणाहिवस्स पुरओ पायसथालियं ठवियं, ते य चोरा पुण गामं पविट्ठा एगागी सेणाहिवो चिट्ठइ, तेण य दमगेण असिएणं सीसं छिन्नं सेणाहिवस्स नट्ठो दमगो, ते य चोरा हयणायगा णट्ठा तेहि य गएहिं मयकिच्चं काउं तस्स डहरतरओ भाया सो सेणाहिवो अभिसित्तो, तस्स मायभगिणीभाउज्जाइयाओ अ खिसंति तुमं भाओ वेरिए जीवंते अच्छसि सेणाहिवत्तं काउं धिरत्थु ते जीवियस्स, सो अमरिसेण गओ गहिओ दमगो जीवगेज्झो आणिओ निगलवेढिओ सयणमज्झगओ आसणट्ठिओ सत्थं गहाय भणइ-रे रे भातिवेरिया ? कत्थ ते आहणामित्ति, दमगेण भणियं जत्थ सरणागया पहरिज्जंति तत्थ पहराहित्ति, एवं
Page #243
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२३६ भणिए सयं चितेइ सरणागया णो पहरिज्जंति, ताहे सो माउभगिणीसयणाणं च मुहं निरिक्खति तेहिं भणिओ णो सरणागयस्स पहरिज्जति ताहे सो तेण पूएऊण मुक्को, जइ ता तेण सो धम्मं अजाणमाणेण मुक्को किं पुण साहुणा परलोगभीएण अब्भुवगयवच्छल्लेण अब्भुवगयस्स सम्मं न सहियव्वं खामियव्वंति २ । तथा इहेव जंबुद्दीवे दीवे अद्धभरहे चंपाणामं णगरी, तत्थ अणंगसेणो णाम सुवण्णगारो, सो अ अतीव थीलोलो सो य जं रूववइं कण्णं पासइ तं बहुं दविणजायं दाउं परिणेइ, एवं तेण किल पंच इत्थीसया परिणीया, सो ताहि सद्धिं माणुस्सए भोगे भुंजमाणो विहरइ, इओ य पंचसेलणामदीवं तत्थ विज्जुम्माली णाम जक्खो परिवसइ सो य चुओ, तस्स दो अग्गमहिसीओ हासा पहासा य, ताओ भोगत्थिणीओ चिंतेति कंचि उवलोभेमो, ताहि य दिट्ठो अणंगसेणो सुंदरे रूवे विउविऊण तस्स असोगवणियाए णिलीणा, ताओ दिट्ठाओ अणंगसेणेणं, ताओ य तस्स मणक्खेवकरे विब्भमे दरिसेंति, अक्खित्तो सो ताहिं हत्थं पसारेउमारद्धो, ताहिं भणिओ जइ ते अम्हेहिं कज्जं तो पंचसेलदीवं एज्जहत्ति भणित्ता ताओ असणं गया, इयरो विविहप्पलावीभूओ आसत्थो संतो रण्णो पण्णागारं दाऊण उग्घोसणपडहं णीणावेति, इमं उग्घोसिज्जति जो अणंगसेणयं पंचसेलं दीवं पावेइ तस्स सो दविणस्स कोडिं पयच्छति, एवं घुस्समाणे एगेणं णावियथेरेण भणियं अहं पावेमित्ति छिक्को पडहो तस्स दिण्णा कोडी, ते दुयग्गा गहियसंबला दुरूढा णावं जाहे दूरं गया ताहे णाविएण पुच्छिओ किंचि अग्गओ जलोवरि पाससि तेण भणियं णेवत्ति, जाहे पुणो दूरं गतो ताहे पुणो पुच्छति तेण भणियं किंचि माणुससिरप्पमाणं घणजणवण्णं दीसति, णाविएण भणियं एस पंचसेलदीवणगस्स धाराए ठिओ वडरुक्खो एसा णावा एयस्स अहेण जाहित्ति, एयस्स परभागे जलावन्तो तुमं किंचि संबलं घेत्तुं दक्खो होउं वडसालं विलग्गेज्ज़ासि अहं पुण सह णावाए जलावत्ते गच्छीहामि, तुम
Page #244
--------------------------------------------------------------------------
________________
२३७
गच्छाचारपइण्णयं पुण जाहे जलं वेलाए ओअत्तं भवति, ताहे णगधाराए णगं आरुभित्ता पुरओ पच्चोरुभित्ता पंचसेलयं दीवं तत्थ जत्थ ते अभिप्पेयं तत्थ गच्छेज्जसु । अन्ने भणंति तुमं एत्थ वडरुक्खआरूढो ताव अच्छसु जाव उ संज्झावेलाए महंता पक्खिणो आगमिस्संति पंचसेलगदीवाउ ते राउवसित्ता पभाए पंचसेलगदीवं गमिस्संति, तेसिं चलणविलग्गो गच्छेज्जसु, जाव य सो थेरो एवं कहेति ताव संपत्ता वडरुक्खं णावा अणंगसेणो वडरुक्खमारूढो णावियथेरो सह णावाए जलावत्ते गओ एतेसिं दोण्ह पगाराणं अण्णतरेणं सो गओ, परिभमंतेणं ताओ दिट्ठाओ, ताहिं संभट्ठो भणिओ य ण एरिसेण असुइणा देहेण अम्हे परिभुंजामो किंचि बालतवचरणं काउं णियाणेण य इह उववज्जसु ताहे सह अम्हेहिं भोगे भुंजीहिसि, ताहि य से सुस्सादुमंते पत्तपुप्फफले य दत्ते उदगं च सीयलच्छायाए पासुत्तो, ताहि य देवयाहिं पासुत्तो चेव करयलपुडे छुब्मित्ता चंपाए सभवणे पक्खित्तो, विबुद्धो य पासति सभवणं सयणपरिजणं च, आढत्तो पलविउं हा हासे पहासे, लोगेण पुच्छिज्जंतो भणाति-दिटुं सुयमणुभूयं, जं वत्तं पंचसेलए दीवे | को ताउ पाउणिज्जा हा हा हासे पहासेत्ति ।।१।। तस्स य वयंसो णाइलो नाम सावओ सो से जिणपण्णत्तं धम्मं कहेति एयं करेहि, तओ सोधम्माइसु कप्पेसु दीहकालद्वितीओ सह वेमाणिणीहिं उत्तमे भोगे भुंजीहिसि किमेतेहिं वधूएहिं वाणमंतरीएहिं अप्पकालट्टितीएहिं, सो तं असद्दहतो सयणपरियणं च अगणतो णियाणं काउं इंगिणिमरणं पडिवज्जति, कालगओ उववण्णो पंचसेलदीवे विज्जुमाली णाम जक्खो हासापहासाहिं सह भोगे भुंजमाणो विहरति, सोवि णाइलो सावगो संवेगेण सामण्णं काउं आलोइअपडिक्कंतो कालं काउं अच्चुए कप्पे सामाणिओ जाओ, सो वि तत्थ विहरति । अण्णया णंदीसरवरदीवे अट्ठाहियामहिमणिमित्तं सयइंदाणत्तीहिं अप्पप्पणोणिउगेहिं णिउत्ता देवसंघा मिलंति, विज्जुम्मालीजक्खस्स य आउज्जणिओगो पडहमणिच्छंतो बला आणिओ, देवसंघस्स
Page #245
--------------------------------------------------------------------------
________________
२३८
गच्छाचारपइण्णयं य दूरत्थो आउज्जं वायंतो णाइलदेवेण दिट्ठो, पुत्वाणुरागेण तप्पडिवोहणत्थं च णाइलदेवो तस्स समीवं गओ, तस्स य तेयं असहमाणो पडहमंतरे देति, णाइलदेवेण पुच्छिओ मं जाणसित्ति ? विज्जुमालिणा भणियं-को तुब्भे सक्काइए इंदे ण याणति, देवेण भणियं-परभवं पुच्छामि णो देवत्तं विज्जुमालिणा भणियं ण जाणामि ते, ततो देवेण भणियं-अहं ते परभवे चंपाए णगरीए वयंसओ आसी णाइलो णाम, तुमे तया मम वयणं न कयं तेण अप्पडिएसु उववण्णो, तं एवं गएवि जिणप्पणीयं धम्म पडिवज्जसु, धम्मो से कहिओ पडिवण्णो य, ताहे सो विज्जुमाली भणेइ इदाणिं किं मया कायव्वं ? अच्चुयदेवेण भणियं-बोहिणिमित्तं जिणपडिमावतारणं करेहि, तओ सो विज्जुमाली अट्टाहियमहे वत्ते गंतुं चुल्लहिमवंतं गोसीसदारुमयं पडिमं देवयाणुभावेण णिवत्तेति, रयणविचित्ताभरणेहिं सव्वालंकारविभूसियं करेति, अण्णस्स य गोसीसचंदणदारुस्स मज्झे पक्खिवति चिंतेति य कत्थिमं णिवेसेमि, इओ य समुद्दे वणियस्स वहणं दुव्वाउणा गहियं डोल्लति तस्स य डोलायमाणस्स छम्मासो वट्टति, सो य वणिओ भीउविग्गो धूवकडुच्छयहत्थो इट्ठदेवयाणमोक्कारपरो अच्छति, विज्जुमालिणा भणियं भो भो मणुया अज्ज पभाए इमं ते जाणपत्तं वीयभए णगरे कूलं पाविहिति इमं च गोसीसचंदणदारुं पुरजणवयं उद्दायणं च रायाणं मेलेउं भणिज्जासि एत्थ देवाहिदेवस्स पडिमं करिज्जह एसा देवाणत्ती, तओ देवाणुभावेण नावा पत्तावीयभयं णगरं, तओ वणिओ अग्धं घेत्तुं गओ रायसमीवं भणियं च तेण इत्थ गोसीसचंदणे देवाधिदेवस्स पडिमा कायव्वा सव्वं जहावत्तं वणिएण रण्णो कहियं गओ वणिओ, रण्णावि पुर चाउव्वेज्जे मेलिउं अक्खियं अक्खाणयं सद्दिया वणकुट्टगा इत्थ पडिमं करेहत्ति कते अधिवासणे बंभणेहिं भणियं देवाहिदेवो बंभणो तस पडिमा कीरउ वाहिओ कुट्ठारो ण वहति, अण्णेहिं भणियं विण्हू देवाहिदेवो तहावि ण वहति, एवं खंदरुद्दाइया देवयगणा भाणेत्ता सत्थाणि
Page #246
--------------------------------------------------------------------------
________________
२३९
गच्छाचारपइण्णयं वाहियाणि ण वहंति, एवं संकिलिस्संति इओ य पभावतीए आहारो रण्णो उवसाहिओ, जाहे राया तत्थ वक्खित्तो णागच्छति ताहे पभावईए दासचेडी विसज्जिया गच्छ रायाणं भणाहि वेलाइक्कमो वट्टति सव्वमुवसाहिअं किं ण भुंजहित्ति, गया दासचेडी सव्वं कहि तओ राइणा भणिअं सुहिआसि अम्हं इमेरिसो कालो वट्टति, पडिगया दासचेडी तीए दासचेडीए सव्वं पभावतीए कहियं ताहे पभावती भणति अहो मिच्छदंसणमोहिया देवाहिदेवंपि न मुणंति, ताहे पभावती पहाया कयकोउयमंगला सुक्किल्लवासपरिहाणपरिहिया बलिपुप्फधूवकडुच्छयहत्था गया, तओ पभावतीए सव्वं बलिमाइ काउं भणियं देवाहिदेवो महावीरवद्धमाणसामी तस्स पडिमा कीरउत्ति पहराहि, वाहिओ कुहाडो एगघाए चेव दुहा जायं, पेच्छंति य पुव्वणिव्वत्तियं सव्वालंकारभूसियं भगवओ पडिमं सा णेउं रण्णा घरसमीवे देवाययणं काउं तत्थ ठविया, तत्थ य किण्हगुलिया णाम दासचेडी देवयसुस्सूसकारिणी णिउत्ता अट्ठमि चाउद्दसीसु अ पभावती देवी भत्तिरागेण सयमेव णट्टोवहारं करेति, रायावि तयाणुवत्तीए मुरवे पवाएति । अण्णया संझाए पभावतीए णट्टोवहारं कीरंतीए रण्णा सिरच्छाया ण दिट्ठा उप्पाउत्ति काउं आगुलचित्तस्स रण्णो णट्टसमं मुरवक्खोडाण पडंतित्ति रुट्ठा महादेवी अवज्जत्ति काउं, ततो रण्णा लवियं ण मे अवज्जा मा रूससु इमेरिसो उप्पाओ दिट्ठो ततो चित्ताकुलयाए मुरवक्खोडयाण चुक्कोत्ति, ततो पभावतीए लवियं जिणसासणं पवण्णेहिं मरणस्स न भेयव् । अण्णया पुणोवि पभावतीए ण्हायकयकोउयाए दासचेडी वाहित्ता देवगिहपवेसा सुद्धवासा आणेहित्ति भणिया ते य सुद्धवासा आणिज्जमाणा कुसुंभरागरत्ता इव अंतरे संजाया उप्पायदोसेण, पभावईए अदाए मुहं णिरिक्खंतीए ते वत्था पणामिया, ततो रुट्ठा पभावती भणइ, देवयाययणं पविसंतीए किं मे अमंगलं करेसित्ति ? किमहं वासघरपवेसणित्ति अदाएणं दासचेडी संखावत्ते आहया, मया दासचेडी,
Page #247
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२४०
खणेण वत्थावि साभाविया जाया, पभावती चिंतेति अहो ! मे णिरवराहावि दासचेडी वावातिया, चिराणुपालियं च थूलगपाणातिवायव्वयं भग्गं, एसो वि मे उप्पाउत्ति, तओ रायाणं विण्णवेइ, तुभेहिं अणुण्णाया पवज्जं अभुमि मा अपरिचत्तकाम - भोगामरामित्ति, रण्णा भणिय जइ मे सद्धम्मो बोहेहिसित्ति, तीए अब्भुवगय-णिक्खंता, छम्मासं संजमं अणुपालेत्ता आलोइयपडिक्कंता मया, उववन्ना वेमाणिएसु, तओ पासित्ता पुव्वभवं पुव्वाणुरागेण संसारविमोक्खणत्थं च बहूहिं वेसंतरेहिं रण्णो जिणधम्मं कहेइ, रायावि तावसभत्तो तं नो पडिवज्जति, ताहे पभावती देवेण तावसवेसो कओ, पुप्फफलोदगहत्थो रण्णो समीवगं गओ, अतीव एगं रमणीय फलं रण्णो समप्पियं, रण्णा अग्घायं सुरभिगंधंति, फरिसितं सुफासंति, आलोइय चक्खूणा सरूवंति, आसाइयं अमयरसोवमंति, रण्णा य पुच्छिओ तावसो, कत्थ एरिसा फला संभवंति ? तावसेण भणियं-इतो णाइदूरासण्णे तावसासमे एरिसा फला भवंति, रण्णा लवियं, दंसेहि मे तं तावसासमं, तया रुक्खे तावसेण भणियं - एहि दुअग्गा वि तं वयामो, दो विपयाता, राया य मउडादिएण सव्वालंकारविभूसिओ गओ पेच्छति मेहणिगुरंबभूयं वणसंडं, तत्थ पविट्ठो, दिट्ठो तावसासमो, तावसासमे य पिच्छति, सद्दारे पत्तेगं वंद वंद ट्ठिए य मंतमाणे निसुणेइ, एस राया एगागी आगओ, सव्वालंकारो मारेउं गेण्हामो से आभरणं, राया भीओ, एत्थतो ओसक्किउमारद्धो, तावसेण य कूवियं, धाह धाह एस पलाओ गेण्ह, ताहे सव्वे तावसाभिसियगणे तियतियट्ठियकमंडलु हत्था धाविया, हण हण, गेण्ह गेण्ह, मारह मारहत्ति भणंता रण्णो अणुमग्गओ लग्गा, राया भीओ पलायंतो पेच्छइ एगं महत वणसंडं, सुणेति य तत्थ माणुसालावं, एत्थ सरणंति मन्नमाणो तं वणसंडं पविसति, पेच्छइ य तत्थ चंदमिव सोमं, कामदेवमिव सुरूवं, णागकुमारमिव सुणेवत्थं, वहस्सतिमिव सव्वत्थविसारयं बहूणं समणाणं समणीणं वा सावगाणं सावियाण य
"
Page #248
--------------------------------------------------------------------------
________________
२४१
गच्छाचारपइण्णय सुस्सरेणं सरेणं धम्ममक्खायमाणं समणं, तत्थ राया गओ, सरणं सरणं भणंतो समणेण य लवियं, ते ण भेत्तव्वंति २, छुट्टोसि त्ति भणित्ता तावसा पडिगया, राया वि तेसिं विप्परिणओ इसिं आसत्थो, धम्मो य से कहिओ, पडिवन्नो य धम्मं, पभावईदेवेण वि सव्वं पडिसंहरियं, राया अप्पाणं पेच्छति सिंघासणत्यो चेव, चिट्ठामि ण कहिं विगओ आगओ वा, चितेति य किमेयंति ? पभावति देवेण य आगासत्थेण भणियं-सव्वमेयं मया तुज्झ पडिबोहणत्थं कयं, धम्मे ते अविग्धं भवतु, अण्णत्थवि मं आवयकज्जे संभरेज्जासित्ति लविय गओ पभावई देवो । सव्वपुरजणवए सुयपारंपरेण णिग्घोसो निग्गओ वीयभए णगरे देवाहिदेवस्स देवावतारिया पडिमत्ति | इतो य गंधाराओ जणवयाओ सावगो पव्वइउं कामो सव्वतित्थंकराण जम्मनिक्खमणकेवलुप्पायणिव्वाणभूमीओ दटुं पडिनियत्तो पव्वयामित्ति ताहे सुयं, वेअड्डगिरिगुहाए रिसमाइयाण तित्थंकराणं सव्वरयणविवत्तियाओ कणगपडिमाओ साहुसगासे सुणित्ता ताओ दच्छामित्ति तत्थ गओ | तत्थ देवयाराधणं करेत्ता विहाडियाओ पडिमाओ, तत्थ सो सावओ थयथुतीहिं थुणंतो अहोरत्तं णिवसितो, तस्स निम्मलरयणेसु न मणागमविलोभो जाओ । देवया चिंतेति अहो माणुसमलुद्धंति, तुट्ठा देवया, बूहि वरं भणंती उवट्ठिया, ततो सावगेण लवियं णियत्तोहं माणुस्सएसु कामभोगेसु किं मे वरेणं कज्जंति ? अमोहं देवयादसणंति भणित्ता देवया अट्ठसयं गुलियाणं जहा चिंतियमणोरहाणं पणामेइ, ताओ य गहियाओ सावएण, ततो निग्गओ, सुयं चाणेण जहा वीयभए णगरे सव्वालंकारविभूसिया देवावतारिता पडिमा, तं दच्छामित्ति तत्थ गओ, वंदिया पडिमा, कतिवि दिणे पज्जुवासामित्ति तत्थेव देवताययणे ठिओ, (त) तो य सो तत्थ गिलाणो जाओ, देसिओ सावगोत्ति काउं कण्हगुलियाए पडिचरिओ, तुट्ठो साक्यो, किं मम पव्वतितु कामस्स गुलियाहिं ? एस भोगत्थिणी तेण तीसे जहा चिंतियमणोरहाणं अट्ठसयंगुलियाणं दिण्णं,
Page #249
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२४२ गओ सावगो । ततो वि किण्हगुलियाए विणासणत्थं किं एयाओ सव्वं जहा चिंतियमणोरहाओ उदाहु णेति ? जइ सच्चं तोहं उत्तत्तकणगवन्ना सुरूवा सुभगा य भवामीति एगा गुलिया भक्खिया, ताहे देवया इव कामरूविणी परावत्तियवेसा उत्तत्तकणगवण्णा सुरूवा सुभगा य जाता, ततो पभिई जणो भासिउमाढत्तो, एसा किण्हगुलिआ देवयाणुभावेण उत्तत्तकणगवण्णा जाता इयाणिं होउ से णामं सुवण्णगुलियत्ति । तं च घुसितं सव्वजणवएसु, ततो सा सुवण्णगुलिया गुलिए लद्धपच्चया भोगस्थिणी एगंगुलियं मुहे पक्खिविउं चिंतेइ, पज्जोओ मे राया भत्तारो भवेज्जत्ति । वीयभयाओ उज्जेणी किल असीतिमित्तेसु जोयणेसु तत्थ य अकम्हा रायसभाए पज्जोयस्स अग्गओ पुरिसा कहं कहेंति-वीयभए नगरे देवावतारियपडिमाए सुस्सूसकारिया कण्हगुलिगा देवयाणुभावेण सुवण्णगुलिया जाया, अतीव रूवसोहग्गलावन्नजुत्ता बहुजणस्स पत्थणिज्जा जाया, तं सुणेत्ता पज्जोओ तस्स गुणमोहिओ दूयं विसज्जेति उदायणस्स, एयं सुवण्णगुलियं मम विसज्जेसुत्ति । गओ दूओ, विण्णत्तो उद्दायणे, उद्दायणेण, रुढेण विसज्जिओ असक्कारिओ असम्माणिओ य दूओ, जहावत्तं दूएण पज्जोयस्स कहियं, पुणो पज्जीएण रहसिओ दूओ विसज्जिओ सुवन्नगुलियाए, जइ मं इच्छसि तओ हं रहस्सियमागच्छामि, तीए भणियं-जति पडिमा गच्छति तो गच्छामि इयरहा णागच्छे, गंतुं दूएण कहियं पज्जोयस्स, तओ पज्जोयओऽणलगिरिणा हत्थिरयणेण सण्णद्धणिम्मियगुडेण अप्परिच्छदेणागतो अहोरत्तेण पत्तो पउसवेलाए, पविट्ठो(ट्ठा) चरा कहियं सुवण्णगुलियाए, तत्थ य बालवसंतकाले लेप्पगमहे वट्टमाणे पुचकारिया पज्जोएण लेप्पगपडिमा मंडियपसाधिता गीताउज्जणिग्घोसेण रायभवणं पवेसिया, देवतावतारियपडिमाययणं च भवियव्वयाए छलेण य तंमि आययणे सा ठविया, इयरा देवावतारियपडिमाकुसुमोमालिता गीयवाइत्तणिग्घोसेण सव्वजणसमक्खं लेप्पगच्छलेण णीया, सुवन्नगुलिगा
Page #250
--------------------------------------------------------------------------
________________
२४३
गच्छाचारपइण्णयं
य, पडिम सुवन्नगुलिगं च पज्जोओ हरिउं गओ, जं च रयणि णलगिरी वीतभए गरे पवेसिओ, तं रयणि अंतो जे गया ते णलगिरिणो गंधहत्थिणो गंधेण आलाणखंभं भंतुं सव्वेवि लुलिया, सव्वजणस्स जायं किमेयंति ? महामंतिजणेण य उण्णीय, णूणं एत्थ णलगिरी हत्थि खंभविप्पणट्ठो आगओ, अण्णो वा कोइ गंधहत्थी, पभाए रण्णा गवेसावियं, दिट्ठो लगिरिस्स आणिमलो, पवत्तिवाहएहि य साहियं रन्नो, आगओ पज्जोओ पडिगओ अ, गवेसाविआ सुवन्नगुलिगा, गतत्ति णायं, तदट्ठा य आगओ आसित्ति । रण्णा भणिअं, पडिमं गवेसहत्ति, गविट्ठा कुसुमोमालिया चिट्ठति, देवतावतारियपडिमाए य गोसीसचंदणसीताणुभावेण कुसुमा ण मिलायंति, ण्हायपयतो य राया मज्झण्हदेसकाले देवाययणं अतिगओ, पेच्छती य पुव्वकुसुमे परिमिलाणे, रण्णा चिंतियं किमेस उप्पाओ ? उत अण्ण चेव पडिमत्ति, ताहे अवणेउं कुसुमे णिरिक्खिया, णायं हडा पडिमा, रुट्ठो उद्दायणो दूयं विसज्जति, जइ ते हडा दासचेडी तो हडानाम, विसज्जेह मे पडिमं, गयपच्चागएण दूएण कहियं उद्दायणस्स, ण विसज्जेति पज्जोओ पडिमं, ततो उद्दायणो दसहिं मउडबद्धरातीहिं सह सव्वसाहणबलेण पयाओ, कालो य गिम्हो वट्टति, मरूजणवयमुत्तरंतो य जलाभावे सव्वखंधावारो तितियदिणे तिसाभिभूओ विसण्णो, उद्दायणस्स रण्णो कहियं, रण्णावि अप्पबहुं चिंतितं, णत्थि अण्णो उवाओ, सरणं वा णत्थि, परं पभावई देवो सरणंति पभावतिदेवो मणसि कतो, पभावतीदेवस्स य कयसंगरस्स आसणकंपो जाओ, तेण ओही पउत्ता, दिट्ठा उदायणस्स रण्णो आवती, ततो सो आगओ तुरंतो, पिणद्धमंबरं जलधरेहि पुव्वं, अप्पातितो जणवओ पविरलतुसारसीयलेण वायुणा, ततो पच्छा चालणिपरिखित्तंपि व जलं जलधरे हिं मुक्कं सरसरस्स, तं च जलं देवताकयपुक्खरिणी तिए संठियं, देवयकयं पुक्खरणित्ति अबुहजणेण तिपुक्खरं तित्थ पवत्तेयं ततो उद्दायणो राया गओ उज्जेणि, रोहिया
·
Page #251
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२४४ उज्जेणी, बहुजणक्खए वट्टमाणे उद्दायणेण पज्जोओ भणिओ, तुज्झं मज्झ य विरोहो, अम्हे चेव दुअग्गा जुज्झामो, किं सेसजणवएणं माराविएणंति, अब्भुवगयं पज्जोएण, दुअग्गाणवि दूयसंचारेण संलावो, कहं जुज्झामो ? किं रहेहिं गएहिं अस्सेहिंति ? उद्दायणेण लवियंजारिसो तुज्झ णलगिरी हत्थी एरिसो मज्झे णत्थि, तहावि तुज्झ जेण अभिप्पेयं तेण जुज्झामो, पज्जोएण भणियं-गएहिं असमाणं जुज्झति कल्लं रहेहिं जुज्झामोत्ति, दुवग्गाणवि अवट्ठिय बितियदिणे उद्दायणो रहेण उवट्ठिओ, पज्जोओ णलगिरिणा हत्थिरयणेण, सेसखंधावारो सणद्धपरिवारो, पेच्छगो उदासीणो चिट्ठति, उद्दायणेण भणियं-एस भट्ठपडिण्णो हओ, मया सपलग्गं जुद्धं, आगओ हत्थी उदायणेण चक्कब्ममे छूढो, चउसुवि पायतलेसु विद्धो, सरेहिं पूरिओ पडिओ हत्थी, एवं उद्दायणेण रण्णे जिणित्ता गहिओ पज्जोओ, भग्गं परबलं, गहिया उज्जेणी, णट्ठा सुवण्णगुलिया, पडिमा पुण देवयाहिट्ठिया संचालिउं ण सक्किया, पज्जोओ य ललाडे सुणहपाएण अंकिओ, इम च से णामयं ललाटे चेव अंकियं, 'दासो दासीवतिओ, छेत्तट्ठी जो धरेइ वत्थव्वो । आणं कोवेमाणो, हंतव्वो बंधियव्वो य ।।१।।' कंठा नवर 'छेत्तट्ठी' क्षेत्रार्थी क्षेत्रस्थिति हालिकादिः 'कोवेमाणो' भंजन उद्दायणो से साहणेण पडिणियत्तो, पज्जोओवि बद्धो खंधावारे णिज्जात, उद्दायणो आगओ जाव दसपुरुद्देसे, तत्थ वरिसाकालो जातो, दसवि मउडबद्धरायाणो अप्पप्पणो णिवेसेण ठिया, उद्दायणस्स य उवजेमणाए भुंजति पज्जोओ, अण्णया पज्जोसवणकाले पत्ते उद्दायणो उववासी तेण सूओ विसज्जिओ, पज्जोयं अज्ज पुच्छसु किं ते उवसाहिज्जउत्ति ? गओ सूओ, पुच्छिओ पज्जोओ, आसंकियं पज्जोतस्स, ण कयाति अहं पुच्छिओ ! अज्ज पुच्छा कओ, णूणं अहं विससंमिस्सेण भत्तेण अज्ज मारिज्जिउकामो, अहवा किं मे संदेहेणं एयं चेव पुच्छामि, पज्जोएण पुच्छिओ सूओ, अज्ज मे किं पुच्छिज्जति ? किं
Page #252
--------------------------------------------------------------------------
________________
२४५
गच्छाचारपइण्णयं वाहं अज्ज मारिउं कामो ? सूएण लवियं-ण तुमं मारिज्जसि राया, समणोवासओ अज्ज पज्जोसवणाए उववासीतो, ते जं इटुं तं अज्ज उवसाहयामित्ति पुच्छिओ, तओ पज्जोएण लवियं-अहो ! मे पावकम्मेण वसणपत्तेण पज्जोसवणावि णो णाया, गच्छ, कहेहि राइणो उदायणस्स, जहा अहंपि समणोवासगो अज्ज उववासिओ, भत्तेण ण मे कज्जं, सूएण गंतु उद्दायणस्स कहियं, सोवि समणोवासगो अज्ज न भुंजतित्ति, ताहे उद्दायणो भणति, समणोवासगेण मे बद्धेण अज्ज सामातियं ण सुज्झति, ण य सम्मं पज्जोसवियं भवति, तं गच्छामि समणोवासगं बंधणाउ मोएमि, खामेमि य सम्मं, तेण सो मोइओ खामिओ य, ललाटणाम कच्छायणडयाय सोवण्णो से पट्टो बद्धो, ततो पभिई पट्टबद्धा रायाणो जाया, एवं ताव जइ गिहिणो वि कयवेरा अधिकरणाइं उवसमेंति, समणेहिं पुण सव्वपावविरएहिं सुटुतरं उवसमेयव्वंति, सेसं सवित्थरं जीवंतसामिउप्पत्तीए वत्तव्यंति । एतानि त्रीणप्युदाहरणानि निशीथचूर्णिदशमोद्देशकतो लिखितानीति | गाथाछन्दः ||९९।। अथ धर्मान्तरायमाश्रित्य प्रस्तुतमेव दर्शयति -
सीलतवदाणभावण-चउविहधम्मंतराय भयभीए । जत्थ बहूगीअत्थे, गोअम ! गच्छं तयं भणिअं ।।१००।। शीलतपोदानभावनाचतुर्विधधर्मान्तरायभयभीताः । यत्र बहवो गीतार्था गौतम ! गच्छ: सको भणितः ॥१०॥
व्याख्या - ‘सीलत०' दानं ज्ञानदाना १ भयदान २ धर्मोपग्रहदान ३ भेदात् त्रिविधम्, यदुक्तं 'दिनकृत्य' वृत्तौ दानशीलतपोभावैः स तु धर्मश्चतुर्विधः । दानं तावत् त्रिधा ज्ञानाऽभयोपग्रहभेदतः ।।१।। अन्येभ्यो भव्यवर्गेभ्यो-ऽध्यापनश्रावणादिभिः । यद्दानमागमस्यैतत्, ज्ञानदानमुदाहृतम् ||२।। यत्स्वभावात्सुखैषिभ्यो, भूतेभ्यो दीयते सदा । अभयं दुःखभीतेभ्यो
Page #253
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२४६
ऽभयदानं तदुच्यते ।।३।। ज्ञानाभयप्रदातृणामाहाराद्यैरुपग्रहः । दत्तैर्यैर्जायते शुद्धैस्तद्वर्म्मोपगृहं स्मृतम् ।।४।। शीलमपि सदाचाररूपं, अष्टादशसहस्रं शीलाङ्गलक्षणं, ब्रह्मव्रतरूपं चेति त्रिविधं यदुच्यते-' सुद्धं समायारमनिन्दणिज्जं, सहस्सअट्ठारसभेयभिन्नं । बंभाभिहाणं च महावयंति । सीलं तिहा केवलिणो वयंति ||१|| तपो बाह्याभ्यन्तररूपं द्वादशविधं, षष्ठ्यधिकत्रिशतभेदं वा । यदुक्तं श्रीगणिविद्याप्रकीर्णके‘महा भरणि पुव्वाणि, तिणि उग्गा विआहिआ । एएसु तवंकुज्जा, सब्मिंतरबाहिर ।।१।। तिण्णिसयाणि सट्ठाणि, तवो कम्माणि आहिया । उग्गनक्खत्तजोएसु, तेसुमन्नयरं चरे ।।२।।' कैश्चित्तु शारीरादिभेदं त्रिविधमप्युच्यते-यदुक्तं 'गुरुगुणषट्त्रिंशिकावृत्तौ' कैश्चित्तपस्त्रिविधं शारीरादिभेदमप्युच्यते, यथादेवातिथिगुरुप्राज्ञ-पूजनं शौचमार्जवं । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।।१।। अनुद्वेगकरं वाक्यं सत्यं प्रियं हितं च यत् । स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते ।। २ ।। मनःप्रसादः सौम्यत्वं, मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत् मानसं तप उच्यते । । ३ । । शारीराद् वाङ्मयं सारं, वाङ्मयान्मानसं शुभं । जघन्यमध्यमोत्कृष्टनिर्जराकरणं तपः || ४ || सात्त्विकं, राजसं, तामसमिति वा त्रिविधं ; यथा - तपश्च त्रिविधं ज्ञेयमफलाकाङ्क्षिभिर्नरैः । श्रद्धया परया तप्तम्, सात्त्विकं तप उच्यते ।।१।। सत्कारमानपूजार्थम्, तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तम्, राजसं चलमध्रुवम् ।।२।। मूढग्रहेण यच्चात्म-पीडया क्रियते तपः । परस्योच्छेदनार्थं वा, तत्तामसमुदाहृतम् ।।३।।' भावना-अनित्यत्वा १ शरण २ संसारै ३ कत्वा ४ ऽन्यत्वा ५ शौचा ६ श्रव ७ संवर ८ कर्म्मनिर्ज्जरा ९ धर्म्मस्वाख्यातता १० लोक ११ बोधिभावना १२ रूपा द्वादशैव, अत्र द्वन्द्वः, ता एव चतस्रो विधा: प्रकारा यस्य स दानशीलतपोभावना चतुर्विधः । सूत्रे च बन्धानुलोभ्याद् व्यत्ययनिर्देशः, एवंविधो यो धर्म्मस्तरयान्तरायो विघ्नस्तस्माद् यद्भयं तेन भीताः,
सा
,
Page #254
--------------------------------------------------------------------------
________________
२४७
गच्छाचारपइण्णयं शंका यत्र गच्छे, बहवो गीतार्था भवन्ति, हे गौतम ! सगच्छो भणित इति | गाथाछन्दः ||१०० ।। अथ गाथाचतुष्केनोत्सर्जनीयगच्छं दर्शयति
जत्थ य गोयम पंचण्ह, कहवि सूणाण इक्वमवि हुज्जा । तं गच्छं तिविहेणं, वोसिरिअ वइज्ज अन्नत्थ ।।१।। यत्र च गौतम ! पञ्चानां, कथमपि सूनानामेकापि भवेत् । तं गच्छं त्रिविधेन, व्युत्सृज्य व्रजेदन्यत्र ॥१०१॥
व्याख्या-यत्र च गच्छे गौतम ! कथमपि पञ्चानां सूनानां-वधस्थानानां मध्ये एकापि भवेत्, तं गच्छं त्रिविधेन-मनोवाक्कायलक्षणेन व्युत्सृज्यत्यक्त्वाऽन्यत्र सद्गच्छे व्रजेत् । तत्र घरट्टिका १ उदूखलं २ चुल्ली ३ पानीयगृहं ४ प्रमार्जनी ५ चेति पञ्च सूनाः । उक्तं च शुकसंवादेऽपिखंडनी १ पेषणी २ चुल्ली ३ जलकुम्भः ४ प्रमार्जनी ५ पञ्चसूना गृहस्थस्य तेन स्वर्गं न गच्छतीति । गाथाछन्दः ।।१०१।।
सूणारंभपवत्तं, गच्छं वेसुज्जलं न सेविज्जा । जं चारित्तगुणेहि, तु उज्जलं तं तु सेविज्जा ।।१०२ ।। सूनारम्भप्रवृत्तं, गच्छं वेसोज्वलं न सेवेत । यश्चारित्रगुणैः तूज्वलस्तं तु सेवेत ॥१०२॥
व्याख्या - 'सूण०' सूनारम्भप्रवृत्तं-खण्डनाद्यारम्भकर्तारं, तथा वेषेनोज्जवलं वेषोज्वलं, एवंविधं गच्छं न सेवेत, संसारवर्द्धकत्वात्, ननु उज्वलवेषस्य को दोषः ? उच्यते-उज्ज्वलवेषेण विभूषा भवति, विभूषातश्च चिक्कणः कर्मबन्धः, ततश्च संसारपर्यटनमिति, उक्तं च-दशवैकालिकसूत्रे'विभूसावत्तिअं भिख्खू, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ||१|| विभूसावत्तियं चेयं, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेयं, नेयं ताईहिं सेवियं ।।२।।' तथोज्ज्वलवेषेण ब्रह्मविनाशोऽपि सम्भवी,
Page #255
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय
२४८ उज्ज्वलवासः परिधानभुषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः ? ततः कामिनीकटाक्षविक्षेपादिक्षोभितोऽवश्यं ब्रह्मचर्यादपभ्रश्यति । अथ यदि कथञ्चित् तत्त्ववेदितया संयमविषये निष्प्रकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति, तथाऽप्युज्जवलवेषतो लोकेन सोऽस्थाने स्थाप्यते, यथा-नूनमयं कामी, कथमन्यथा आत्मानमित्थं भूषयति ? न खलु अकामी मण्डनप्रियो भवतीति । तुः-पुनर्यो गच्छश्चारित्रगुणरुज्जवलो निरतिचारस्तमेव गच्छं सेवेत, संसारक्षयहेतुत्वात्, तुरेवार्थ, इयं गाथा श्रीमहानिशीथपञ्चमाध्ययनेऽप्यस्तीति । गाथाछन्दः ।।१०२।।
जत्थ य मुणिणो कयविक्कयाइ कुव्वंति संजमभट्ठा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ।।१०३ ।। यत्र च मुनयः क्रयविक्रयादि कुर्वन्ति संयमभ्रष्टाः । तं गच्छं गुणसागर ! विषमिव दूरतः परिहरेत् ॥१०३।।
व्याख्या - यत्र गणे मुनयो-द्रव्यसाधवः क्रय-मूल्येन वस्त्रपात्रौषधशिष्यादिग्रहणं विक्रयं च-मूल्येनान्येषां वस्त्रपात्रादिकार्पणं कुर्वन्ति, च शब्दादन्यः कारयन्ति अनुमोदयन्ति च. किम्भूता मुनयः ? संयमभ्रष्टाःदूरीकृतचारित्रगुणाः, गुणसागरेति गौतमामन्त्रणं, तं गच्छं विषमिवहालाहलमिव दूरतः परिहरेत् सन्मुनिः, अत्र विषस्योपमा देशसाम्ये, यतो विषादेकमरणं भवति संयमभ्रष्टगच्छात्वनंतानि जन्ममरणानि भवन्तीति । गाथाछन्दः ।।१०३।।
आरंभेसु पसत्ता, सिद्धंतपरंमुहा विसयगिद्धा । मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ।।१०४ ।।
Page #256
--------------------------------------------------------------------------
________________
२४९
गच्छाचारपइण्णयं
आरम्भेषु प्रसक्ताः सिद्धान्तपराङ्मुखा विषयगृद्धाः । मुक्त्वा मुनीन् गौतम ! वसेत् मध्ये सुविहितानाम् ॥१०४॥
व्याख्या - 'आरंभे०' आरम्भेषु पृथिव्याद्युपमर्दनेषु प्रसक्ताः- तत्पराः, सिद्धान्तपराङ्मुखाः- आगमोक्तानुष्टानशून्याः, विषयेषु- शब्दरूपरसगन्धस्पर्शेषु गृद्धा- लम्पटाः, हे गौतम ! ये एवंविधास्तान् मुनीन् मुक्त्वा परित्यज्य, सुविहितानां-सदनुष्ठानोद्यतानां मध्ये वसेन्मुनिरिति । अत्र शब्दादिविषयलम्पटत्वे क्रमेण राम १ चपलाक्ष २ गन्धप्रियकुमार ३ मधुप्रियकुमार ४ महेन्द्रदष्टान्ताः ५ लिख्यते । तत्र रामकथा यथा- ब्रह्मस्थलपुरे भुवनचन्द्रो राजा, रामः सुतः ७२ कलाकुशलः, अन्यदा राज्ञा मन्त्री पृष्टः, रामाय यौवराज्यपदं ददामीति, मंत्र्याह - नायं योग्यः, को दोष ? इति राज्ञोक्ते मन्त्र्याह-देव ! अयमवशश्रोत्रेन्द्रियः प्रत्यहं गीतप्रियः, राजा हसित्वाऽऽहमंत्रिन् ! राज्ञां गीतप्रियत्वं गुणः, अहो ! तव चतुरता, मंत्र्याह- देव ! अत्यासक्तत्वं दोषः, ‘जह अग्गीइ लवोवि हु, पसरंतो दहइ गामनगराई। इक्किक्कमिंदियंपि हु, तह पसरतं समग्गगुणे ।।१।। तत एतस्य लघुभ्रातुः सम्प्रति जातस्य राजलक्षणलक्षितस्य यौवराज्यं दीयतामिति मन्त्रिणि कथयत्यपि राज्ञा रामस्यैव दत्तं क्रमेण राज्ञि मृते स एव राजा जातः, कनीयान् भ्राता युवराजा, रामोऽहर्निशं गीतानि शृणोति, स्वयमपि गायति, करोत्यभिनवानि गीतानि, शिक्षयति डुंबादीन्, नित्यं गीतासक्त एवास्ते, न राज्यचिन्तां करोति, अन्यदा तरुणी डुंबीभिर्गीतप्रसक्तस्तद्रूपमोहितोऽवगणय्य निजकुलादिमर्यादा, तां सेवतेऽनाचारी सततं तदासक्त एवास्ते, ततो मन्त्रिप्रभृतिभिर्विचार्य तस्य लघुभ्राता महाबलो राज्ये स्थापितः, रामो निर्द्धाटितो देशात्, विदेशे भ्रान्त्वा मृत्वा हरिणो जातः, गीतश्रवणासक्तो व्याधेन हतः, जातो महाबलपुरोहितस्य पुत्रः, तत्रापि गीतप्रियः अवशश्रवणेन्द्रियः, अन्यदा महाबलनृपेण रात्रौ डुम्बकुटुम्बे गायति पार्श्वे स्थितः पुरोहितपुत्रो भणितः यन्मम निद्रासमये एते गायन्तः स्थाप्याः,
·
·
Page #257
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ २५० तेन सरसगीतासक्तेन न वारिताः, पश्चाद् रात्रौ राजा प्रबुद्धो रुष्टः, तैलमुत्काल्य तस्य कर्णयोः क्षिपति, स मृतः, राज्ञः पश्चात्तापो जातः, यत्स्वल्पेऽप्यपराधे मया गुरुर्दण्डः कृतः इति । इतश्च तत्रायातः केवली, राजा तं वन्दित्वा तस्य कथां पृच्छति, रामाभवादारभ्य यथास्थितमाख्यत्, अग्रतस्तस्य भूयान् संसारः, इति श्रुत्वा श्रवणेन्द्रियविपाकदारुणं दृष्ट्वा महाबलः प्रव्रजितः शिवमाप । इति श्रवणेन्द्रियविषयविपाके रामकथा १।
विजयपुरे विश्वम्भरिभूपः, कुशलो मन्त्री, यशोधरः श्रेष्ठी, त्रयाणामन्योन्यं प्रीतिः, अन्यदा त्रयाणामपि त्रयः पुत्रा जाताः, यौवनमापुः, अन्यदा मन्त्री श्रेष्ठिनमाह-यथा तव पुत्रो न भव्यः, यतो राजकुले व्रजन् राज्ञोऽन्तःपुरीः सुचिरं तृषितः प्रेक्षते, गच्छति कालेऽयं विनाशमपि करिष्यति, ततो वार्यताम्, स श्रेष्ठिना वारितोऽपि न तिष्ठति, अन्यदा नृपेण सुचिरं सरागदृष्या रमणीः प्रेक्ष्यमाणो दृष्टः, हक्कितो बाढं, निषिद्धो राजकुले प्रवेशोऽपि तस्य, ततश्च चपलाक्ष इति प्रसिद्धो जातः । अन्यदा वणिक्पुत्रैः सह विदेशे प्रहितः, तत्रापि चक्षुरिन्द्रियपरवशः प्रासादारामवापीकूपादीन् प्रत्यहं विलोकते । अन्यदा प्रासादे क्वापि पाषाणपुत्रिकां दिव्यरूपां दृष्ट्वा तामेव पश्यन्नास्ते, भोजनाद्यपि मुक्तम्, ततो वणिक्पुत्रैस्तादशी वस्त्रमयी पुत्रिका कारिता, पाषाणपुत्रिकां गोपयित्वा तत्स्थाने स्थापिता, स तां निरीक्षते, ततो वणिक्पुत्रैः सा उत्तारके नीता, स तामेव विलोकमानः पृष्टिलग्नः समागात्, वणिक्पुत्रा व्यवसायं कृत्वा वस्त्रपुत्रिकां गृहित्वा स्वपुरं प्रति चलिताः श्रेष्ठिपुत्रयुताः, मार्गे धाट्या लुण्टितः सार्थः, वस्त्रपुत्रिका गृहीता, तामपश्यन् श्रेष्ठिर्ग्रहिलो जातः अटव्यां भ्रमति, अन्यदा विजयपुरं प्राप्तः, अन्यदा राजाङ्गना वने क्रीडन्तीदृष्ट्वा तदेकदृष्टिरास्ते, राजपुरुषैर्मारितो मृतः शलभो जातः, दहने च मृतः, एवमनेकभवं भ्रान्तः । इति चक्षुरिन्द्रियविषयविपाके चपलाक्षकथा २ ।
Page #258
--------------------------------------------------------------------------
________________
२५१
गच्छाचारपइण्णयं पद्मखण्डपुरे राज प्रजापतिः, ज्येष्ठपुत्रस्तस्य गन्धप्रियनामा, यद्यत् सुगन्धिवस्तु तत् २ घ्राणेन्द्रियवशगो जिघ्रति, अन्यदा नद्यां क्रीडति | . इतश्चापरमाता तन्मारणाय चूर्णयोगं महारौद्रं सुगन्धं पुटिकायां बद्धा क्षिप्त्वा पयसि प्रवाहयति, कुमारस्तां दृष्ट्वा गृह्णाति, वार्यमाणोऽपि गन्धमाघ्राय मृतः, भृङ्गो जातः, ततोऽनन्तं संसारं भ्रान्तः । इति घ्राणेन्द्रियविपाके गन्धप्रियकथा ३ ।
अथ सिद्धार्थपुरे विमला श्रेष्ठी, तस्य रसनेन्द्रियवशगः पुत्रः तिक्तकटुकषायादिरसेषु गृद्धः, प्रत्यहमपूर्वामपूर्वां रसवतीं कारयत्यासक्त्या तद्वैयग्र्येण व्यवसायादि न करोति, अन्यदा स चिन्तयति, भुक्ता मया सर्वे रसाः, परमस्मत्कुमां समद्यरस नाद्यापि भुक्तौ, ततो यद्भवति तद्भवतु, परं मद्यमांसादि मया भोक्तव्यमेव, ततो मांसाद्यत्ति, मद्यं पिबति, वार्यमाणोऽपि न तिष्ठति, ततः पित्रा कालाक्षरितः देशान्तरे भ्राम्यति, मधुप्रिय इति लोकप्रसिद्धो जातः । अन्यदा रसनेन्द्रियपरवशतया महामांसासक्तो जातः, प्रच्छन्नं लोकानां शिशून् मारयित्वा भक्षयति, दृष्टस्तलारक्षेण, बद्ध्वा विडम्ब्य शूलायामारोपितः, मृतो नरकादिष्वनन्तं संसारं भ्रान्तः । इति मधुप्रियकथा रसनेन्द्रियविपाके ४ ।
अथ विश्वपुरे धरणेन्द्रो राजा, महेन्द्रः पुत्रः, मदनः श्रेष्ठिपुत्रो मित्रं, मदनस्य चन्द्रवदना भार्या, साऽन्दा पतिमित्राय महेन्द्राय गृहागताय स्वहस्तेन ताम्बूलमर्पयति, तस्या हस्तस्पर्शं सुकुमारं ज्ञात्वा सोऽध्युपपन्नः, स्पर्शनेन्द्रियपरवशतया ततस्तया सह हास्यं करोति, एवं प्रसङ्गतोऽनाचारमपि सेवते स्म । अन्यदा राजा महेन्द्रस्य राज्यं दातुमिच्छति । इतश्च महेन्द्रेण चन्द्रवदनासुकुमारस्पर्शलुब्धेन मदनं हन्तुनियुक्ताः सेवकाः, ते मदनं प्रहारैर्जर्जरयन्ति, तलारक्षैदृष्टाः, राज्ञा पार्श्वे नीता, राज्ञाः पृष्टा नियुक्ताः, केन यूयं प्रहिताः, तेऽप्यूचुः, महेन्द्रकुमारेण, ततो राज्ञा
Page #259
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२५२
सम्यग्वृत्तान्तं ज्ञात्वा स देशान्निष्काशितः, चन्द्रवदनां लात्वा स गतो विदेशं, मदनो वैद्यैः सज्जः कृतः, राजाऽन्यपुत्राय राज्यं दत्वा प्रव्रज्य मोक्षं गतः, मदनोऽपि तथाविधं स्त्रीचरितं दृष्ट्वा संविग्नः प्रव्रज्य वैमानिको देवो जातः, चन्द्रवदनामहेन्द्रौ भ्रमन्तौ चौरैर्निगृहीतौ, बब्बरकुले विक्रीतौ, तत्र रुधिराकणमवेदनां सहेते, भवमनन्त भ्रान्तौ । इति स्पर्शनेन्द्रियविषयविपाके महेन्द्रकथा |५|
'
तथा विषयविवशत्वेन विनश्यतां पशवोऽपि निदर्शनीभवन्तो दृश्यन्ते । यदुक्तं श्री 'प्रशमरतौ' कलरिभितमधुरगांधर्वतूर्ययोषिद्विभूषणरवाद्यैः । श्रोत्रावबद्धहृदयो, हरिण इव नाशमुपयाति ||१|| गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ।।२।। स्नानांङ्गरागवार्त्तिक-वर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति ।। ३ ।। मृष्टान्नपानमांसौ-दनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ||४|| शयनासनसम्बाधन-सुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमति-गजेन्द्र इव बध्यते मूढः ||५|| एवमनेके दोषाः प्रनष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणाम् भवन्ति बाधाकरा बहुशः || ६ || एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा, जीवः पञ्चेन्द्रियवशात्तः ।।७।। तथा विषयैस्तरवोऽपि विगोपिताः । यतः पठयते-' पादाहतः प्रमदया विकसत्यशोकः, शोकंजहाति बकुलो मुखसीधुसिक्तः । आलिङ्ग्ङ्गतः कुरबकः कुरुते विकाश-मालोकितः सतिलकस्तिलको विभाति ।।८।। इति गाथाछन्दः || १०४ ।। एवं शुभाशुभगच्छस्वरूपेऽवगते सति मुनिः किं कुर्यात् ? इत्याह
,
तम्हा सम्मं निहालेउं, गच्छं सम्मग्गपट्ठियं ।
वसिज्ज पक्खमासं वा, जावज्जीवं तु गोयमा । । १०५ ।।
Page #260
--------------------------------------------------------------------------
________________
२५३
गच्छाचारपइण्णयं तस्मात्सम्यग् निभाल्य, गच्छं सन्मार्गप्रस्थितम् । वसेत पक्षं मासं वा, यावज्जीवं तु गौतम ! ॥१०५।।
व्याख्या-'तम्हा०' यस्मात् सद्गच्छः संसारोच्छेदकारी, असद्गच्छश्च संसारवर्द्धकः, तस्मात् सम्यग्निभाल्य-सम्यग् विलोक्य, गच्छं-गणं सन्मार्गप्रस्थितं, तत्र पक्षं वा मासं वा ऊपलक्षणत्वात् मासद्वयादिकं वा यावज्जीवं वा, तुरपि विकल्पार्थ एव, वसेन्मुनिः । हे गौतम ! इति । अनुष्टुप् छन्दः ||१०५।। अथैकाकिना क्षुल्लादिनोपाश्रयरक्षणमाश्रित्य साधुस्वरूपाधिकाराऽवशेष दर्शयति
खुडो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ।।१०६।। क्षुल्लो वाथवा शैक्षो यत्र रक्षेत् उपाश्रयम् । तरुणो वा यत्र एकाकी का मर्यादा तत्र भाषामहे ? ॥१०६॥
व्याख्या - 'खुड्डो' इत्यादि, यत्र गणे क्षुल्लो वा-बालयतिरथवा शैक्षो-नवदीक्षित एकाकी उपाश्रयं रक्षेत्, तरुणो वा एकाकी साधुर्यत्रोपाश्रयं रक्षेत्, अत्रानुक्तास्यापि गौतमामन्त्रणस्य गम्यमानत्वात् हे गौतम ! तत्र गच्छे का मेरा ? - का मर्यादा ? न काचिदपीत्यर्थः । इति वयं भाषामहे । एकाकिक्षुल्लादेः वसतिरक्षणे बहुदोषोत्पत्तेः, तथाहि - ‘एगो खुड्डो रमइ, रममाणस्स अण्णे धुत्ताइया उवहिं हरंति, बालं वा भोलविऊण अण्णत्थ गच्छन्ति । वसहीए वा कयाइ बलमाणाए खुड्डो वत्थाइ गहणत्थं पविसति, सप्पो वा डसइ, नट्टाइपेच्छणत्थं वा गच्छिज्जा, एवमाइ बहु एगागिणि बाले दोसा | सेहोवि एगागी कयाइ सघरं गच्छेज्जा, अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा सयाणो कयाइ मिलिज्जा, सिणेहेणं रोएज्जा, भासासमिई भंजिज्जा, ऊड्डाहं वा करिज्जा, एवमाई बहू सेहे
Page #261
--------------------------------------------------------------------------
________________
२५४
गच्छाचारपइण्णयं दोसा । तरुणो वि एगागी कयाइ मोहोदएण हत्थकम्मं करिज्जा, अंगादाणं वा किड्डाए वालिज्जा, इत्थी वा काइ तरुणं दह्नण आगच्छिज्जा, स चऊत्थं भंजिज्जा ऊड्डाहं वा करिज्जा, मोहोदएण गच्छं मुत्तूण गच्छिज्ज वा, एवमाइ बहू एगागितरुणे दोसा' विशेषतो निशीथचूादिभ्यो ज्ञेया इति । एतावता च प्रायो गच्छस्वरूपनिरूपणद्वारेण यतिस्वरूपमेव निरूपितम् । इतश्च प्राय आग्रन्थपरिसमाप्तेर्गच्छस्वरूपनिरूपणद्वारैव यतिनीस्वरूपं निरूपयिष्यते, ननु गच्छस्वरूपे वक्तुं प्रक्रान्ते कथं यतियतिनीस्वरूपमुच्यते ? ऊच्यते, तदात्मकत्वाद् गच्छस्य, तत्स्वरूपे निरूपिते गच्छस्वरूपस्यापि निरूपणादिति विषमाक्षरेति ।। गाथाछन्दः ||१०६ ।।
इति श्रीमत्तपागच्छनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपंडितश्री विजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायां साधुस्वरूपनिरूपणाधिकारो द्वितीयः ।।
वर्णितं व्रतिस्वरूपम् । अथ क्रमप्रापं व्रतिनीस्वरूपं वर्ण्यते, तत्रापि प्रथमं एकाकिन्या क्षुल्लिकादिकया वतिन्योपाश्रयरक्षणे दोषमेव दर्शयति
जत्थ य एगा खुड्डी, एगा तरुणीउ रक्खए वसहिं । गोयम ! तत्थ विहारे, का सुद्धी बंभचेरस्स ।।१०७ ।। यत्र चैकाकिनी क्षुल्लिका एकाकिनी तरुणी तु रक्षति वसति । गौतम ! तत्र विहारे, का शुद्धिः ब्रह्मचर्यस्स ? ॥१०७।।
व्याख्या - 'जत्थ य एगा०' यत्र च साध्वी विहारे एकाकिनी क्षुल्लिका, एकाकिनी तरुणी वा, तुशब्दात् नवदीक्षिता चैकाकिन्युपाश्रयं रक्षति, हे गौतम ! तत्र साध्वी विहारे ब्रह्मचर्यस्य का शुद्धिः ? न काऽपीत्यर्थः । इत्थवि दोसा-कयाई वसहीए एगा खुड्डी किड्डिज्जा,
Page #262
--------------------------------------------------------------------------
________________
२५५
गच्छाचारपइण्णयं
कोइ तं अवहरिज्ज वा, बलाओ वा कोइ सेविज्जा, ईच्चाई बहूदोसा । तरुणी वि एगागिणी मोहोदएण फलादिणा चऊत्थं सेविज्जा, एगागिणिं वा तं दट्ठूणं तरुणा समागच्छंति, हासाइअं कुव्वंति, अंगे वा लग्गंति, तओ ऊड्डाहो भवति, तप्फासाओ वा मोहोदओ भवति, सील भंजिज्ज वा, गब्भो वा भवेज्ज, तं च जइ गालइ तो महादोसो भवइ, अह वड्ढइ तो पवयणे महा ऊड्डाहो भवति, अहवा पुव्वकीलियं समरमाणी वेस्साइय वा दहूण गच्छ मुत्तूण, एगागिणी तरुणी साहुणी गच्छिज्जा, एवमाई बहूदोसा, एवं नवदिक्खियाए वि एगागिणीए एगागिसेहसाहुव्व दोसा नायव्वति । गाथाछन्दः । । १०७ ।। अथैकाकिन्या व्रतिन्या रात्रौ वसते बहिर्गमने निर्मर्यादत्वमाह
जत्थ य उवस्सयाओ, बाहिं गच्छे दुहत्थमित्तंपि । एगा रत्तिं समणी, का मेरा तत्थ गच्छस्स ।। १०८ ।। यत्र चोपाश्रयात् बहिर्गच्छेद् द्विहस्तमात्रामपि । एकाकिनी रात्रौ श्रमणी का मर्यादा तत्र गच्छस्य ॥ १०८॥
व्याख्या - ‘जत्थ य० ́ यत्र च गणे उपाश्रयाद्बहिरेकाकिनी 'रत्ति' ति सप्तम्या द्वितीया ( ८-३ - १३७ ) ' इति सूत्रेण सप्तमीस्थाने द्वितीयाविधानात्, रात्रौ श्रमणी - साध्वी द्विहस्तमात्रामपि भूमिं गच्छेत्, तत्र गच्छे गच्छस्य का मर्यादा ? अथवा क्वचिद् 'द्वितीयादेः (८-३१३४)' इति प्राकृतसूत्रेणात्र सप्तम्यर्थे षष्ठी, ततस्तत्र गच्छे का मर्यादा ? न काचिदपीत्यर्थः । इत्थवि दोसा- कयाइ परदारसेवका रयणीए एगागिणीं समणि हरिज्जा, उड्डाहं वा करेज्जा, पच्छन्नं वा रायाई भममाणो संकिज्जा, का एसा ? चोरा वा अवहरंति, वत्थाइयं वा गिण्हंति, अहवा कयाइ गुरुणीए फरुसचोयणं संभरमाणी, पुव्वकीलियं वा रयणीए विसेसओ संभरमाणी एगागिणी गच्छिज्जा, इच्चाई बहुदोसत्ति । गाथाछन्दः
Page #263
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
||१०८ ।। अथैकाकिश्रमण्यधिकारादेवेदमाह
जत्थ य एगा समणी, एगो समणो य जंपए सोम ! निबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं ।। १०९ ।।
1
यत्र च एकाकिनी श्रमणी एकाकी साधुश्च जल्पते सौम्य ! | निजबन्धुनापि सार्धं, तं गच्छं गच्छ्गुणहीनम् ॥१०९॥
२५६
व्याख्या 'जत्थ य०' यत्र च एकाकिनी श्रमणी एकाकिना निजबन्धुनाऽपि सार्द्धं जल्पति, अथवा एकाकी साधुरेकाकिन्या निजभगिन्यापि सार्द्धं जल्पति, हे सौम्य ! - हे गौतम ! तं गच्छं गच्छगुणहीनं जानीहीति शेषः । यत एकाकिन्या श्रमण्याः निजबन्धुनापि सार्द्धं, एकाकिनः साधोर्वा निजभगिन्याऽपि सार्द्धं संदर्शनसंभाषणादिना बहु दोषोत्पत्तिर्भवति, कामवृत्तेर्मलिनत्वात् । तथा चोक्तं- 'संदंसणेण १ पीई २ पीईउ रई ३ रईओ वीसंभो ४ । वीसंभाओ पणओ ५ पंचविहं वड्ढए पिम्मं ||9||' जह जह करेसि नेहं तह तह नेहो मि वड्ढइ तुमंमि । तेण नडिओ मि बलियं, जं पुच्छसि दुब्बलतरोसि ।।२।। मित्ति मम । इय संदंसणसंभासणेण संदीविओ मयणवण्ही । बंभाई गुणरयणे, डहइ अणिच्छ वि पमायाओ || ३ || अनिच्छतोऽपि दहति । तथा 'मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ।।४।। इति गाथाछन्दः । । १०९ ।। अथार्याया गृहिसमक्षं दुष्टभाषणे 11 दोषमाह
,
जत्थ जयारमयारं, समणी जंपइ गिहत्थ पच्चक्खं । पच्चक्खं संसारे, अज्जा पक्खिवइ अप्पाणं ।। ११० ।। यत्र जकारमकारं, श्रमणी जल्पति गृहस्थप्रत्यक्षम् । प्रत्यक्षं संसारे, आर्या प्रक्षिपति आत्मानम् ॥ ११०॥
Page #264
--------------------------------------------------------------------------
________________
२५७
गच्छाचारपइण्णयं व्याख्या - ‘जत्थ०' यत्र गच्छे 'जयारमयारमिति' अवाच्यदुष्टगालिरूपं जकारमकारसहितं वचनं या श्रमणी गृहस्थ-प्रत्यक्षं-गृहिसमक्षं जल्पति, हे गौतम ! तत्र गच्छे सा आर्या आत्मानं संसारे प्रत्यक्षं साक्षात् प्रक्षिपतीति। गाथाछन्दः ||११० ।। अथार्याया गृहस्थभाषाभाषणे दोषमाह
जत्थ य गिहत्थभासाहिं, भासए अज्जिआ सुरुठ्ठावि । तं गच्छं गुणसायर ! समणगुणविवज्जिअं जाण ।।१११।। यत्र च गृहस्थभाषाभिः भाषते आर्या सुरुष्टाऽपि । तं गच्छं गुणसागर ! श्रमणगुणविवर्जितं जानीहि ॥१११॥
व्याख्या - यत्र च, सुरुष्टाऽपि-कथमपि कारणवशेन भृशं रोषंगताऽपि, किं पुनररुष्टा आर्या गृहस्थभाषाभिः-तव गृहं ज्वलतु, तव शबं कर्षयामि, तवाऽक्षिणी स्फुटिते ? तव पादौ कृत्तौ स्तः ? इत्यादि कठोरसावद्यरूपाभिर्भाषते, हे गुणसागर ! तं गच्छं श्रमणगुणविवर्जितं जानीहीति । गाथाछन्दः ।।१११।। अथार्याया विचित्रवस्त्रपरिधाने दोषमाह
गणिगोअम ! जा उचिअं, सेअवत्थं विवज्जिउं । सेवए चित्तरुवाणि, न सा अज्जा विआहिया ।।११२ ।। गणिन् गौतम ! या उचितं श्वेतवस्त्रं विवर्ण्य । सेवते चित्ररूपाणि, न सा आर्या व्याहृता ॥११२।।
व्याख्या - 'गणिगो०' - हे गणिन् ! गौतम ! आर्या उचितं श्वेतवस्त्रं विवर्ण्य, चित्ररूपाणि-विविध वर्णानि विविधचित्राणि वा वस्त्राणि सेवते, उपलक्षणत्वात् पात्रदण्डाद्यपि चित्ररूपं सेवते, सा आर्या न व्याहृता-न कथितेति विषमाक्षरेति । गाथाछन्दः ||११२ ।। अथार्याया गृहस्थादीनां सीवनादिकरणे दोषमाह
Page #265
--------------------------------------------------------------------------
________________
ર૬૮
गच्छाचारपइण्णयं
सीवणं तुन्नाणं भरणं, गिहत्थाणं तु जा करे । तिल्लउव्वट्टणं वा वि, अप्पणो अपरस्स य ।।११३।। सीवनं, तुन्ननं भरणं गृहस्थानां तु या करोति । तैलोद्वर्तनं वापि, आत्मनोऽपरस्य च ॥११३।।।
व्याख्या - ‘सीवणं०' या आर्या गृहस्थानां तुशब्दादन्यतीर्थिकादीनां, वस्त्रकम्बलचीनांशुकादिसम्बन्धि सीवनं, तुन्नानं, भरणमिति भरतभरणं करोति, तथा या आत्मनश्च स्वस्य परस्य च गृहस्थडिम्भादेः 'तिल्ल'त्ति तैलाभ्यङ्गम् । ‘उवट्टणं' ति सुरभिचूर्णादिनोद्वर्त्तनम्, वापीतिशब्दान्नयनाञ्जनमुखक्षालनं मण्डनादिकञ्च करोति, न सा आर्या व्याहृतेति पूर्वगाथात्
आकर्षणीयम्, तस्याः पार्श्वस्थादित्वसमासादनात् । अत्र 'निरयावल्यु' पाङ्गतः सुभद्रार्योदाहरणं ज्ञाताधर्मकथाङ्गतः काल्यार्योदाहरणञ्च लिख्यते । तत्रापि प्रथमं सुभद्रोदाहरणञ्च लिख्यते-यथा-'तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया, तेणं कालेणं तेणं समएणं बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिआहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहूहिं बहुपुत्तियविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिय सद्धिं संपरिवुडा महया हयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिव्वाइं भोगभोगाइं भुंजमाणी विहरति, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासति २ समणं भगवं महावीरं जहा सूरियाभे जाव नमंसित्ता सीहासणवरंसि पुरत्याभिमुहा सन्निसन्ना, आभिओगे१ देवे सद्दावेइ जहा सूरियाभस्स सूसरा घंटा, आभिओगं देवं सद्दावेति जाणविमाणं जोअणसहस्सविच्छिणं जाणविमाणवन्नओ जाव उत्तरिल्लेणं
Page #266
--------------------------------------------------------------------------
________________
२५९
गच्छाचारपइण्णयं निज्जाणमग्गेण जोयणसाहस्सिएहिं विग्गहेहिं आगया, जहा सूरियाभे, धम्मकहा सम्मत्ता । तएणं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेति, देवकुमाराणं अट्ठसयं देवकुमारियाणं वामाओ भूयाओ अट्ठसयं, तयाणंतरं च णं बहवे दारगा य दारियाओ य डिंभए य डिंभिआओ य विउव्वइ, णट्टविहिं जहा सूरियाभे, उवदंसित्ता पडिगया । तए२ णं भगवं गोयमे समणं भगवं जाव कूडागारसाला, बहुपुत्तियाए णं भंते ! देवीए एसा दिव्वा देविड्डी पुच्छा जाव अभिसमन्नागया । एवं खलु गो० तेणं कालेणं तेणं समएणं वाणारसी नामं नगरी, अंबसालवणे चेइए, तत्थ णं वाणारसीए नयरीए भद्दे नामं सत्थवाहे होत्था । अड्डे जाव अपरिभूए, तस्स णं भद्दस्स य सुभद्दा नामं भारिया सूमाला वंझा, अवियाउरी, जाणुकोप्परमाया यावि होत्था । तए णं तीसे सुभद्दाए सत्थवाहीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणीए इमेयारूवे जाव संकप्पे समुप्पज्जित्था । एवं खलु अहं भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाइं भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयायामि, तं धण्णाओ णं ताओ अम्मयाओ जाव सुलद्धे णं तासिं अम्मगाणं मणु अजम्मजीवियफले, जासिं मन्ने नियगकुच्छिसंभूयगाइं, थणदुद्धलुद्धगाणि, महुरसमुल्लावगाणि, मंजुलपजंपियाणि, थणमूलकक्खदेसभागं अभिसरमाणगाणि, मुद्धयाइं पण्हयं पियंति, पुणो वि कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊण उच्छंगनिवेसयाई देंति, समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पभणिए य । अहन्नं अधन्ना, अपुन्ना, अकयपुन्ना, इत्तो एगमवि न पत्ता ओहय जाव ज्झियायति । तेणं कालेणं तेणं समएणं सुव्बयाणं अज्जाओ इरियासमियाओ, भासास०, एसणास०, आयाणभंडमत्तनिक्खेवणासमियाओ, उच्चारपासवणखेलसिंघाण-जल्लपारिट्ठावणासमियाओ, मणगुत्ताओ, वयगुत्ताओ, कायगुत्ताओ, गुत्तिंदियाओ, गुत्तबंभचारिणीओ, बहुस्सुयाओ, बहुपरिवाराओ, पुव्वाणुपुव्विं चरमाणीओ,
Page #267
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२६० गामाणुगामं दूइज्जमाणीओ, जेणेव वाणारसी नगरी, तेणेव उवा० २ अहापडिरूवं उग्गहं २ संजमेणं तवसा जाव विहरंति । तए णं तासिं सुव्वयाणं अज्जाणं एगे संघाडए वाणारसीए णयरीए उच्चनीयमज्झिमाइं कुलाइं घरसमुद्दाणस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिहं अणुपविढे | तए णं सा सुभद्दा सत्यवाही ताओ अज्जाओ एज्जमाणीओ पासति २ हट्ठ० खिप्पामेव आसणाओ अब्मुढेइ २ सत्तट्ठपयाइं अणुगच्छइ २ वंदइ नमसइ २ विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं वयासी-एवं खलु अहं अज्जाओ ! भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाइं भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि | तं धण्णाओ णं ताओ अम्मगाओ जाव एत्तो एगमवि न पत्ता, तं तुब्भे णं अज्जाओ बहुणायाओ, बहुपढियाओ, बहूणि गामागरनगर० जाव संनिवेसाइं आहिंडह, बहूण य राईसरतलवरमाडंबिय० जाव सत्थवाहप्पभितीणं गिहाइं अणुपविसह, अत्थि भे१ केइ कहिं वि विज्जाप्पओगे वा मंतप्पओगे वा वमणं वा विरेयण वा बत्थिकम्मे वा ओसहे वा भेसज्जे वा उवलद्धे ? जेणं अहं दारगं वा दारियं वा पयाएज्जा, तए णं ताओ अज्जाओ सुभदं सत्थवाहिं एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओ इरियासमियाओ जाव गुत्तबंभयारिणीओ, नो खलु कप्पइ अम्हं एयमढे कण्णेहिवि णिसुणित्तए ! किमंग पुण उवदंसित्तए, वा समायरित्तए वा । अम्हे णं देवाणुप्पिए ! पुण तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो । तए णं सा सुभद्दा सत्यवाही तासिं अज्जाणं अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठा, ताओ अज्जाओ तिक्खुत्तो वंदइ नमसति, एवं वयासी-सद्दहामि णं अज्जाओ ! निग्गंथं पावयणं, पत्तियामि णं रोएमि णं अज्जाओ ! निग्गंथं० एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिवज्जित्तए, अहासुहं देवाणुप्पिए ! मा पडिबंधं । तए णं सा सुभद्दा सत्थवाही तासिं अज्जाणं अतिए जाव
Page #268
--------------------------------------------------------------------------
________________
२६१
गच्छाचारपइण्णयं पडिवज्जति २ ताओ अज्जाओ वंदइ नमसइ पडिविसज्जति । तए णं सा सुभद्दा सत्थवाही समणोवासिया जाया जाव विहरति । तए णं तीसे सुभद्दाए समणोवासियाए अन्नया कयाई पुव्वरत्तावरत्त जाव कुटुंब जाव समुप्पज्जित्था; एवं खलु अहं भद्दए णं सत्थवा० विउलाई भोगभोगाई जाव विहरामि, नो चेवणं अहं दारगं दारियं वा पयामि, तं सेयं खलु ममं कल्लं जाव जलंते भद्दस्स सत्यवाहस्स आपुच्छित्ता सुव्वयाणं अज्जाणं अंतियं अगाराओ जाव पव्वइत्तए, एवं संपेहेति २ त्ता कल्लं जेणेव भद्दे सत्थवाहे तेणेव० करयल० एवं वयासी-एवं खलु अहं देवाणुप्पिया तुमेहिं सद्धिं बहूइं वासाइं भोगभोगाइं (ग्रंथाग्रं ५०००) जाव विहरामि, नो चेव णं दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया समाणी सुव्वयाणं अज्जाणं जाव पव्वइत्तए, तए णं से भद्दे सत्थवाहे सुभदं सत्यवाहिं एवं वयासी-मा णं तुमं देवाणु० इयाणिं मुंडा जाव पव्वयाहि, भुंजाहिं ताव देवाणुप्पिए ! मए सद्धिं विउलाइं भोगभोगाई ततो पच्छा भुत्तभोई सुव्वयाणं अज्जाणं जाव पव्वयाहि । तए णं सा सुभद्दा सत्थवाही भद्दस्स सत्थवाहस्स एयमढें नो आढाति नो परि० दुच्चंपि तच्चंपि भदं स० एवं वयासी-इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया समाणी जाव पव्वइत्तए । तए णं से भद्दे सत्थवाहे जाहे नो संचाएति, बहूहिं आघवणाहिं एवं पन्नवणाहिं जाव विनवित्तए, ताहे अकामए चेव सुभद्दाए निक्खमणं अणुमन्नित्था । तए णं से भद्दे सत्यवाहे विउलं असणं पाणं खाइमं साइमं उवक्खडावेति २ मित्तनाति० जाव ततो पच्छा भोयणवेलाए जाव मित्तनाति० सक्कारेति २ सुभदं सत्थ० ण्हायं जाव पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणिसीयं दुरुहेति, तए णं सा सुभद्दा सत्यवाही मित्तणाति जाव सद्धिं संपरिवुडा, सब्बिड्डीए जाव रवेणं वाणारसीनगरीमज्झमझेणं जेणेव सुव्बयाणं अज्जाणं उवस्सए तेणेव उवागच्छइ २ पुरिससहस्सवाहिणीं सीयं ठवेति २ सुभद्दा
Page #269
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__२६२ सत्थवाही सीयाओ पच्चोरुहति । तए णं भद्दे सत्यवाहे सुभदं सत्थवाहिं पुरओ काउं जेणेव सुव्वया अज्जा तेणेव उवागच्छइ २ सुव्वयाओ अज्जाओ वंदति नमंसति २ एवं वयासी-एवं खलु देवाणुप्पिया सुभद्दा सत्यवाही ममं भारिया इट्ठा जाव कंता जाव मा णं वाइया पित्तिया जाव फुसंतु | एस णं देवाणुप्पिया संसारभउबिग्गा भीया जम्मजरामरणाणं देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाति, तं एतं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि, पडिच्छंतु णं तुमं देवाणुप्पिया ! सीसिणिभिक्खं, अहासुहं मा पडिबंधं । तए णं सुभद्दा सत्यवाही सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणी हट्ठा २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छइ २ सुव्वयाओ अज्जाओ तिक्खुत्तो आयाहिणपयाहिणेणं वंदइ नमसइ २ एवं वयासीआलित्तेणं भंते जहा देवाणंदा तहा पव्वइया जाव अज्जा जाया जाव गुत्तबंभयारिणी, ततो सा सुभद्दा अज्जा अन्नया कयाइ बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववन्ना, अब्भंगणं च, उव्वट्टणं च, फासुअपाणं च, अलत्तगं च, कंकणाणिय अंजणं च, वन्नगं च, चुन्नगं च, खेलगाणि य, खज्जुगाणि य, खीरं च, पुष्पाणि य गवेसति २ बहुजणस्स दारए वा दारियाओ वा कुमारए अ कुमारिआओ अ डिंभए य डिभियाओ य अप्पेगइयाओ अब्भंगेइ-अप्पेगइयाओ उव्वट्टेइ, एवं अप्पेगइयाओ फासुयपाणएणं ण्हावेति, अप्पेगइयाओ पाए रयति, अप्पेगइआओ उठे रएति, अप्पेगइयाओ अच्छीणि अंजेति, अप्पेगइयाओ उसूए करेइ, अप्पेगइयाओ तिलए करेति, अप्पेगइयाओ एगिंदलए य करेति, अप्पेगइयाओ पंतियाओ करेति, अप्पे छिज्जाइं करेइ, अप्पेगइए वन्नएणं समालभई, अप्पेगइए चुन्नएणं समालभइ, अप्पेगइयाणं खेलणगाई दलयति, अप्पेगइयाणं खज्जुल्लगाई दलयति, अप्पेगइयाणं खीरभोयणं भुंजावेति, अप्पेगइयाणं पुप्फाइं ओमुयति, अप्पेगइया पादेसु ठवेति, अप्पे जंघासु करेति, एवं
Page #270
--------------------------------------------------------------------------
________________
२६३
गच्छाचारपइण्णयं ऊरुसु उच्छंगे कडीए विपिट्ठीए उरंसि खंधे सीसे करतलपुडेण गहाय, हलउलेमाणी २ गायमाणी २ पुत्तपिवासं वा धूयपिवासं वा नत्तुपिवासं वा नत्तिपिवासं वा पच्चणुभवमाणी विहरति, तए णं ताओ सुव्वयाओ अज्जाओ सुभदं अज्जं एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओ इरियासमिइयाओ जाव गुत्तबंभचारिणीओ, नो खलु अम्हं कप्पति धातीकम्म करित्तए तुमं चणं देवाणुप्पिए ! बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववन्ना अब्भंगणं जाव नत्तिपिवास पच्चणुब्भवमाणी विहरसि, तण्णं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पच्छित्तं पडिवज्जाहि। तए ण सा सुभद्दा अज्जा सुव्वयाणं अज्जाणं एयमटुं नो आढाति, नो परिजाणइ, अणाढाएमाणी अपरिजाणमाणी विहरति । तए णं ताओ समणीओ निग्गंथीओ सुभदं अज्जं हीलंति निंदति खिसंति गरहंति, अभिक्खणं २ एयमटुं निवारेंति । तए णं तीसे सुभद्दाए अज्जाए समणीहिं निग्गंथीहिं हीलिज्जमाणीए जाव अभिक्खणं अभिक्खणं एयमटुं निवारिज्जमाणीए अयमेयारूवे अज्झथिए समु०, जया णं अहं अगारवासं वसामि, तया णं अहं अप्पवसा जप्पभिई च णं अहं मुंडा भवित्ता, अगाराओ अणगारियं पव्वइया, तप्पभिई च णं अहं परवसा, पुव् च मम समणीओ आटेंति परिजाणेति, इयाणिं नो आटति नो परिजाणेति, तं सेयं खलु मम कल्लं जाव जलंते सुव्बयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियक्कं उवस्सयं उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेति २ कल्लं जाव जलंते सुव्वयाणं अज्जाणं अंतियाओ पडिनिक्खमति २ पाडियक्कं उवस्सयं उवसंपज्जित्ताणं विहरति । तए णं सा सुभद्दा अज्जा अणोहट्टिता, अणिवारिया, सच्छंदमई बहुजणस्स चेडरूवेसु मुच्छिता जाव अब्भंगणं जाव नत्तिपिवासं च पच्चणुभवमाणी विहरति । तए णं सा सुभद्दा अज्जा पासत्था पासत्थविहारी एवं ओसन्ना० कुसीला० संसत्ता० अहाछंदा अहाछंदविहारी बहूहिं वासाइं सामन्नपरियागं फाउणतिर
Page #271
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय
- २६४ अद्धमासियाए संलेहणाए अत्ताणं तीस भत्ताई अणसणाए छेएइ २ त्ता तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिआ अंगुलस्स असंखिज्जभागमेत्ताए ओगाहणाए बहुपुत्तियदेवित्ताए उववन्ना । तए णं सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाए पज्जत्तीए जाव भासामणपज्जत्तीए, एवं खलु गोयमा ! बहुपुत्तियाए देवीए सा दिव्वा देविड्डी जाव अभिसमण्णागया, से केणतुणं भंते ! एवं वुच्चइ ? बहुपुत्तिया देवी बहु २ गो० बहुपुत्तियाणं देवीणं जाहे जाहे सक्कस्स देविंदस्स देवरण्णो उवत्थाणियं करेइ, ताहे ताहे बहवे दारए य २ डिभए य २ विउव्वति, जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ २ सक्कस्स देविंदस्स देवरण्णो दिव्वं देविढि देवजुइं दिव्वं देवाणुभावं उवदंसेइ से तेणटेणं गोयमा ! एवं वुच्चइ बहुपुत्तिया देवी । बहुपुत्तियारणं भंते ! देवीए केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चत्तारि पलिओवमाइं ठिइ पण्णत्ता, बहुपुत्तियाणं भंते ! देवी तओ देवलोगाओ आऊक्खएणं ठितीक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं ऊववज्जिहिति? इहेव जंबुद्दीवे दीवे भारहे वासे विज्झगिरिपायमूले वेभेले संनिवेसे माहणकुलंसि दारियताए पच्चायाहिति । तएणं तीसेदारियाए अम्मापियरो एक्कारसमे दिवसे वीतिक्कंते जाव बारसहिं दिवसेहिं वतिक्कंतेहिं अयमेयारुवं नामधिज्जं करेहिंति, होऊणं अम्हं इमीसे दारियाए नामधिज्जं सोमा । तए णं सा सोमा ऊम्मुक्कबालभावा विन्नाय परिणयमित्ता जुव्वणगमणुप्पत्ता रूपेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठा सरीरा यावि भविस्सति । तए णं तं सोमं दारियं अम्मापियरो उम्मुक्कबालभावं विन्नायजोव्वणगमणुप्पत्तं पडिकूइएणं सुक्केणं पडिरुवएणं विणएणं नियगस्स भायणिज्जरहकूडस्स भारियत्ताए दलयिस्संति, सा णं तस्स भारिया भविस्सति, इट्ठा कंता जावभंडकरंडगसमाणा तिल्लकेला
Page #272
--------------------------------------------------------------------------
________________
२६५
गच्छाचारपइण्णय इव सुसंगोपिता, चेलपेला इव सुसपरिहिया, रयणकरंडगओ विव सुसंरक्खिया, सुसंगोविता, माणं सीयं जाव विविहा रोआतंका फुसंतु | तए णं सा सोमा माहणी रहकूडेणं सद्धिं विऊलाइं भोगभोगाइं भुंजमाणी संवच्छरे २ जुयलगं पयायमाणी सोलसहिं संवच्छरेहिं बत्तीसं चेडगरूवे पयाया । तए णं सा सोमामाहणी तेहिं बहूहिं दारगेहि य दारियाहि य, कुमारएहि य कुमारियाहि य, डिभिएहिं डिभियाहि य, अप्पेगईएहिं ऊत्ताणसेज्जाएहिं अप्पेगइएहि य थणियपाएहिं अप्पे० पीहगपाएहिं अप्पेगइएहिं परंगणएहिं अप्पेगइएहिं परक्कममाणेहिं अप्पे० पक्खोलणएहिं अप्पेगइएहिं थणं मग्गमाणेहिं अप्पेगइएहिं खीरं मग्गमाणेहिं अप्पेगइएहिं खिल्लणयं मग्गमाणेहिं अप्पेगइएहिं खज्जगं मग्गमाणेहिं अप्पे० करं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोसमाणेहिं अक्कुस्समाणेहिं हणमाणेहिं हम्ममाणेहिं विपलायमाणेहिं अणुगम्ममाणेहिं रोवमाणेहिं कंदमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्कूवमाणेहिं निज्जायमाणेहिं निद्दायमाणेहिं पलवमाणेहिं दहमाणेहिं वममाणेहिं छेरमाणेहिं मत्तमाणेहिं मुत्तपुरीसवमियसुलित्तोवलित्ता मइलवसणपुव्वड जाव असुइबीभच्छा परमदुग्गंधा नो संचाएइ रट्टकूडेण सद्धिं विऊलाई भोगभोगाई भुंजमाणी विहरित्तए । तए णं तीसे सोमाए माहणीए अण्णया कयाइं पुव्वरत्तावरत्त० कुटुंबजागरियं० अयमेयारूवे० समुप्पजित्था, एवं खलु अहं इमेहिं बहूहिं दारगेहि य जाव डिभियाहिं अप्पेगइएहिं ऊत्ताणसिज्जएहिं जाव अप्पेगइएहिं मुत्तमाणेहिं, दुज्जाएहिं दुज्जंमएहिं हयविप्पहयभग्गेहि एगप्पहारपडिएहिं जेणं मुत्तपुरीसवमियसुलित्तोवलित्ता जाव परमदुभिगंधा नो संचाएमि रट्ठकूडेण सद्धिं जाव भुंजमाणी विहरित्तए, तं धन्नाओ णं ताओ अम्मयाओ जावज्जीवियफले जाओ णं वंझाओ अवियारीओ जाणुकोप्परमायाओ सुरभिसुगंधगंधियाओ विउलाई माणुस्सगाई भोगभोगाई भुंजमाणीओ विहरंति, अहणं अधण्णा अपुण्णा अकयपुण्णा नो संचाएमि
Page #273
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं रट्ठकूडेण सद्धिं विऊलाइं जाव विहरित्तए । तेणं कालेणं तेणं समएणं सुव्वयाओ नाम अज्जाओ इरिया० जाव बहुपरिवाराओ पुव्वाणुपुब्बिं जेणेव वेभेले सन्निवेसे अहापडिरूवं ऊग्गहं जाव विहरंति । तए णं तासिं सुव्बयाणं अज्जाणं एगे संघाडए वेभेले सन्निवेसे उच्चनीयजावअडमाणे रट्ठकूडस्स गिहं अणुपविढे । तए णं सा सोमा माहणी ताओ अज्जाओ एज्जाओ एज्जमाणीओ पासति २ हट्ठा० खिप्पामेव आसणाओ अब्भुढेइ २ त्ता, सत्तकृपयाइं अणुगच्छति वंदइ २ नमसइ विऊलेणं असण ४ पडिलाभित्ता, एवं वयासी-एवं खलु देवाणुप्पिया ! अहं अज्जाओ ! रट्टकूडेण सद्धिं विऊलाइं जाव संवच्छरे २ जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसं दारगरूवे पयाया । तए णं अहं तेहिं बहूहिं दारएहिं जाव डिंभयाहि य अप्पेगतिएहिं ऊत्ताणसिज्जएहिं जावमुत्तमाणेहिं दुज्जातेहिं जाव नो संचाएमि विहरित्तए, तं इच्छामि णं अज्जाओ ! तुम्हं अंतिए धम्मं निसामित्तए । तए णं ताओ अज्जाओ सोमाए माहणीए विचित्तं जाव केवलि० परिकहेति तए णं सा सोमा माहणी तासिं अज्जाणं अंतिए धम्मं सोच्चा निसम्म हट्ठ० जाव हियया ताओ अज्जाओ वंदइ नमसइ २ एवं वयासी-सद्दहामि णं अज्जाओ निग्गंथं पावयणं जाव अब्भुटेमि णं अज्जाओ निग्गंथं पावयणं, एवमेयं अज्जाओ जाव से जहेयं तुब्भे वदह, नवरं अज्जाओ रट्टकूडं आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतिअं मुंडा जाव पव्वयामि, अहासुहं देवाणुप्पिए ! मा पडिबंधं । तएणं सा सोमा माहणी ताओ अज्जाओ वंदइ नमसइ २ पडिविसज्जति । तए णं सा सोभामाहणी जेणेव रट्ठकूडे तेणेव ऊवागच्छइ २ करयल० एवं वयासी-एवं खलु मए देवाणुप्पिया ! अज्जाणं अंतिए धम्मे निसंते सेवि अ णं धम्मे इच्छिए जाव अभिरुइए तए णं अहं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया सुव्वयाणं जाव पव्वइत्तए । तए णं से रट्ठकूडे सोमं माहणिं एवं वयासी मा णं तुमं देवाणुप्पिए ! इयाणि मुंडा भवित्ता, जाव .
Page #274
--------------------------------------------------------------------------
________________
२६७
गच्छाचारपइण्णय पव्वयाहिं, भुंजाहि ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुव्वयाणं अज्जाणं अंतियं मुंडा जाव पव्वयाहि, तएणं सा सोमा माहणी रट्ठक्कूडस्स एयमढें पडिसुणेति, तए णं सा सोमा माहणी ण्हाया जाव सरीरा चेडिया चक्कवालपरिकिण्णा साओ गिहाओ निक्खमति २ वेभेलं संनिवेसं मज्झंमज्झेणं जेणेव सुब्बयाणं अज्जाणं उवस्सए तेणेव उवागच्छइ २ सुव्वयाओ अज्जाओ वंदति, नमंसइ, पज्जुवासइ २ | तएणं ताओ सुव्वयाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपण्णत्तं धम्मं कहेंति जहा जीवा सिझंति । तए णं सा सोमा माहणी सुव्वयाणं अंतियं जाव दुवालसविहं सावगधम्म पडिवज्जइ २ सुव्वयाओ अज्जाओ वंदइ नमसइ २ जामेव दिसिं पाउड्भूया जाव पडिगया । तए णं सा सोमा माहणी समणोवासिया जाया, अभिगय० जावअप्पाणं भावेमाणी विहरति । तए णं ताओ सुव्वयाओ अज्जाओ अन्नया कयाइ वेभेलाओ संनिवेसाओ पडिनिक्खमंति, बहिया जणवयविहारं विहरंति । तए णं ताओ सुव्वयाओ अज्जाओ अन्नया कयाइ पुव्वाणु० जाव विहरंति । तएणं सा सोमा माहणी इमीसे कहाए लट्ठा समाणी हट्ठा ण्हाया तहेव निग्गया, जाव वंदइ नमसइ २ धम्मं सोच्चा जाव नवरं रट्टकूडं आपुच्छामि तए णं पव्वयामि अहासुहं । तए णं सा सोमा माहणी सुव्बयाणं अज्जाणं वंदइ नमसइ २ सुव्बयाणं० पडिनिक्खमइ जेणेव सए गिहे जेणेव रट्ठकूडे तेणेव उवागच्छइ २ करयलपरिग्गहियं तहेव आपुच्छइ जाव पव्वइत्तए जाव अणुमण्णित्था । तए णं रहकूडे विउलं असणं ४ तहेव जाव पुव्वभवे सुभद्दा जाव अज्जा जाया, इरिया समिया जाव गुत्तबंभयारिणी । तए णं सा सोमा अज्जा सुव्वयाणं अज्जाणं अंतियं सामाइयमाइयाइं एक्कारस अंगाइं अहिज्जइ २ बहूहिं छट्टट्ठम जाव भावेमाणी बहूहिं कासाइं सामन्नपरियागं पाउणेति २ मासियाए संलेहणाए सढि भत्ताइं अणस २ आलोइय पडिक्कंता समाहिपत्ता कालमासे
Page #275
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
___ २६८ कालं किच्चा सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववज्जिहिति, तत्थ णं अत्थे गइयाणं देवाणं दोसागरोचमाई ठिई पण्णत्ता, तत्थ णं सोमस्स वि देवस्स दो सागरोवमाइं ठिई पण गत्ता । से णं भते ! सोमे देवे तओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहिति? गोयमा ! महाविदेहे वासे जाव अंतं काहिति ।। अथ काल्युदाहरणम् | यथा-तेणं कालेणं तेणं समएणं रायगि नगरे गुणसिलए चेइए सेणिए राया चिल्लणा देवी सामी समोसढे, परिसा निग्गया जाव परिसा पज्जुवासेइ, तेणं कालेणं तेणं समएणं काली नामं देवी चमरचंचाए रायहाणीए कालवडिंसगभवणे कालंसि सीहासा गंसि चउहिं सामाणियसाहस्सीहिं, चउहिं मयहरियाहिं, सपरिवाराहिं, तिहि परिसाहिं, सत्तहिं अणिएहिं, सत्तहिं अणियाहिवईहिं, सोलसहिं आयरक्खदेवसाहस्सीहिं, अण्णेहि य बहूहिं कालवडिंसयभवणवासीहिं असुरकुमारेहिं देविहिं देवीहि य साद्ध संपरिवुडा महया जाव विहरइ. इमं च णं केवलकपं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासइ, तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे पासइ २ ता, हट्टतुट्ठचित्तमाणंदिया पीयमणा जाव हयहियया सीहासणाओ अब्भुढेइ २ त्ता पायपीढाओ पच्चोरुहइ २ त्ता पाउयाओ ओमुयइ २ त्ता तित्थगराभिमुही सत्तट्ठपयाइं अणुगच्छइ २ त्ता वामं जाणुं अंचेइ दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ २ त्ता इसिं पच्चुण्णमइ २ त्ता कडयतुडियथंभियाओ भुयाओ साहरइ २ त्ता करयल जाव कटु एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं णमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थ गयं इह गया पासउ मे समणे भगवं महावीरे तत्थ गए इह गयं तिकटु वंदइ० २ सीहासणवरंसि पुरत्थाभिमुहा णिसण्णा, तए णं तीसे कालीए देवीए
Page #276
--------------------------------------------------------------------------
________________
२६९
गच्छाचारपइण्णयं इमेयारूवे जाव समुप्पज्जित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्तएत्तिकट्ठ एवं संपेहेइ २ त्ता आभिओगियदेवे सद्दावेइ २ त्ता एवं वयासी-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरं एवं जहा सूरियाभो तहेव आणत्तियं देइ २ जाव दिव्वं सुरवराभिगमणजोग्गं करेह २ त्ता जाव पच्चप्पिणह, ते वि तहेव करित्ता जाव पच्चप्पिणंति, णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेव णामगोयं साहेइ, तहेव णट्टविहिं उवदंसेइ जाव पडिगया | भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-कालीए णं भंते ! देवीए सा दिव्वा देविड्डी ३ कहिं गया कूडागारसालादिटुंतो, अहो णं भंते ! काली देवी महिड्डिया! कालीए णं भंते ! देवीए सा दिव्वा देवीड्ढी किण्णा लद्धा किण्णा पत्ता किन्ना अभिसमण्णा गया ? एवं जहा सूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्पाणामं णयरी होत्था, वण्णओ, अंबसालवणे चेइए, जियसत्तू राया, तत्थ णं आमलकप्पाए णयरीए काले णामं गाहावई होत्था, अड्डे जाव अपरिभूए, तस्स णं कालस्स गाहावइस्स कालसिरीणामं भारिया होत्था, सुकुमाल जाव सुरूवा, तस्स णं कालस्स गाहावइस्स धूया कालसिरीए भारियाए अत्तया कालीनामं दारिया होत्था, वड्डा वड्डकुमारी, जुण्णा जुण्णकुमारी, पडियपुत्तत्थणी, निविन्नवरा, वरगपरिवज्जियावि होत्था । तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी, णवरं णवहत्थुस्सेहे, सोलसहिं समणसाहस्सीहिं अट्टतीसाए अज्जियासाहस्सीहिं सद्धिं संपरिबुडे जाव अंबसालवणे समोसढे, परिसा निग्गया जाव पज्जुवासइ । तए णं सा काली दारिया इमीसे कहाए लद्धट्ठा समाणी हट्ट० जाव हियया जेणेव अम्मापियरो तेणेव उवागच्छइ २ करयल जाव एवं वयासी-एवं खलु अम्मयाओ ! पासे अरिहा पुरिसादाणीए आइगरे जाव विहरइ, तं इच्छामि णं अम्मयाओ !
Page #277
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ २७० तुब्मेहिं अब्भणुण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए, अहासुहं देवाणुप्पिए मा पडिबंधं करेहि । तए णं सा काली दारिया अम्मापिइहिं अब्भणुण्णाया समाणी हट्टतुट्ठ० जाव हियया ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइं मंगल्लाइं वत्थाई पवरपरिहिया अप्पमहग्घाभरणालंकिय सरीरा चेडियाचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ २ ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ २ धम्मियं जाणप्पवरं एवं जहा देवई जाव पज्जुवासइ । तए णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महइ महालियाए परिसाए धम्मं कहेइ । तए णं सा काली दारिया पासस्स अरहओ पुरिसदाणीयस्स अंतिए धम्मं सोच्चा णिसम्म हट्ट० जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदइ नमंसइ २ एवं वयासी-सद्दहामि णं भंते ! णिग्गंथं पावयणं जाव से जहेयं तुब्भे वयह । जं णवरं देवाणुप्पिआ ! अम्मापिअरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवाणुप्पिए ! तए णं सा काली दारिया पासेणं अरहा पुरिसादाणीए णं एवं वुत्ता समाणी हट्टतुट्ठा जाव हियया पासं अरहं वंदइ णमंसइ २ त्ता, तमेव धम्मियं जाणप्पवरं दुरुहइ २ पासस्स अरहओ पुरिसादाणीयस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमइ २ त्ता जेणेव आमलकप्पा णयरी तेणेव उवागच्छइ २ आमलकप्पं णयरिं मज्झंमज्झेणं जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ २ धम्मियं जाणप्पवरं ठवेइ २ धम्मियाओ जाणप्पवराओ पच्चोरुहइ २ जेणेव अम्मापियरो तेणेव उवागच्छइ २ करयल जाव एवं वयासी-एवं खलु अम्मयाओ ! मए पासस्स अरहओ अंतिए धम्मे निसंते, से वि य धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं अहं अम्मयाओ ! संसारभउब्विग्गा, भीया जम्मणमरणाणं, इच्छामि णं तुब्भेहिं अब्भणुण्णाया समाणी पासस्स अरहओ अंतिए मुंडा भवित्ता,
Page #278
--------------------------------------------------------------------------
________________
२७१
गच्छाचारपइण्णयं
अगाराओ अणगारियं पव्वइत्तए, अहासुहं देवाणुप्पिए ! मा पडिबंधं करेह । तए णं से काले गाहावइ विउलं असणं ४ उवक्खडावेइ २ त्ता मित्तणाइनियगसयणसंबंधिपरियणं आमंतेइ २ तओ पच्छा पहाए जाव विउलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेत्ता, सम्माणेत्ता तस्सेव मित्तणातिणियगसयणसंबंधि परियणस्स पुरओ कालियं दारियं सेयापी हिं कलसेहिं ण्हावेइ २ सव्वालंकारविभूसियं करेइ २ त्ता पुरिससहस्सवाहणीयं सीयं दुरूहति, मित्तणाइनियगसयणसंबंधिपरियणेण सद्धिं संपरिवुडा सव्विड्ढीए जाव रवेणं आमलकप्पं णयरिं मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव अंबसालवणे चेइए तेणेव उवा० २ त्ता छत्ताइए तित्थगराइसए पासइ २ त्ता सीयं ठवेइ २ त्ता कालियं दारियं सीयाओ पच्चोरुहति । तणं तं कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणी, तेणेव उवा० २ वंदइ नमंसइ २ एवं वयासी एवं खलु देवाणुप्पिया ! काली दारिया अम्हं धूया इट्ठा जाव किमंग पुण पासणयाए! एस णं देवाणुप्पिया ! संसारभउव्विग्गा, इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वइत्तए, तं एयं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं, अहासुहं देवा० मा पडिबंधं । तए णं सा काली कुमारी पासं अरहं वंदइ नमंसइ २ त्ता, उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ त्ता, सयमेव आभरणमल्लालंकारं ओमुयइ २त्ता सयमेव लोयं करेइ २ जेणेव पासे अरहा पुरिसादाणीए तेणेव उवा० २ पास अरहं तिक्खुत्तो वंदइ णमंसइ २ एवं वयासीआलित्ते णं भंते लोए एवं जहा देवाणंदा जाव सयमेव पव्वाविउं । तए णं पासे अरहा पुरिसादाणीए कालिं सयमेव पुप्फचूलाए अज्जाए सिस्सिणीयत्ताए दलयइ, तए णं सा पुप्फचूला अज्जा कालिं कुमारिं सयमेव पव्वावेइ जाव उवसंपज्जित्ताणं विहरइ । तए णं सा काली अज्जा जाया, इरिया समिया जाव गुत्तबंभयारिणी । तए णं सा काली
Page #279
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२७२
अज्जा पुप्फचलाए अज्जाए अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ, बहुइं चउत्थ जाव विहरइ, तए णं सा काली अज्जा अण्णया कयाइ सरीरबाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोवेइ, थणंतराणि धोवेइ, सीसं धोवेइ, कक्खंतराणि गुज्झंतराणि धोवेइ, जत्थ २ वि य णं ठाणं वा सेज्जं वा निसीहियं वा चेएइ, तं पुव्वामेव अब्भुक्खेत्ता, तओ पच्छा आसयइ वा सयइ वा, तए णं सा पुप्फचूला अज्जा कालिं अज्जं एवं वयासी-णो खलु कप्पइ देवाणुप्पिए ! समणीणं निग्गंथीणं सरीरबाऊसियाणं होत्तए, तुमं च णं देवाणुप्पिए ! सरीरबाऊसिया जाया, अभिक्खणं २ हत्थे धोवसि जाव आसयाहि सयाहि वा तं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहिजाव पायच्छित्तं पडिवज्जाहि । तए णं सा काली अज्जा पुप्फचूलाए अज्जाए एयमद्वं नो आढाइ जाव तुसिणीया संचिट्ठइ । तए णं ताओ पुप्फचूलाओ अज्जाओ कालि अज्जं अभिक्खणं २ हीलंति णिदंति खिसंति गरिहंति अवमण्णंति अभिक्खणं २ एयमद्वं निवारेंति । तए णं तीसे कालीए अज्जाए समणीहिं णिग्गंथीहिं अभिक्खणं २ हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूवे अज्झत्थिए जाव समुपज्जित्था, जया णं अहं अगारवासमज्झे वसित्था, तदा णं अहं सयंवसा जप्पभिदं च णं अहं मुंडा भवित्ता अगाराओ अणगारियं पव्वइया तप्पभिदं च णं अहं परव्वसा जाया, तं सेयं खलु मम कल्लं पाऊप्पाभायाए रयणी जाव जलते पाडिक्कं ऊवस्सयं ऊवसंपज्जित्ताणं विहरित्तए त्तिकट्टु एवं संपेहेइ कल्लं जाव जलते पाडिक्कं उवस्सयं गिण्हइ, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमई अभिक्खणं २ हत्थे धोवेति जाव सयइ वा, तए णं सा काली अज्जा पासत्था पासत्थविहारी, ओसन्ना ओसन्नविहारी, कुसीला २ अहाछंदा २ संसत्ता २ बहूणि वासाणि सामण्णपरियागं पाउणति २ अद्धमासियाए संलेहणाए अप्पाणं झूसेति २
Page #280
--------------------------------------------------------------------------
________________
२७३
गच्छाचारपइण्णयं तीसं भत्ताई अणसणाए छेएइ २ तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिंसए भवणे उववायसभाए देवसयणिज्जसि देवदूसंतरिया अंगुलस्स असंखेज्जभागमित्ताए ओगाहणाए कालीदेवित्ताए उववण्णा । तए णं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्जत्तीए जहा सूरियाभो जाव भासामणपज्जत्तीए, तए णं सा काली देवी चऊण्हं सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं कालवडिंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं जाव विहरति, एवं खलु गोयमा ! कालीए देवीए सा दिव्वा देविड्डी ३ लद्धा पत्ता अभिसमण्णागया, कालीए णं भंते ! देवीए केवतियं कालं ठिती पन्नत्ता ? गोयमा ! अढाईज्जाइं पलिओवमाइं ठिई पण्णत्ता | काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उवट्टित्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति ५ एवं काली गमेणं राईपमुहाओ वि सव्वाओ नाया धम्मकहंगबितिअसुयक्खंधाओ णेआओ, एवं च पासस्स भगवओ सव्वग्गेणं छउत्तरदुसय २०६ मित्ताओ साहुणीओ बाउसत्ताइणा विराहिअसामण्णाओ भवणवइंद ११८ वंतरिंद ६४ सूर ४ चंद ४ सोहम्मी ८ साणिंदाणं ८ अग्गमहिसित्तं पाविऊण वीरस्स पुरओ गोयमाईणं समणाणं नट्टविहिं उवदंसित्ता सट्ठाणं गयाओ । तओ चुया महाविदेहे सिज्झिस्संतित्ति । विषमाक्षरेति गाथाछन्दः ।।११३।। अथ गाथात्रयेण गच्छप्रत्यनीकार्या दर्शयति
गच्छइ सविलासगई, सयणीअं तूलिअं सविब्बोअं । उव्वट्टेइ सरीरं, सिणाणमाईणि जा कुणइ ।।११४।। गच्छति सविलासगतिः शयनीयं तूलिकां च सविब्बोकम् । उद्वर्तयति शरीरं स्नानादीनि या करोति ॥११४||
Page #281
--------------------------------------------------------------------------
________________
२७४
गच्छाचारपइण्णयं .
गेहेसु गिहत्थाणं, गंतूण कहा कहेइ काहीआ । . तरुणाइअहिवडते, अणुजाणे साइ पडिणीआ ।।११५।। गृहेषु गृहस्थानां गत्वा कथा कथयति काथिका। तरुणादीन् अभिपततः अनुजानाति सा प्रत्यनीका ॥११५।।
अनयोर्व्याख्या-'गच्छइ० गेहे०' याऽऽर्या सविब्बोकं यथा स्यात् तथा सविलासा गतिर्यस्याः सा सविलासगतिर्गच्छति, तत्र विब्बोकविलासयोलक्षणमिदं-इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादर कृतो, विब्बोको नाम विज्ञेयः ।।१।। स्थानासनगमनानां, हस्तभ्रूनेत्रकर्मणां चैव, उत्पद्यते विशेषो यः, श्लिष्टः स तु विलासः स्यात् ।।२।। अन्ये त्वाहुः-विलासो नेत्रजो विकार इति, तथा शयनीयं-पल्यंकादिकं तूलिकाञ्चसंस्कृतरूतादिभृतामर्कतूलादिभृतां वा सेवते इति शेषः । तथा या शरीरमुद्वर्त्तयति-तैलादिना अभ्यङ्गयति, तथा या स्नानादीनि च करोति, अथवा सविलासगतिर्गच्छति तथा शयनीयं तूलिकाञ्च ‘सविब्बोअंति उच्छीर्षकसहितां सेवते, शेषं तथैव, तथा गृहस्थानां गृहेषु गत्वा उपलक्षणत्वादुपाश्रयेऽपि स्थिता संयमयोगान्मुक्त्वा या काथिकाकाथिकलक्षणोपेता आर्या कथा:-धर्मविषयाः संसारव्यापारविषया वा कथयति । काथिकलक्षणञ्चेदम्-सज्जायादिकरणिज्जे जोगे मोत्तुं जो देसकहाइ कहाओ कहेइ सो काहिओ - ‘आहारादीणट्ठा, जसहेउं अहव पूअणनिमित्तं । तक्कम्मो जो धम्मं, कहेइ सो काहिओ होइ ।।१।। धम्मकहंपि जो करेइ आहारादिनिमित्तं वत्थपायादिनिमित्तं जसत्थी वा वंदणादि पूआनिमित्तं वा सुत्तत्थपोरिसिमुक्कवावारो अहो अ राओ अ धम्मकहादिपढणकहणवग्गो, तदेवास्य केवलं कर्म तत्कर्मा, एवंविधो काहिओ भवति, चोअगआह-'नणु सज्झाओ पंचविहो वायणादिगो, तस्स पंचमो भेदो धम्मकहा, तेण भव्वसत्ता पडिबुज्झति, तित्थे अ अवुच्छित्ती
Page #282
--------------------------------------------------------------------------
________________
२७५
गच्छाचारपुइण्णयं पभावणा य भवति, अतो ताओ निज्जरा चेव भवति, कहं काहिअत्तं पडिसिज्झइ ? आचार्य आह 'कामं खलु धम्मकहा, सज्झायरसेव पंचमं अंगं । अव्युच्छित्ती अ तवो, तित्थस्स पभावणा चेव ||१|| पूर्वाभिहितनोदकानुमते कामशब्दः खलुशब्दोऽवधारणार्थे किमवधारयति ? इमं सज्झायस्स पंचमं चेवांगं धम्मकहा, जइ अ एवं । 'तहवि अन सव्वकालं, धम्मकहा जीइ सव्वपरिहाणी । नाउं च खेत्तकालं, पुरिसं च पवेदए धम्मं ।।२।।' सव्वकालं धम्मो न कहेअव्वो जओ पडिलेहणाइ संजमजोगाणं, सुत्तत्थपोरिसीण य, आयरिय - गिलाणमाइ किच्चाण य परिहाणी भवति; अतो न काहिअत्तं कायव्वं । जया पुण धम्मं कहेइ तया नाउं साधुसाधुणीण य बहुगच्छुवग्गृहं खित्तं त्ति ओमकाले बहूणं साहुसाहुणीणं उवग्गहकरा इमे दाणसङ्घादि भविस्संति, धम्मं कहेइ रायाइपुरिसं वा नाउं कहिज्जा, महाकुले वा इमेण उवसंतेण पुरिसेण बहू उवसमंतीति कहिज्जत्ति, श्रीनिशीथसूत्रत्रयोदशोद्देशकप्रान्तगत-‘जे भिक्खू काहीअं वंदइ वंदंतं वा साइज्जती - ति सूत्रचूर्णी - तथा या तरुणादीन् पुरुषान् अभियततः - अभिमुखमागच्छत अनुजानाति सुन्दरमागमनं भवतां, पुनरागमनं विधेयं कार्यं ज्ञाप्यमित्यादि प्रकारेण 'साइ जे राः पादपूरणे (८-२-२१७) इति प्राकृतसूत्रोक्तेरिकारः पादपूरणार्थः । गच्छस्य प्रत्यनोका शत्रुतुल्या स्यात् भगवदाज्ञाविराधकत्वादिति । द्वे अपि गाथाछन्दसी ।।११४ । ।११५ ।।
"
वुड्डाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्मं ।
सा गणिणी गुणसायर ! पडिणीआ होइ गच्छस्स ।। ११६ ।। वृद्धानां तरुणानां रात्रौ आर्या कथयति या धर्मं । सा गणिनी गुणसागर ! प्रत्यनीका भवति गच्छस्य ॥११६॥
व्याख्या- 'वुड्ढाणं०' वृद्धानां स्थविराणां तरुणानां यूनां पुरुषाणां
Page #283
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णय
२७६ केवलानामकेवलानां वा रत्तिं ति ‘सप्तम्या द्वितीया' (८-३-१३७) इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाविधानात् रात्रौ या आर्या गणिनी 'धम्मति धर्मकथां कथयति, उपलक्षणत्वादिवसेऽपि या केवलपुरुषाणां धर्मकथां कथयति, गुणसागर ! हे इन्द्रभूते ! सा गणिनी गच्छस्य प्रत्यनीका भवति, अत्र च गणिनी ग्रहणेन शेषसाध्वीनामपि तथाविधाने प्रत्यनीकत्वमवसेयमिति । ननु कथं साध्व्यः केवलपुरुषाणामग्रे धर्मकथां न कथयन्ति ? उच्यते-यथा साधवः केवलानां स्त्रीणां धर्मकथां न कथयन्ति, तथा साध्व्योऽपि केवलानां पुरुषाणामग्रे धर्मकथां न कथयन्ति, यत उक्तं श्रीउत्तराध्ययने-'नो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमिति ? आयरियाह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं भवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहेज्जत्ति ‘नो इत्थीणं' ति नो स्त्रीणां एकाकिनीनां कथां कथयिता भवति, यथेदं दशब्रह्मचर्यसमाधिस्थानमध्ये द्वितीयं ब्रह्मचर्यसमाधिस्थानं साधूनामुक्तं, तथा साध्वीनामप्येतत् युज्यते, तच्च साध्वीनां पुरुषाणामेव केवलानां कथाया अकथने भवतीति तथा 'स्थानाङ्गेऽपि 'नो इत्थीणं कहं कहेत्ता हवइ' इदं नवब्रह्मचर्यगुप्तीनां मध्ये द्वितीयगुप्तिसूत्रं, अस्य वृत्तिः-'नो स्त्रीणां केवलानामिति गम्यते, धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपामित्यादि' यथा च द्वितीयां गुप्ति साधवः पालयन्ति, तथा साध्व्योऽपि पालयन्ति, सा च साध्वीनां पुरुषाणामेव केवलानामग्रे कथाया अकथने भवतीत्यतः प्रोच्यते, न केवलपुरुषाणां साध्व्यो धर्मकथां कथयन्तीति । गाथाछन्दः ||११६ ।। अथ यथा श्रमणीभिर्गच्छस्य प्रधानत्वं स्यात् तथा दर्शयति
Page #284
--------------------------------------------------------------------------
________________
२७७
गच्छाचारपइण्णयं जत्थ य समणीण-मसंखडाइ गच्छंमि नेव जायंति । तं गच्छं गच्छवरं, गिहत्थभासा उ नो जत्थ ।।११७ ।। यत्र च श्रमणीनामसंखडानि गच्छे नैव जायन्ते । स गच्छ: गच्छवरः गृहस्थभाषाः तु न यत्र ।।११७।।
व्याख्या - 'जत्थ य' यत्र च गणे श्रमणीनां परस्परमसंखडानिकलहा नैव जायन्ते-नैवोत्पद्यन्ते, तथा यत्र गणे गृहस्थानां भाषाः ममा आई बापा भाइ बाइ इत्यादिका, अथवा गृहस्थैः सह सावद्यभाषाः गृहस्थभाषास्ता नोच्यन्ते, स गच्छः गच्छवरः-सकलगच्छप्रधानः स्यादिति । गाथाछन्दः ||११७ ।। अथ स्वच्छन्दाः श्रमण्यो यत्कुर्वन्ति तद्गाथापञ्चकेन प्रकटयति
जो जत्तो वा जाओ, नालोअइ दिवसपक्खिअं वावि । सच्छंदा समणीओ, मयहरिआए न ठायति ।।११८।। यो यावान् वा जात: नालोचयन्ति दैवसिकं पाक्षिकं वापि । स्वेच्छाचारिणः श्रमण्य: महत्तरिकाया न तिष्ठन्ति ॥११८॥
व्याख्या - 'जो जत्तो०' यो यावान् वा अतीचार इति शेषः जातःउत्पन्नः तं तथा दैवसिकं पाक्षिकं वाऽपि शब्दाच्चातुर्मासिकं सांवत्सरिकं वाऽतिचारं नालोचयन्ति, अत्र वचनव्यत्ययः प्राकृतत्वात् स्वेच्छाचारिणः श्रमण्यः तथा महत्तरिकाया-मुख्यसाध्या आज्ञायामिति शेषः, न तिष्ठन्तीति । गाथाछन्दः ।।११८ ।। विंटलिआणि पउंजति, गिलाणसेहीण नेव तप्पंति । अणगाढे आगाढं, करंति आगाढि अणगाढं ।।११९ ।।
Page #285
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
विलिकानि प्रयुञ्जन्ते ग्लानशैक्ष्यान् नैव तर्पयन्ति । अनागाढे आगाढं कुर्वन्ति आगाढे अनागाढम् ॥ ११९॥
व्याख्या 'विंटलि०' विंटलिकानि-निमित्तादीनि, विटलंनिमित्तादीत्योधनिर्युक्तिवृत्यादौ व्याख्यानात् तानि प्रयुञ्जन्ते, अत्रापि वचनव्यत्ययः प्राकृतत्वादेव, तथा ग्लानाश्च - रोगिण्यः शैक्ष्यश्च-नवदीक्षिता इति द्वंद्वोऽतस्ताः नैव तर्पयन्ति औषधभेषजवस्त्रपात्रज्ञानदानादिना नैव प्रीणयन्तीत्यर्थः । अत्र सूत्रे 'क्वचिद् द्वितीयादेः' ( ८-३-१३४ ) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठी । यथा 'सीमाधरस्स वंदे 'त्ति तथा आगाढं-अवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं न आगाढं अनागाढं तस्मिन् अनागाढे कार्य इति शेषः । आगाढं अवश्यकर्त्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः। तथा आगाढे- अवश्यकर्त्तव्ये कार्ये अनागाढं कार्यं येन कृतेन विनापि सरति तत्कार्यं कुर्वन्तीत्यर्थः । अथवा अनागाढयोगाऽनुष्ठाने वर्त्तमाने आगाढयोगानुष्ठानं कुर्वन्ति तथा आगाढयोगानुष्ठाने अनागाढयोगानुष्ठानं कुर्वन्ति स्वच्छन्दाः श्रमण्यः इति कर्तृपदं पूर्वगाथात आकर्षणीयम्, एवमग्रेतनगाथात्रिकेऽपीति । गाथाछन्दः । ।११९ ।।
,
-
अजयणाए पकुव्वंति, पाहुणगाण अवच्छला । चित्तलयाणि अ सेवते, चित्ता रयहरणे तहा ।। १२० ।।
२७८
अयतनया प्रकुर्वन्ति प्राघूर्णिकानामवत्सला । चित्तलानि च सेवन्ते, चित्राणि रजोहरणानि तथा ॥ १२०॥
व्याख्या - ‘अजय० ́ अयतनया- ईर्याद्यशोधनेन प्रकुर्वन्ति गमनादिकमिति शेषः । तथा प्राघूर्णिकानां-ग्रामान्तराद्यागतसाध्वीनां अवत्सलानिर्दोषशुभान्नपानादिना भक्तिं न कुर्वन्तीत्यर्थः । तथा चित्रलानि सूत्रे कप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात् चकारः समुच्चये विचित्रचित्राणि
Page #286
--------------------------------------------------------------------------
________________
२७९
गच्छाचारपइण्णयं वस्त्राणीतिशेषः, सेवन्ते-परिदधति तथा चित्राणि-पञ्चवर्णगुल्लादिरचनोपेतानि रजोहरणानि सेवन्ते-धारयन्ति स्वच्छन्दाः श्रमण्य इति । विषमाक्षरेति गाथाछन्दः ।।१२०।।
गइविन्भमाइएहिं, आगारविगार तह पणासंति । जह वुड्डगाण मोहो, समुईरइ किं तु तरुणाणं ।।१२१ ।। गतिविभ्रमादिभिः आकारविकारं तथा प्रकाशयन्ति । यथा वृद्धानां मोहो समुदीर्यते किं पुनः तरुणानाम् ? ॥१२१॥
व्याख्या - 'गइवि०' स्वच्छन्दाः श्रमण्यो गतिविभ्रमादिभिः 'आगारविगार'त्ति अत्र विभक्तिलोपः प्राकृतत्वात् तत आकारं-मुखनयनस्तनाद्याकृति विकारं च-मुखनयनादिविकृतिं यद्वा आकारस्य-स्वाभाविकाकृतेर्विकारो-विकृतिस्तं तथा प्रकाशयन्ति-प्रकटयन्ति, यथा वृद्धानांअपेर्गम्यमानत्वात् स्थविराणामपि मोहः-कामानुरागः समुदीर्यते-समुत्पद्यते किं पुनस्तरुणानां तेषां सुतरां समुत्पद्यत एवेत्यर्थः, तुः-पुनरर्थे इति । गाथाछन्दः ।।१२१।।
बहुसो उच्छोलिंती, मुहनयणे हत्थपायकक्खाओ । गिण्हेइ रागमंडल, सोइंदिअ तहय कव्वट्ठे ।।१२२ ।। बहुशो उच्छोलयन्ति मुखनयनानि हस्तपादकक्षाः । गृह्णन्ति रागमंडलं श्रवणेन्द्रियं तथैव कल्पस्थाः ॥१२२॥
व्याख्या - 'बहुसो०' मुखनयनानि हस्तपादकक्षाश्च बहुशो-वारंवारं उच्छोलयन्ति-प्रक्षालयन्ति स्वच्छन्दाः श्रमण्यस्तथा रागमण्डलंवसन्तादिरागसमूहं अग्रेतन 'तहय'त्ति पदस्य 'गेण्हइत्ति पदेन सह सम्बन्धात् 'तहय गेण्हेइ' त्ति तथैव गृण्हन्ति तथैव कुर्वन्तीत्यर्थः, यथा 'कव्वट्टे'त्ति कल्पस्थाः-समयपरिभाषया बालकास्तेषामपि श्रोत्रेन्द्रियं
Page #287
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२८० श्रवणेन्द्रियं गिण्हेइत्ति क्रियाया अत्रापि सम्बन्धात् गृहन्ति-हरन्तीत्यर्थः, अथवा कारणे कार्योपचारात् रागो-रागोत्पत्तिहेतुर्वस्तु यथा मुखे शृङ्गारगीतादि नयनेऽञ्जनादि मस्तके सीमन्तादि ललाटे तिलकादि कष्ठे कुसुममालादि अधरे ताम्बूलरङ्गादि शरीरे चन्दनलेपादि तस्य मण्डलं समूहं तथा गृह्णन्ति यथा बालानामपि श्रोत्रेन्द्रियमुपलक्षणत्वादन्यदिन्द्रियचतुष्कं मनश्च गृहन्ति हरन्ति, अत्रोत्तरार्द्ध पाठान्तरं यथा-'गेण्हणरामणमंडणभोयंति व ता उ कब्बडे' अस्यार्थः-'गृहस्थबालकानां ग्रहणं कुर्वन्ति रामणं वा-क्रीडनं मण्डनं वा प्रसाधनं यदिवा ताः कल्पस्थान्गृहस्थबालकान् भोजयन्ति, अत्रापि गाथायां विभक्तिलोपविभक्तिव्यत्ययवचनव्यत्ययाः प्राकृतत्वादेवेति । गाथाछन्दः ||१२१।। अथ साध्वीनां शयनविधिं दर्शयन्नाह
जत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुअइ । गोअम ! तं गच्छवरं, वरनाणचरित्तआहारं ।।१२३ ।। यत्र च स्थविरा तरुणी, स्थविरा तरुणी च अन्तरिताः । स्वपन्ति गौतम ! तं गच्छवरं वरज्ञानचारित्राधारम् ॥१२३॥
व्याख्या - 'जत्थ य०' यत्र च गणे स्थविरा ततस्तरुणी पुनः स्थविरा ततस्तरुणीत्येवं अंतरिताः साध्व्यः स्वपन्तीति भावार्थः । तरुणीनां निरन्तरं शयने हि परस्परजङ्घाकरस्तनादिस्पर्शनेन पूर्वक्रीडित-स्मरणादिदोषः स्यात् अतः स्थविरान्तरिता एव ताः शेरते, हे गौतम ! वरज्ञानचारित्राधारं तं गच्छवरं जानीहीति । गाथाछन्दः ।।१२३।। अथ या आर्या न भवन्ति, ताः गाथात्रयेण दर्शयति
धोयंति कंठिआओ, पोअंती तह य दिति पोत्ताणि । गिहिकज्जचितंगाओ, नहु अज्जा गोअमा ! ताओ ।।१२४ ।।
Page #288
--------------------------------------------------------------------------
________________
२८१
गच्छाचारपइण्णयं धोवन्ति कण्ठिका प्रोतयन्ति तथा च ददति वस्त्राणि । गृहिकार्यचिन्तिकाः न हु आर्या गौतम ! ताः ॥१२४।।
व्याख्या - 'धोयंति०' याः कण्ठिका-गलप्रदेशान् धोवन्ति-नीरेण क्षालयन्ति तथा 'पोयंति त्ति मुक्ताफलविद्रुमादीनि प्रोतयन्ति गृहस्थानामिति गम्यते, तथा च 'पोत्ताणि त्ति बालकाद्यर्थं वस्त्राणि ददति चकारादौषधजटिकादिकमपि ददति, अथवा 'पोत्ताणि त्ति जलार्टीकृतवस्त्राणि ददति मलर फेटनाय शरीरे घर्षयन्तीत्यर्थः, तथा गृहिकार्यचिन्तिका:अगा रिकृत्यकरणतत्पराः, हे इन्द्रभूते ! ता आर्या न हु-नैव भवन्तीति । गाथाछन्दः ||१२४।।
खरघोडाइट्ठाणे, वयंति ते वावि तत्थ वच्चंति । वेसत्थीसंसग्गी, उवस्सयाओ समीरोमि ।।१२५ ।। खरघोटकादिस्थाने व्रजन्ति ते वापि तत्र व्रजन्ति । वेश्यास्त्रीसंसर्गिः उपाश्रयः समीपे ॥१२५॥
व्याख्या - 'खरघोडाइ०' खरा-गईभाः घोटका:-तुरंगमाः आदिशब्दाबस्त्यादयस्तेषां स्थाने या व्रजन्ति । उक्तं च व्यवहारभाष्यसप्तमोद्देशके-'तह चेव हत्थिसाला-घोडगसालाण चेव आसन्ने । जंति तह जंतसाला, काहीयत्तं च कुव्वंति ।१।' अथवा 'खर त्ति खरकादासाः घोडाः-चट्टाः अयं चानयोः शब्दयोरर्थः, श्रीबृहत्कल्प-तृतीयोद्देशकवृत्तावस्ति आदिशब्दात् द्यूतकारादयस्तेषां स्थाने व्रजन्ति ते गर्दभाः अश्वादयो दासचट्टादयो वा तत्रार्यिकोपाश्रये व्रजन्ति समायान्तीत्यर्थः, श्रीव्यवहारभाष्यसप्तमोद्देशके त्वेवं प्रथमपदपाठान्तरं-'थलिघोडाइट्ठाणे' त्ति तत्र स्थाल्यो-देवगोण्यः तत्र घोटाडिंगरा अत्रादिशब्दस्तेषामेव देवडिंगराणामनेकभेदख्यापनार्थस्तेषां स्थाने व्रजन्ति ते वा स्थलीघोटादेवडिंगराऽपरपर्यायास्तत्रार्यिकोपाश्रये व्रजन्ति तथा वेश्यास्त्रीसंसर्गिः सदैव यासां
Page #289
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२८२
यदिवा वेश्यागृहसमीपे यासामुपाश्रयः ता आर्यिका न भवन्तीति शेषः इति । गाथाछन्दः । । १२५ ।।
सज्झायमुक्कजोगा, धम्मकहाविगहपेसण गिहीणं । गिहिनिस्सिज्जं बाहिंति, संथवं तह कह (रं) तीओ । । १२६ ।। स्वाध्यायमुक्तयोगाः धर्मकथाविकथाप्रेषणगृहिणाम् । गृहिनिषद्यां बाधन्ते संस्तवं कुर्वन्त्यः ॥ १२६॥
व्याख्या-‘सज्झाय०' स्वाध्यायेन मुक्तो योगो व्यापारो यासां ताः स्वाध्यायमुक्तयोगाः ‘छक्कायमुक्कजोग 'त्ति पाठे तु षट्कायेषु मुक्तो योगोयतनालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगास्तथाभूताः सत्यो गृहिणां धर्मकथानामाख्याने विकथानां च स्त्रीकथादीनां करणे प्रेषणे च प्रेरणे च नानारूपे गृहिणामुद्युक्ताः, तथा या गृहिनिषद्यां बाधन्ते गृहिनिषिद्यामुपविशन्तीत्यर्थः तथा याः संस्तवं परिचयं गृहस्थैः सह कुर्वन्त्यो वर्त्तन्ते ताः साध्व्यो न भवन्तीति । गाथाछन्दः । । १२६ ।। अथ वृत्तद्वयेन गणिनीस्वरूपं दर्शयति
·
समा सीसपडिच्छीणं, चोअणासु अणालसा । गणिणी गुणसंपन्ना, पसत्थपुरिसाणुगा ।।१२७ ।। समा शिष्यप्रातीच्छिकानां चोदनासु अनलसा | गणिनी गुणसम्पन्ना प्रशस्तपुरुषानुगता ॥१२७॥
व्याख्या-‘समा सी० ́ स्वशिष्याणां प्रातीच्छिकानां च समा-तुल्या तथा चोदनासु अनलसा-कृतोद्यमा प्रशस्तपुरुषाऽनुगता-प्रशस्तपुरुषानुसारिणी एवंविधा गणिनी - महत्तरिका गुणसम्पन्ना - ज्ञानादिगुणसहितेति । अनुष्टुप् छन्दः ।। १२७ ।।
Page #290
--------------------------------------------------------------------------
________________
२८३
गच्छाचारपइण्णयं संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायज्झाणजुत्ता य, संगहे अविसारया ।।१२८ ।। संविग्ना भीतपर्षद् च उग्रदण्डा च कारणे । स्वाध्यायध्यानयुक्ता सङ्गहे च विशारदा ॥१२८||
व्याख्या - 'संविग्गा०' संविग्ना-संवेगवती तथा भीतपर्षद् यतः कारणे उग्रदण्डा तथा स्वाध्यायध्यानयुक्ता तत्र स्वाध्यायः पञ्चधा ध्यानं च धर्मशुक्ललक्षणमिति, चकाराः समुच्चयार्थाः तथा सङ्ग्रहेशिष्यादिसङ्ग्रहणे चकारादुपग्रहे च विशारदा-कुशलेति । विषमाक्षरेति गाथांछन्दः ||१२८ ।। अथ गाथात्रयेण वचनगुप्तिमाश्रित्य साध्व्याचारं दर्शयति
जत्थुत्तरपडिउत्तर, वडिआ अज्जा उ साहुणा सद्धिं । पलवंति सुरुठ्ठावी, गोअम ! किं तेण गच्छेण ।।१२९ ।। यत्र उत्तरं प्रत्युत्तरं वृद्धा आर्याः साधुना सार्धम् । प्रलपन्ति सरोषाऽपि गौतम ! किं तेन गच्छेन ? ॥१२९||
व्याख्या - ‘जत्युत्त०' यत्र गणे आर्याः साधुना सार्द्धमुत्तरं प्रत्युत्तरं वा 'वडिअत्ति वृद्धा अपि तोरप्यर्थस्यात्र योजनात् तथा सुरुष्टा अपिभृशं सरोषा अपि प्रलपन्ति-प्रकर्षण वदन्ति, हे गौतम ! तेन गच्छाधमेन गच्छेन किं ? न किमपीत्यर्थः । गाथाछन्दः ||१२९ ।।
जत्थ य गच्छे गोयम ! उप्पण्णे कारणमि अज्जाओ । गणिणीपिट्ठिठिआओ, भासंती मउअसद्देण ।।१३० ।। यत्र च गच्छे गौतम ! उत्पन्न कारणे आर्याः । गणिनीपृष्टिस्थिता भाषन्ते मृदुकशब्देन ॥१३०॥ व्याख्या - 'जत्थ य०' हे गौतम ! यत्र च गच्छे ज्ञानादिकारणे
Page #291
--------------------------------------------------------------------------
________________
२८४
गच्छाचारपइण्णयं उत्पन्ने 'अज्जाउ'त्ति आर्याः-साध्यो गणिनीपृष्टिस्थिता मृदुकशब्देन भाषन्ते स गच्छ: स्यादिति शेषः । इति गाथाछन्दः ।।१३० ।।
माऊए दुहिआए, सुण्हाए अहव भइणिमाईणं । जत्थ न अज्जा अक्खइ, गुत्तिविभेयं तयं गच्छं ।।१३१।। मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनाम् । यत्र न आर्या आख्याति गुप्तिविभेदं सको गच्छः ॥१३१॥
व्याख्या - 'माऊए०' यत्र गच्छे आर्या मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनां सम्बन्धि 'गुत्तिविभेयं ति गुप्तेः-वचनगुप्तेविभेदोभङ्गो यस्मात्तद् गुप्तिविभेदं अर्थान्नात्रकोद्घाटकमित्यर्थः, वचनमिति शेषः नाख्याति इदमुक्तं भवति, हे मातः हे दुहितः हे स्नुषे हे भगिने इत्यादिनात्रकोद्घाटकवचनेन मात्रादीन् नालापयति, यदुक्तं श्रीदशवैकालिके-अज्जिए पज्जिए वा वि, अम्मो माउसिअ त्ति अपि । उस्सिए भायणिज्ज त्ति, धूए नत्तुणिइत्ति अ ||१||' तथा 'अज्जए पज्जए वा वि, बप्पो चुल्लपिउत्ति अ । माऊला भाउणिज्जत्ति, पुत्ता नत्तुणिइत्ति अ ।।२।।' अथवा ममेयं माता ममेयं दुहितेत्यादि अहमस्यास्या वा माता अहमस्यास्या वा दुहिता अहमस्य अस्या वा वधूटीत्यादि वा नात्रकोद्घाटकं वचनं कारणं विना न जल्पति अथवा मात्रादीनामपि 'गुत्तिविभेयं ति गोपनीयरूपमर्थं न कथयति स गच्छः स्यादिति | गाथाछन्दः ||१३१ ।। अथ गाथात्रयेण साध्वीस्वरूपवक्तव्यताशेषमाहदंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा, विहारभेयं करेमाणी ।।१३२ ।। दर्शनातिचारं करोति चारित्रनाशं जनयति मिथ्यात्वम् । द्वयोरपि वर्गयोः आर्याः विहारभेदं कुर्वाणाः ॥१३२॥
Page #292
--------------------------------------------------------------------------
________________
२८५
गच्छाचारपइण्णय व्याख्या - ‘दंसणि०' दर्शनातिचारं करोति चारित्रनाशं मिथ्यात्वं च जनयति द्वयोरपि वर्गयोः साधुसाध्वीरूपयोरार्या किं कुर्वाणा विहारआगमोक्तविधिना विचरणं तस्य भेदो-मर्यादोल्लङ्घनं तं कुर्वाणा । विहारस्वरूपं च किंचित् प्रथमाधिकारे २३ गाथावृत्तौ लिखितं, किञ्चिच्चात्रापि लिख्यते, 'नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महण्णवाओ महानदीओ उद्दिट्ठाओ गणिताओ वंजियाओ अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा संतरित्तए वा तं जहा गंगा जउणा सरऊ कोसिया मही', इति बृहत्कल्पचतुर्थोद्देशके अस्य वृत्तिः-'नो कल्पन्तेन युज्यन्ते सूत्रे एकवचननिर्देशः प्राकृतत्वात् निर्ग्रन्थीनां वा इमाः-प्रत्यासन्नाः पञ्च महार्णव कल्पा महासमुद्रगामिन्यो महानद्यो-गुरुनिम्नगा उद्दिट्ठा - सामान्येनाभिहिता यथा महानद्य इति गणिता यथा पञ्चेति व्यञ्जिताव्यक्तीकृता यथा गङ्गेत्यादि अन्तः-मध्ये मासस्य द्विकृत्वो वा उत्तरीतुंबाहुजङ्घादिना सन्तरीतुं-नावादिना तद्यथा-गंगा १ यमुना २ सरयू: ३ कोशिका ४ मही ५ एष सूत्रार्थः । अथ नियुक्तिविस्तर:-पंचण्हं गहणेणं, सेसाविय सूइया महासलिला । तत्थ पुरा विहरिसुं, न य ताउ कयाइ सुक्कंति ||१|| पंचानां गङ्गादीनां ग्रहणेन शेषा अपि या महासलिलाबहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः स्याद्बुद्धिः किमर्थं गङ्गादीनां ग्रहणमित्याह-'तत्थे त्थादि येषु गङ्गादयः पञ्च महानद्यो वहन्ति, तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचिदपि शुष्यन्ति, अतस्तासां ग्रहण मित्यादि तथा 'अह पुण एवं जाणिज्जा एरवई कुणालाए जत्थ चक्किया एगं पादं जले किच्चा एगं पायं थले किच्चा एवण्हं कप्पइ अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा संतरित्तए वा, एवं नो चक्किया एवण्हं नो कप्पइ अंतो मासस्स दुखुत्तो वा तिखुत्तो वा उत्तरित्तए वा' इति बृहत्कल्पचतुर्थोद्देशक एव, अस्य वृत्तिः-'अथ पुनरेवं जानीयात् ऐरावती नाम नदी कुणालाया नगर्याः समीपे जङ्घार्द्ध
Page #293
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
- २८६ प्रमाणेनोत्सेधेन वहति, तस्यामन्यस्यां वा यत्रैवं 'चक्किया' शक्नुयात् उत्तरीतुमिति शेषः, कथमित्याह-एकं पादं जले कृत्वा एकं पादं स्थलेआकाशे कृत्वा एवण्हमिति वाक्यालंकारे यत्रोत्तरीतुं शक्नुयात् तत्र कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं-लङ्घयितुं सन्तरीतुं-भूयः प्रत्यागन्तुं यत्र पुनरेवमुत्तरीतुं न शक्नुयात् तत्र नो कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं वा सन्तरीतुं वा इति सूत्रार्थः । अथ भाष्यकृद्विषमपदानि व्याचष्टे-एरवइ जत्थ चक्किय, जलथलकरणे इमं तु णाणत्तं । एगो जलम्मि एगो, थलम्मि पायं थलागासं ।।१।। ऐरावती नाम नदी तस्यां जलस्थलयोः पादकरणेनोत्तरीतुं शक्यम्, इदमेव चात्र नानात्वं यत्पूर्वसूत्रोक्तासु महानदीषु मासान्तौ त्रीन् वा वारान् न कल्पते, यच्चाको जले एकश्च पादः स्थले इत्युक्तं तदिह स्थलमाकाशमुच्यते‘एरवइ कुणालाए, विच्छिन्ना अद्धजोयणं वहति । कप्पति तत्थ अपुण्णे, गंतुं जा वेरिसी अप्पण्णा ।।२।। ऐरावती नदी कुणाला नगर्या अदूरे अर्द्ध योजनं विस्तीर्णा वहति, सा चोत्सेधेन जङ्घार्धप्रमाणा, तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे त्रिकृत्वो भिक्षाग्रहणलेपानयनादौ कार्ये यतनया गन्तुं कल्पते या वेदृशी अन्याऽपि नदी तस्यामपि त्रिकृत्वो गन्तुं कल्पते, तथा 'अन्तो मासस्स दुखुत्तो वा' इत्यादि सूत्रं व्याख्याति-एरवइ जत्थ चक्किय, तारिसाए नोवहम्मती खेत्तं । पडिसिद्धं उत्तरणं, पुण्णासति खेत्तणुण्णायं ।।१।। या ऐरावती नदी कुणालाजनपदे योजनार्द्धं विस्तीर्णा जङ्घार्धमानमुदकं वहति, तस्यां केचित्प्रदेशाः शुष्काः न तत्रोदकमस्ति, तामुत्तीर्य यदि भिक्षाचर्यां गम्यते, तदा ऋतुबद्ध त्रय उदकसङ्घट्टास्ते च गतागतेन षट् भवन्ति, वर्षासु सप्त दकसंघट्टास्ते च गतागतेन चतुर्दश भवन्ति, एवमीदृशे संघट्टप्रमाणे क्षेत्रं नोपहन्यते इत एकेनाप्यधिकेन सङ्घट्टेनोपहन्यते, अन्यत्रापि यत्राधिकतराः सङ्घट्टास्तत्रोत्तरणं प्रतिषिद्धं पूर्णे मासकल्पे वर्षावासे वा यद्यनुत्तीर्णानामपरं मासकल्पप्रायोग्यक्षेत्रमस्ति
Page #294
--------------------------------------------------------------------------
________________
२८७
गच्छाचारपइण्णयं ततो नोत्तरणीयम्, अथानुत्तीर्णानामन्यत्क्षेत्रं नास्ति ततोऽसति क्षेत्रे उत्तरणमनुज्ञातम्, इदमेव व्याचष्टे - सत्त उ वासासु भवे, दगसङ्घट्टा तिणि हुंति उडुबद्धे ते तु न हणंति खित्तं, भिक्खायरियं च न हणंति । । २ । । ये सप्तोदकसङ्घट्टा वर्षासु त्रयः सङ्घट्टाः ऋतुबद्धे साधूनां भवन्ति त एतावन्तः क्षेत्रं नोपघ्नन्ति, न च भिक्षाचर्यामुपघ्नन्ति,-जह कारणंमि पुण्णे, अंतो तह कारणंमि असिवादी । उवहीगहणे लिंपण, नावा य गते पि जयणाए । । ३ । । यथा कारणे पूर्णे मासकल्पे वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थं लेपानयनार्थं वोत्तरणीयम्, कारणे यत्र नावाऽप्युदकं तीर्यते तत्रापि यतनया सन्तरणीयं तत्र चायं विधिः- नावथललेवहेट्ठा, लेवो वा उवरिए व लेवस्स । दोण्णी दिवड्डमेकं, अद्धं नावाइपरिहांती ||४|| तत्र पूर्वार्द्ध-पश्चार्द्धपदानां यथासंख्येन योजना नावुत्तरणस्थानाद्यदि द्वे योजने वक्रं स्थलेन गम्यते तेन गन्तव्यम्, न च नौरारोढव्या । लेवहिट्ठत्ति, लेपस्याधस्ताद्दकसङ्घट्टेन यदि सार्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत्, एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत्, अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु न च नावमधिरोहेत् १ । एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात् सार्द्धयोजनपरिहारेण स्थलेन, एकयोजनपरिरयेण सङ्घट्टेन, अर्द्धयोजनपरिहारेण लेपेन गम्यतां न च लेपोपरिणा २ । लेपोत्तरणस्थानादेकयोजनपर्यवहारेण स्थलेन अर्द्धयोजनपरिहारेण वा सङ्घट्टेन गन्तव्यं न लेपेन ३ । सङ्घट्टोत्तरणस्थानादर्द्धयोजनपर्यवहारेण स्थलेन गम्यतां न च सङ्घट्टेन ४ । एतेषां परिहारपरिमाणानामभावे नावा १ लेपोपरिणा २ लेपेन ३ सङ्घट्टेन वा ४ गम्यते न कश्चिद्दोष इत्यादि एतत्सूत्रद्वयार्थः । प्रायः सर्वोऽपि श्रीनिशीथचूर्णीद्वादशोद्देशकप्रान्तेऽप्यस्ति । तथा इदाणि नावत्ति दारं नावातारिमग्रहणा इमेवि
Page #295
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२८८
जलसन्तरणप्रकारा गृह्यन्ते - जंघातास्मिकत्थइ, कत्थइ बाहाहि अप्पणा न तरे । कुंभे दतिए तुंबे, नावा उडु वे य पण्णी ।।१।। समासतो जलसंतरणं दुविहं थाहमथाहं च । जं थाहं तं तिविहं संघट्टो १ लेवो २
वोवरियं च ३ ।।२ ।। एवं तिविहंपि जंघासंतारिमगहणेण गहियं 'कत्थइ' त्ति क्वचिन्नद्यादिषु इदृशं भवतीत्यर्थः, बितियं 'कत्थइ 'त्ति क्वचित् नद्यादिषु अत्थाहं भवतीत्यर्थः । एत्थ य बाहाहिं अप्पणा नो तरेज्जा हस्तादिप्रक्षेपे बहूदकोपघातत्वात् जलभाविएहिं इमेहिं संतरणं कायव्वं कुंभेण तदभावा दतितेण तदभावा तुंबेण तदभावा उडुपेण तदभावा पण्णीए तदभावा नावा बंधणुलोमा मज्झे नावागहणं कयं ।। एत्तो एकतरेणं, तरिअव्वं कारणंमि जातंमि । एतेसि विवच्चासे, चाउम्मासा भवे लहुगा ||३|| कंठा, नवरं 'विवच्चासे त्ति सति कुंभस्स दतिएण तरति चउलहुयं एवं एक्केक्कस्स वि वच्चासे चउलहुयं दट्ठव्वं, सव्वे एते कुंभादी इमाए जयणाए घेतव्वा नावं पुण अहिकिच्च भण्णति - नवानवे विभासा उ, भाविताभाविए ति य । तदण्णभाविए चेव, उल्लाणोल्ले य मग्गणा ।।४।। सा नावा अहाकडेण य जाति संजयट्ठा वा अहाकडाए गंतव्वं असति अहाकडाए संजमट्ठाए वि जा जाति तीए वि गंतव्वं, सा दुविहा 'नवानवे विभास 'त्ति नवा पुराणा वा नवाए गंतव्वं न पुराणाए सप्रत्यपायत्वात्, नवा दुविहा 'भाविताभावियत्ति उदकभाविआ अभाविआ य जा उदके छूढपुव्वा सा उदकभाविता इतरा-अभाविता भाविताए गंतव्वं न इतराए उदगविराहणभया, उदगभाविता दुविहा 'तदण्णभाविय त्ति तदुदगभाविता अन्नोदयभाविया य तदुदयभाविआए गंतव्वं न इतराए मा उदगशस्त्रं भविष्यतीति कृत्वा तदुदयभाविया दुविहा 'उल्लाणोल्ले य मग्गणा' उल्लातिता अणोल्ला-सुक्का उल्लाए गंतव्वं न इतराए दगाकर्षणभयात्, 'मग्गण'त्ति एषा एव मार्गणा याऽभिहिता एरिसनावाए पुण गच्छति, इमं जयणमतिक्कंतो-असती य परिरयरसा, दुविहे तेणे व सावते दुविहे ।
Page #296
--------------------------------------------------------------------------
________________
२८९
गच्छाचारपइण्णयं संघट्टणलेवुवरी, दुजोयणा हाणिजानावा ।।५।। जत्थ नावा तारिमं ततो पदेसाओ दोहिं जोयणेहिं गंतुं थलपहेण गम्मति त पुण थलपहं इमं नदिकोप्परो वा वरणो वा संडेवगो वा तेण दुजोयणिएण परिरयेण गच्छतु मा य नावोदएण, अह असति परिरयस्स जया सइ वा इमेहिं दोसेहिं जुत्तो परिरओ 'दुविहा तेण' त्ति सरीरोवकरणतेणा 'सावते दुविहत्ति सीहा वाला वा तेण वा थलपहेण भिक्खं न लब्मति वसही वा तो दिवड्डजोयणेण संघट्टेण गच्छउ मा य नावाए, अह तत्थवि एते चेव दोसा तो जोयणेण लेवेण गच्छतु मा य नावाए, अह नत्थि लेवो सति वा दोसजुत्तो तो अद्धजोयणेण लेवुवरिएण गच्छउ मा य नावाए, अह तंपि नत्थि दोसलं वा तदा नावाए गच्छउ एवं दुजोयणहाणीए नावं ।। एत्तो संघट्ट १ लेव २ लेवुवरीण य ३ वक्खाणं कज्जइ ।। जंघद्धा संघट्टो १, नाभि लेवो २ परेण लेवुवार | ३ एगो जले थलेगो, निप्पगलणतीरमुस्सग्गो ||६ || पुव्वद्धं कंठं, संघट्टे गमणजयणा भण्णति, एगं पायं जले काउं एगं थले थलमिह आगासं भण्णति सामाइय सण्णाए, एतेण विहाणेणं वक्खमाणेण य जयणमुत्तिण्णो जया भवति तया निप्पगलिते उदगे तीरे इरियावहियाए उस्सग्गं करेति संघट्टजयणाए भणिया ।। इदाणिं लेवं लेवुवरिं च भणति जयणा-निभए गारत्थीणं तु, मग्गतो चोलपट्टमुस्सारे । सभए अत्थग्घे वा, उत्तिण्णेसुं घणं पढें । ७ ।। निब्भयं जत्थ चोरभयं नत्थि तत्थ गारत्थीणं तु मग्गतो गारत्था-गिहत्था तेसु जलमवतिण्णेसु मग्गतो पच्छत्तो जलं उयरइत्ति भणियं होइ पच्छतो य ठिता जहा जहा जलमवतरंति तहा तहा उवरुवरि चोलपट्टमुस्सारेंति मा बहुउदगघातो भविस्सति । जत्थ पुण सभयं चोराकुलमित्यर्थः, अत्थग्धं वा जत्थ थाघो नत्थि तत्थ उत्तिण्णेसुत्ति जलं असु गिहत्थेसु अवतिण्णेसु घणं आयय पढें-चोलपढें बंधिलं मध्ये अवतरन्तीत्यर्थः ।। जत्थ संतरणे चोलपट्टो उदउल्लेज्ज तत्थिमा जयणा-दगतीरे वा चिढे, निप्पगलो
Page #297
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२९०
जाव चोलपट्टो । उ सभए पलंबमाणं, गच्छति काण असंतो ।।८। दगं-पानीयं तीरं-पर्यन्तं तत्थ ताव चिट्ठे जाव निप्पगलो चोलपट्टो तुशब्दो निर्भयावधारणे, अह पुण सभयं तो हत्थेण गहेउं पलंबमाणं चोलपट्टयं गच्छति दंडके वा काउं गच्छति, न य तं पलंबमाणं दडाग्रे वा व्यवस्थितं कायेन स्पृशतीत्यर्थः ।। एसा गिहिसहियस्स दगुत्तरणे जयणा भणिया गिहि असती पुण इमा जयणा - असति गिहि णालियाए, आणक्खेउं पुणो वि पडिअरणं । एगा भोगपडिग्गह, केई सव्वाणि नो पुरओ ||९|| असति सत्थिल्लयगिहत्थाणं जतो पाडिवहिया उत्तरमाणा दीसंति तओ उत्तरियव्वं, असति वा तेसिं 'नालियाए आणक्खेउं पुणो वि पडिअरणं' आयप्पमाणाओ चउरंगुलाहिगो दंडो नालिया भण्णति, तीए आणक्खे ंउवघेत्तूणं परतीरं गंतुं आरपारमागमणं पडिउत्तरणं, नालियाए वा असति तरणं प्रति कयकरणो जो सो तं आणक्खेउं जया आगतो भवति तदा गंतव्वं, एवं जंघातारिमे विही भणिओ, इमा पुण अत्थाहे जयणा तं पढमं नावाए भणति 'एगा भोगपडिग्गहे त्ति एगा भोगो एगा जोगो भण्णति, एकट्टबंधणेत्ति भणियं होइ तं च मत्तगोपकरणाणं एकटं 'पडिग्गहे 'त्ति पडिग्गहो सिक्कगे अहोमुहं काउं पुढो कज्जति, नौभेदादात्मरक्षणार्थं केचिदाचार्या एवं वक्खाणयन्ति 'सव्वाणि 'त्ति मत्तगोपकरणं पडिग्गहो य पत्तोपकरणमसेसं पडिलेहिय एताभ्यामादेशद्वयाभ्यामन्यतमेनोपकरणं कृत्वा सीसोवरियं कायं पादे य पमज्जिऊणं नावारुहणं कायव्वं, तं च 'णो पुरओ'त्ति, पुरस्तादग्रतः प्रवर्त्तनदोषभयान्नो अनवस्थानदोषभयाच्च, पिट्टओ वि न दुहेज्जा मा ताव विमुच्चेज्जा अतिविकृष्टजलाध्वानभयाद्वा तम्हा मज्झे दुहेज्जा । तत्थिमे ठाणे मोत्तुं -ठाणतियं मोत्तूणं, उवउत्तो तत्थ ठाति णावाहे । दतिओडु व तुंबे वि, एस विही होति संतरणे ||१०|| देवताद्वाणं कूवयद्वाणं निज्जामगट्ठाणं अहवा पुरतो मज्झे पिट्ठओ पुरतो देवयट्ठाणं मज्झे सिंचणट्ठाणं पच्छा तोरणद्वाणं एते वज्जिय तत्थ नावाए
Page #298
--------------------------------------------------------------------------
________________
२९१
गच्छाचारपइण्णयं अणाबाहे ठाणे ठायति ‘उवउत्तो'त्ति नमोक्कारपरायणो सागारपच्चक्खाणं पच्चक्खाओ य ठाति जया पुण पत्तो तीरं तदा णो पुरतो उत्तरेज्जा मा महोदगे निब्बुडेज्जा न य पिट्ठतो मा सा अवसारेज्जा नावाए तद्दोसपरिहरणत्थं मज्झे उत्तरियव्वं, तत्थ य उत्तिण्णेण इरियावहियाए उस्सग्गो कायव्वो, जदि वि न संघट्टति दगं 'दतिओडु व तुंबेसु वि एसविही होति संतरणे' नवरं 'ठाणतियं मोत्तुं' णावत्ति दारं गतमिति श्रीनिशीथचूर्णिपीठिकागतं तथा-ऊणाइरित्तमासे, अट्ठ विहरिऊण गिम्हहेमंते। एगाहं पंचाहं, मासं च जहा समाहीए ||१|| चत्तारि हेमंतिया मासा चत्तारि गिम्हिया मासा एते अट्ठ ऊणा अतिरित्ता वा विहरित्ता भण्णति, पडिमा पडिवण्णाणं एगाहो अहालंदियाणं पंचाहो जिणकप्पियाणं सुद्धपरिहारियाण थेराण य मासो जस्स जहा णाणदंसणचरित्तसमाही भवति, सो तहा विहरित्ता वासाखेत्तं उवेति ।।१।। कहं पुण ऊणा अतिरित्ता वा उडुबद्धिया मासा भवंति ? तत्थ ऊणा-काऊण मासकप्पं, तत्थेव उवागयाण जयणाए । चिक्खल्लवासरोहेण, वा वि तेण ट्ठिया ऊणा ।।२।। जत्थ खेत्ते आसाढमासकप्पो को तत्थेव खेते वासावासत्तेण उवागया, एवं ऊणा अट्टमासा आसाढमासे अनिर्गच्छतां सप्तविहरणकाला भवन्तीत्यर्थः, अहवा इमेहिं पगारेहिं ऊणा अट्टमासा हवेज्ज सचिक्खल्ला पंथा वासं वा अज्जवि णोवरमते णयरं वा रोहितं बाहिं वा असिवादिकारणा तेण मग्गसिरं सव्वं ठिआ, अतो पोसादीया आसाढंता सत्त विहरणकाला भवंति ।।२।। इयाणिं जहा अतिरित्ता अट्ठमासा विहारो तहा भण्णइवासाखित्तालंभे, अद्धाणाईसु पत्तमहिगाओ, साहगव्वाधाएणं, अपडिक्कमिउं जइ वयंति ||३|| आसाढसुद्धवासावासपाउग्गं खेत्तं मग्गंतेहिं ण लद्धं ताव जाव आसाढचाउम्मासाओ परओ सवीसतिराए मासे अतिक्कंते लद्धं ताहे भद्दवयजोण्हपंचमीए पज्जोसवंति एवं णव मासा वीसइ राया विहरणकालो दिट्ठो एवं अतिरित्ता अट्ठमासा, अहवा साहू अद्धाणपडिवण्णा
Page #299
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२९२ सत्थवसेणं आसाढचाउम्मासीओ परेणं पंचाहेण वा दसाहेण वा जाव सवीसइराए वा मासे वासाखेत्तं पत्ताणं अतिरित्ता अट्ठ मासा विहारो भवति, अहवा सव्वाघाए अणावुट्ठीए आसोए कत्तिए वा णिग्गयाण अट्ठ अतिरित्ता भवंति, वसहिवाघाए वा कत्तिय चाउम्मासियस्स आरओ चेव णिग्गया, अहवा आयरियाणं कत्तियपुण्णिमाए परओ वा साहगं णक्खत्तं न भवति चंदबलाइयं सुंदरं न भवतीत्यर्थः, अण्णं वा रोहगादि कत्तिए सव्वाघायं जाणिऊण कत्तियचाउम्मासियं अपडिक्कमिउं जया वयंति तया अतिरित्ता अट्ठमासा भवंति ।।३।। 'एगाहं पंचाहं मासं व जहा समाहीए'त्ति अस्य व्याख्यापडिमा पडिवण्णाणं, एगाहं पंचहो तहा लंदे। जिणसुद्धाणं मासो, निक्कारणओ य थेराणं ||४|| पुव्वद्धं कंठं, 'जिण त्ति जिणकप्पियाणं 'सुद्धाणं ति सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावन्नपरिहारियनिसेहत्थं थेराणं च एतेसिं मासकप्पविहारो णिव्वाघाएकारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति ।।४।। ऊणाइरित्तमासा, एवं थेराण अट्ठ नायव्वा । इयरे अट्ठ विहरिउं, नियमा चत्तारि अच्छंति ।।५।। एवं ऊणा अतिरित्ता थेराण अट्ठमासा णायव्वा इतरे णामपडिमापडिवण्णा १ अहालंदिया २ विसुद्धपारिहारिया ३ जिणकप्पिया य ४ जहा विहारेण अट्ठ विहरिऊण वासारत्तिया चउरो मासा सव्वे णियमा एगखित्ते अच्छंति ।।५।। वासावासे कंमि खेत्ते कम्मि काले पविसियव्वं अतो भण्णइ-आसाढपुण्णिमाए, वासावासम्मि होइ ठायव्वं । मग्गसिरबहुलदसमी उ, जाव एगम्मि खित्तम्मि ||६|| 'ठायनं ति उस्सग्गेण पज्जोसवेयव् अहवा प्रवेष्टव्यम्, तम्मि पविठ्ठा उस्सग्गेण कत्तियपुण्णिभं जाव अच्छंति अववाएण मग्गसिरबहुलदसमी जाव ताव तम्मि एगखेत्ते अच्छंति दसरायगहणाओ अववाओ दंसिओ अण्णे वि दोदसराया अच्छेज्जा, अववाएणं मग्गसिरमासं तत्रैवास्ते इत्यर्थः ||६|| कहं पुण वासा पाउग्गं खेत्तं पविसंति इमेण विहिणा ?
Page #300
--------------------------------------------------------------------------
________________
२९३
गच्छाचारपइण्णय बाहिट्ठियवसभेहिं, खित्तं गाहित्तु वासपाउग्गं । कप्पं कहित्तु ठवणा, वासाणं सुद्धदसमीए |७|| 'बाहिट्ठिय'त्ति जत्थ आसाढमासे कप्पो कओ तत्थ अण्णत्थ वा आसण्णे ठिया वा सामायारी खेत्तं वसभेहिं गाहेन्ति वासासामायारी भावणाए भावयंतीत्यर्थः, तओ कप्पं पज्जोसवणाकप्पं कहित्ता आसाढसुद्धदसमीए वासाणं-वासारत्तस्स ठवणा कज्जइ, क्वचित् सावणबहुलस्स पंचाहे इति पाठस्तत्र आसाढपुण्णिमाए पविठ्ठा पडिवयाओ आरब्म पंचदिणा सथारगतणडगलछारमल्लादीयं गेण्हंति, तम्मि चेव पणगराइए पज्जोसवणाकप्पं कहेंति, ताहे सावणबहुलपंचमीए वासकालसमायारी ठवेंति ।७।। इत्थ य अणभिग्गहियं, वीसइरायं सवीसई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव ||८|| 'इत्थ त्ति एत्थ आसाढपुण्णिमाए सावणबहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहियं, वीसइरायं सवीसई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव ।।८।। 'इत्थ 'त्ति एत्थ आसाढपुण्णिमाए सावणबहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहियं अहवा जति गिहत्था पुच्छंति, अज्जो ! तुब्भे एत्थ वरिसाकालं ठिया अह न ठिया ? एवं पुच्छिएहिं 'अणभिग्गहियंति सन्दिग्धं वक्तव्यम् । इह अन्यत्र वाऽद्यापि निश्चयो न भवतीत्यर्थः, एवं सन्दिग्धं कियत्कालं वक्तव्यम् ? उच्यते'वीसतिरायं सवीसतिमासं जति अभिवड्ढियवरिसं तो वीसतिरायं जाव अणभिग्गहियं अह चंदवरिसं तो सवीसतिरायमासं जाव अणभिग्गहियं भवति, 'तेण'त्ति तत्कालात्परत अप्पणो आभिमुख्येन गृहीतं अभिगृहीतं इह व्यवस्थिता इति गिहीण य पुच्छंताणं कहंति इह ठियामो वरिसा कालंति |८|| किं पुण कारणं वीसइराए सवीसइराए वा मासे गए अभिग्गहियं गिहिणायं वा कहेंति आरओ ण कहेंति ? उच्यतेअसिवाइकारणेहिं, अहवा वासं न सुट्ठ आरद्धं । अहिवड्डियंमि वीसाइयरेसु सवीसई मासो .।।९।। कयाइ असिवं भवे आ दिग्गहणाओ रायदुट्ठाई
Page #301
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२९४ गहणं वा वासं वा ण सुट्ठ आरद्धं पासितुं एवमाईहि कारणेहिं जइ अच्छंति तो आणादिया दोसा, अहवा गच्छंति ततो गिहत्था भणंति एते सव्वण्णुपुत्तगा ण किंचि जाणंति मुसावायं च भासंति ठितामोत्ति भणित्ता जेण णिग्गया, लोगो वा भणेज्ज साहू एत्थ वरिसारत्तं ठिया अवस्सं वासं भविस्सति, तओ धण्णं विक्किणांति लोगो घराईणि छादेति हलादिकं मा णिवासं ठवेति, अभिग्गहिए गिहिणाए य आरओ कए जम्हा एवमादिया अधिकरणदोसा तम्हा अभिवड्डियवरिसे वीसतिराए गए गिहिणायं करेंति तिसु चंदवरिसेसु सवीसतिराए मासे गए गिहिणायं करेंति, जत्थ अधिमासगो पडति वरिसे तं अभिवड्डियं वरिसं भण्णइ, जत्थ ण पडति तं चंदवरिसं, सो य अधिमासगो जुगस्स अंते मज्ज्ञे वा भवति, जइ अंते तो णियमा दो आसाढा भवंति अह मज्झे तो दो पोसा, सीसो पुच्छति कम्हा अभिवड्डियवरिसे वीसतिरायं चंदवरिसे सवीसतिमासो ? उच्यते-जम्हा अभिवड्डियवरिसे गिम्हे चेव सो मासो अतिक्कंतो तम्हा वीसदिणा अणभिग्गहियं तं कीरति इयरेसु तिसु चंदवरिसेसु सवीसइमासो इत्यर्थः ।।९।। एत्थ उ पणगं पणगं कारणियं जा सवीसई मासो | सुद्धदसमीठियाणं, आसाढी पुन्निमोसरणं ।।१०।। एत्थओ-आसाढपुण्णिमाए ठिया डगलादीयं गेण्हंति पज्जोसवणकप्पं च कहेंति पंचदिणा ततो सावणबहुलपंचमीए पज्जोसवेंति वासखित्ताभावे कारणेण पणगे संवुड्ढे दसमीए पज्जोसवेंति एवं पण्णरसीए एवं पणगवुड्डी ताव कज्जति जाव सवीसतिमासो पुण्णो सो य सवीसतिमासो भद्दवयसुद्धपंचमीए पुज्जति, अह आसाढसुद्धदसमीए वासाखित्तं पविठ्ठा अहवा जत्थ आसाढमासकप्पो कओ तं वासपाउग्गं खेत्तं अण्णं च णत्थि वासपाउग्गं ताहे तत्थेव पज्जोसवेंति वासं वा गाढं अणुवरयं आढत्तं तत्थेव पज्जोसवेंति, एक्कारसीओ आढवेउं डगलादीयं गेण्हति पज्जोसवणाकपं कहेंति, जाहे आसाढपुण्णिमाए पज्जोसवेंति एस उस्सग्गो सेसकालं पज्जोसवेंताणं अववाओ, अववाएवि सवीसतिरायमासाओ परेण
Page #302
--------------------------------------------------------------------------
________________
२९५
गच्छाचारपइण्णयं अतिक्कमेउं ण वटुंति, सवीसतिराएमासे पुण्णे जदि वासाखेतं ण लब्मति तो रुक्खहेट्ठावि पज्जोसवेयव्वं, तं च पुण्णिमाए पंचमीए दसमीए एवमादिपव्वेसु पज्जोसवेयव्वं णो अपव्वेसु, सीसो पुच्छति इयाणिं कहं चउत्थीए अपव्वे पज्जोसविज्जति ? आयरिओ भणति कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया, कहं भण्णते कारणं, कालगायरिओ विहरंतो उज्जेणिं गओ, तत्थ वासावासं ठितो, तत्थ णयरीए बलमित्तो राया, तस्स कणिट्ठो भाया भाणुमित्तो जुवराया, तेसिं भगिणी भाणुसिरी नाम, तस्स पुत्तो बलभाणू णाम, सो य पगतिभद्दविणीययाए साहू पज्जुवासति, आयरिएहिं सो धम्मो कहिओ पडिबुद्धो पव्वाविओ य, तेहि य बलमित्तभाणुमित्तेहिं कालगज्जो पज्जोसविए णिव्विसओ कओ । केइ आयरिया भणंति-जह बलमित्तभाणुमित्ता कालगायरियाणं भागिणेज्जा भवंति, माउलेत्ति काउं महंतं आयरं करेंति अब्भुट्ठाणादियं, तं च पुरोहियस्स अप्पत्तियं भणति य एस मुद्धपासंडो वेदादिबाहिरो रण्णो अग्गओ पुणो पुणो उल्लवंतो आयरिएण णिप्पिट्ठप्पसिणवागरणो कओ, ताहे सो पुरोहिओ आयरियस्स पदुट्ठो रायाणं अणुलोभेहिं विप्पहिणामेति एरिसा महाणुभावा एतो जेण पहेणं गच्छंति तेण पहेणं जइ रायाणो गच्छंति पयाणि वा अक्कमंति तो असेयं भवति तम्हा विसज्जेहि ताहे विसज्जिया | अन्ने भणंति-रण्णा उवाएणं विसज्जिया कथं सव्वंमि नयरे किल रन्ना अणेसणा काराविया ताहे निग्गया, एवमादियाण कारणाण अण्णतभेण णिग्गता, विहरंता पतिट्ठाणं नगरं तेण पट्ठिया, पतिठ्ठाणसमणसंघस्स य अज्जकालरोहिं संदिढं जावाहं आगच्छामि ताव तुब्भेहिं णो पज्जोसवियव्वं तत्थ य सायवाहणो राया सावओ, सोय कालगज्जं ऐंतं सोउं णिग्गओ अभिमुहो समणसंघो य महाविभूतिए पविट्ठो कालगज्जो, पविढेहि य भणिअं भद्दवयसुद्धपंचमीए पज्जोसविज्जति समणसंघेण पडिवन्नं, ताहे रण्णा भणियं-तदिवसं मम लोगाणुवत्तीए इंदो अणुजाएयव्वो होहित्ति साहू
Page #303
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
२९६ चेतिएण पज्जुवासेस्संतो छट्ठीए पज्जोसवणा किज्जउ, आयरिएहिं भणियंण वट्टति अइक्कमेउं, ताहे रण्णा भणियं तो अणागयं चउत्थीए पज्जोसविज्जति, आयरिएण भणियं-एवं भवउ ताहे चउत्थीए पज्जोसवियं, एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिता सच्चेवाणुमया सव्वसाहूणं, रण्णा अंतेउरियाओ भणिया-तुब्भे अमावासाए उववासं काउं पडिवयाए सव्वखज्जभोज्जविहीहिं साधू उत्तरपारणाए पडिलाभेत्ता पारेह, पज्जोसवणाए अट्ठमंति काउं पाडिवयाए उत्तरपारणयं भवति, तं च सव्वलोगेणवि कयं ततो पभिति मरहट्ठ विसए समणपूअओत्ति छणो पवत्तो । 'आसाढी पुण्णिमोसरणं ति आसाढपुण्णिमाए ओसरणं वासारत्तठवणा भवति ||१०|| इयाणिं पंचगपरिहाणीमधिकृत्य कालावग्रह उच्यतेइय सत्तरी जहन्ना, असीइनउईदसुत्तरसयं च । जइ वासइ मग्गसिरे, दस राया तिण्णि उक्कोसो ||११।। इति-उपप्रदर्शने, जे आसाढचाउम्मासियाओ सवीसतिराए मासे गए पज्जोसवेंति, तेसिं सत्तरि दिवसा जहन्नो वासाकालोरगहो कहं सत्तरी ? उच्यते-चउण्हं मासाणं वीसुत्तरं दिवससय भवइ सवीसइमासो पण्णासं दिवसा ते वीसुत्तरमज्झाओ सोधिओ सेसा सत्तरी ७० जहन्नवासाकालोग्गहो भवति १, जे भद्दवयबहुलदसमीए पज्जोसवेंति, तेसिं असीई ८० दिवसा मज्झिमो वासकालोग्गहो भवति २, जे सावणपुण्णिमाए पज्जोसवेंति तेसिं णउती ९० चेव दिवसा मज्झिमो चेव वासाकालोग्गहो ३, जे सावणबहुलदसमीए पज्जोसवेंति तेसिं दसुत्तरं ११० दिवससय मज्झिमो चेव वासाकालोग्गहो भवइ ४, जे आसाढपुण्णिमाए पज्जोसवेंति तेसिं वीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति ५ । एवं सेसंतरेसु वि दिवसपमाणं वत्तव्यं, एवमादिप्पगारेहिं वरिसारत्तं एगखित्ते करिय कत्तिअचाउम्मासिअपडिवयाए अयरसं णिग्गंतव्वं । अह मग्गसिरमासे वसति चिक्खल्लजलाउला पंथा तो अववाएण एक्कं उक्कोसेणं तिण्णि वा दस राया ३० जाव तंमि खेत्ते अच्छंति मग्गसिरपौर्णमासी यावदित्यर्थः,
Page #304
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
मग्गसिरपुण्णिमाए परओ जदिवि सचिवखल्ला पंथा वासं वा गाढं अणवरयं वासति जदि विप्लवंतेहिं गम्मइ तहावि अवस्सं णिग्गंतव्वं, अह ण णिग्गच्छति तो चउगुरुगा एवं पंचमासिओ जेट्टोग्गहो जाओ ।।११।। काऊण मासकप्पं, तत्थेव ठियाण जाव मग्गसिरो । सालंबणाण छम्मासिओ उ जिडुग्गहो होइ ।।१२।। जम्मि खित्ते कओ आसाढमासकप्पो तं च वासावासपाउग्गं खित्तं अन्नंमि अलद्धे वासपाउग्गे खित्ते जत्थ आसाढमासकप्पो कओ तत्थेव वासावासं ठिया तीसे वासावासे चिक्खल्लाइएहिं कारणेहिं तत्थेव मग्गसिर ठिया, एवं सालंबणाण कारणे अववाएण छम्मासिओ जिट्ठोग्गहो भवतीत्यर्थः ।।१२।। जइ अत्थि पयविहारो, चउपाडिवयंमि होइ निग्गमाणं । अहवावि अणिताणं, आरोवणपुव्वनिद्दिट्ठा ।।१३।। जइ कद्दमवुट्ठिमाइकारणाभावाओ पदप्रचारो अत्थि तओ वासाखेत्ते णिव्विग्घेण चउरो मासा अत्थिउं कत्तियचाउम्मासं पडिक्कमिउं मग्गसिरबहुलपडिवयाए णिग्गंतव्वं, एसा चेव चउपाडिवयं चउपाडिवए अणिताणं अविसद्दाओ एस चेव चउलहू सवित्थारो जहापुव्वं वणिओ णियत्तियसुत्ते संभोगसुते वा तहा दायव्वो । | १३ || चउपाडिवए अप्पत्ते अतिक्कंते वा णिग्गए कारणे णिद्दोसो तत्थ अपत्ते इमे कारणाराया सप्पे कंथू, अगणिगिलाणे य थंडिलस्ससई । एएहि कारणेहिं, अप्पत्ते होइ निग्गमणं ।। १४ ।। राया दुट्टो सप्पो वा वसाह पविट्ठो कुंथूहि वा वसही संसत्ता अगणीणा वा वसही दड्ढो गिलाणस्स पडिचरणट्ठा गिलाणस्स वा ओसहहेऊं थंडिलस्स वा असतीए एतेहिं कारणेहिं अप्पत्ते चउपाडिवए निग्गमणं भवइ ||१४|| अहवा इमे कारणा- काइयभूमी संथारए अ संसत्त दुल्ल भिक्खे । एएहि कारणेहिं अप्पत्ते होइ निग्गमणं ।।१५।। काइयभूमी संसत्ता, संथारगा वा संसत्ता दुल्लभं वा भिक्खं जायं आयपरसमुत्थेहिं वा दोसेहिं मोहोदओ जाओ असिवं वा उप्पण्णं तेहिं कारणेहिं अप्पत्ते णिग्गमणं भवति ।। १५ ।। चउपाडिवए अतिक्कंते
२९७
Page #305
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
- २९८ निग्गमो इमेहिं कारणेहिं-वासं वा नोवरमई, पंथा वा दुग्गमा सचिक्खल्ला । एएहिं कारणेहिं अइक्कंते होइ निग्गमणं ।१६ || अइक्कंते वासाकाले वासे नोवरमइ पंथा वा दुग्गमा अइजलेण सचिक्खल्ला य एवमाइएहिं कारणेहिं चउपाडिवए अइक्कंते णिग्गमणं भवति ।।१६ || अहवा इमे कारणा बाहि-असिवे ओमोदरिए, रायदुढे भये व गेलन्ने । एएहि कारणेहिं अइक्कंते होइ निग्गमणं ।।१७।। बाहिं असिवं ओमं वा बाहिं वा रायदुटुं बाहिं चोरादिभयं वा आगाढं-आगाढकारणेण वा ण णिग्गच्छंति, एएहिं कारणेहिं चउ पडिवए अतिक्कंते अणिग्गमणं भवति ।।१७।। इति पर्युषणाकल्पनियुक्तिचूर्णिनिशीथदशमोद्देशक-चूर्णिगतमिति | गाथाछन्दः ||१३२।।
तम्मूलं संसारं, जणेइ अज्जा वि गोयमा ! नूणं । तम्हा धम्मुवएसं, मुत्तुं अन्नं न भासिज्जा ।।१३३ ।। तन्मूलं संसारं जनयति आर्यापि गौतम ! नूणं । तस्मात् धर्मोपदेशं मुक्त्वा अन्यत् न भाषते ॥१३३।।
व्याख्या - 'तम्मूलं०' तद्धर्मोपदेशं व्यतिरिक्तं वाक्यं तन्मूलं कारणं यत्र संसारजनने तत् तन्मूलं तद्यथा स्यात्तथा हे गौतम ! आर्याऽपिसाध्व्यपि नूनं-निश्चितं संसारं जनयति-वर्द्धयति यस्मादितिशेषः । तस्माद्धर्मोपदेशं मुक्त्वाऽन्यत् वचनमार्या न भाषते इति । गाथाछन्दः ||१३३।। मासे मासे उ जा अज्जा, एगसित्थेण पारए । कलहे गिहत्थभासाहि, सघं तीइ निरत्थयं ।।१३४ ।। मासे मासे तु या आर्या एकसिक्थेन पारयेत् । कलहे गृहस्थभाषाभिः सर्वं तस्याः निरर्थकम् ॥१३४॥
Page #306
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं व्याख्या-'मासे मा०' मासे मासे उ इत्यत्र 'क्रियामध्येऽध्वकाले पञ्चमी च' (२-२-११०) इति सूत्रेण सप्तमी वीप्सायां द्विर्वचनं तुश्चैवकारार्थः, ततश्च मासे मासे एव न त्वर्द्धमासादौ या आर्या-साध्वी एकसिक्थेन-एककणेन पारयेत्-पारणकं कुर्यात् 'कलहे'त्ति कलहेच्चकलहं कुर्यात् गृहस्थभाषाभिर्मर्मोद्घाटनशापप्रदानजकारमकारादिवचनैरित्यर्थः । अथवा कलहे - राढौ गृहस्थभाषाभिः क्रियमाणे सतीति शेषः । सर्वं तपःप्रभृतिधर्मानुष्ठानं तस्या निरर्थकं निष्फलमिति । विषमाक्षरेति गाथाछन्दः ।।१३४।। इत्येवं वर्णितं यतिनीस्वरूपम्, अथ ग्रन्थकृद् येभ्यो ग्रन्थेभ्यो यदर्थं चाऽयं गच्छाचारः समुद्धृतः तद्दर्शनायाह
२९९
महानिसीहकप्पाओ, ववहाराउ तहेव य ।
साहु साहुणि अट्टाए, गच्छायारं समुट्ठिओ ।।१३५ ।। महानिशीथकल्पात् व्यवहारात् तथैव च । साधुसाध्वीनामर्थाय गच्छाचारः समुद्धृतः ॥१३५॥
व्याख्या-‘महानि० ́ महानिशीथात्कल्पात्-बृहत्कल्पात् तथैव च व्यवहारात् छेदग्रन्थरूपादेव साधुसाध्वीनामर्थायकार्यायायं गच्छाचारः समुद्धृतो नपुंसकत्वमत्र प्राकृतत्वादेवेति । विषमाक्षरेति गाथाछन्दः ।। १३५ ।। अथ ग्रन्थकृदेतस्य ग्रन्थस्याध्ययनविधिमुपदिशन्नाह
पढंतु साहुणो एयं, असज्झायं विवज्जिरं । उत्तमं सुअनिस्संद, गच्छायारं सुउत्तमं ।। १३६ ।। पठन्तु साधवः एतद् अस्वाध्यायिकं विवर्ज्य उत्तमं श्रुतनिस्यन्दं गच्छाचारं सूत्तमम् ॥१३६॥
व्याख्या- 'पढंतुo' पठन्तु साधवः उपलक्षणत्वात् साध्व्यश्च एतद् 'गच्छायारं 'ति गच्छाचारभिधप्रकीर्णकं किं कृत्वा विवर्ज्य परित्यज्य किं
Page #307
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ ३०० 'असज्झायं ति अस्वाध्यायिकं आकाशभवादिभेदभिन्नं स्वाध्यायविघातकृत, यत उक्तम्-स्थानाङ्गदशमस्थाने-'दसविहे अंतलिक्खिए असज्झाइए पन्नत्ते तं जहा-उक्कावाए १, दिसिदाहे २, गज्जिए ३, विज्जुए ४, निग्घाए ५, जुवए ६, जक्खालित्तए ७, थूमिआ ८, महिआ ९, रयउग्घाए १० । अंत० आकाशभवं अस०' स्वाध्यायो वाचनादिपञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकम्, दिसि० एकतरदिग्विभागे महानयरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाहः २, निर्घातः साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागजितध्वनिः ५, सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतः तद् 'जुवगे'त्ति भणितं सन्ध्याप्रभाचन्द्रप्रभयोमिश्रत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्याऽपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु सन्ध्याछेदे वा ज्ञायमाने कालवेलां न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृहन्ति ततः कालिकस्यास्वाध्यायः स्यात् ६, यक्षादीप्तं आकाशे भवति एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति ७, धूमिकामहिकाभेदो वर्णतो धूमाकारा धूम्रेत्यर्थः ८, महिका-प्रतीता एतच्च द्वयमपि कार्त्तिकादिषु गर्भमासेषु भवति ९, विस्रसापरिणामतः समन्ताद्रेणुपतनं रज उद्घातो भण्यते १०, दसविहे
ओरालिए असज्झाइए पन्नत्ते० तंजहा अट्ठी १ मंसे २ सोणिए ३ असुइसामंते ४ सुसाणसामंते ५ चंदोवराए ६ सूरोवराए ७ पडणे ८ रायवुग्गहे ९ उवस्सयस्स अंतो उरालिए सरीरे १० । अशुचीनि-अमेध्यानि मूत्रपुरीषादीनि तेषां सामन्तं-समीपम् ४, शबस्थानसमीपम् ५, चंदो० चन्द्रसूर्यग्रहणे इत्यर्थः ६, ७, पतनं-मरणं राजाऽमात्यसेनापतिग्राम-भोगिकादीनाम् ८, राज्ञां सङ्ग्रामः उपलक्षणात्वात् सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वध्यायिकम् ९, मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदा हस्तशताऽभ्यन्तरेऽस्वाध्यायिकम्भवति अथानुद्भिन्नं तथापि कुत्सितत्वादाचरिताच्च हस्तशतं वय॑ते परिष्ठापिते तु तत्र तत्स्थानं
Page #308
--------------------------------------------------------------------------
________________
३०१
गच्छाचारपइण्णयं शुद्धं भवति १० । तथा विस्तरतोऽस्वाध्यायिकस्वरूपं श्रीनिशीथसूत्रकोनविंशोद्देशकश्रीआवश्यकनियुक्त्यादिष्वस्तीति किंम्भूतं गच्छाचारं उत्तमंप्रधानं एतदुक्तानुष्ठानपालनपरायणानामवश्यं स्वर्गसुखा-वाप्तिनिबन्धनत्वात्, तथा 'सुअनिस्संदंति सिद्धान्तोपनिषद्भूतं तथा सूत्तमम्-उत्तमोत्तमं एतत्प्रणीताचारसम्यक्समाचरणचतुरान्तस्करण-वाक्कायानाम-वश्यमेव चतुर्वर्गप्रवेकापवर्गः शर्मसंसर्गसंसिद्धिहेतुत्वात्, नन्वत्राध्ययने साधव एवाधिकारिण उक्ताः, किं न श्राद्धादयः ? उच्यते-आगमे तेषां वाचनाप्रदानप्रतिषेधात् । उक्तञ्च-'जे भिक्खू वा भिक्खूणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वायंतं वा साइज्जइ' इत्यादि निशीथसूत्रस्यैकोनविंशतितमोद्देशकप्रान्ते अस्य चूर्णिः-'जे अण्णउत्थियं वा गारत्थियं वा इत्यादि जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा वायणं पडिच्छईत्यादि. एवं पासत्थे दो सुत्ता ओसण्णे दो कुसीले दो संसत्ते दो णितिए दो एतेसिं वायणं देइ पडिच्छइ भावतेणो वा सव्वेसु अहाच्छंदवज्जिएसु चउलहुं अहवा अत्थे चउगुरुं, अहाछंदे सुत्ते चउगुरुं अत्थे छल्लहुं इत्यादि, तथाभावे कारणे वाएज्जावि 'पव्वज्जाएगाहा' गिहिं अण्णपासंडिं वा पव्वज्जाभिमुहं सावगं वा छज्जीवणियंति जावसुत्तओ, अत्थओ जावपिंडेसणा एस गिहत्थादिसु अववादो इत्यादि । इत्यनुष्टुप् छन्दः ।।१३६ ।। अथ साधुसाध्वीनामेतत् प्रकीर्णकनिर्णीताचारयथावत्समाचरणोपदेशं तत्समाचरणफलगर्भ प्रकटयन्नाह
गच्छायारं सुणित्ताणं, पठित्ता भिक्खुभिक्खुणी । कुणंतु जं जहा भणियं, इच्छंता हियमप्पणो ।।१३७ ।। गच्छाचारं श्रुत्वा पठित्वा भिक्षवः भिक्षुण्यः । कुर्वन्तु यद्यथा भणितमिच्छन्तः हितमात्मनः ॥१३७।। व्याख्या - 'गच्छाया०' एतत् 'गच्छायारं ति गच्छाचाराभिधप्रकीर्णकं
Page #309
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ ३०२ श्रुत्वा-गुरुमुखाद्विधिना निशम्य, णमितिवाक्यालङ्कारे पठित्वा चसूत्रतोऽर्थतश्च विधिनैवाधीत्य भिक्षवो भिक्षुण्यश्च आत्मनो हितमिच्छन्तो यद्यथात्र भणितं तत्तथा कुर्वन्त्विति । विषमाक्षरेति गाथाछन्दः ।।१३७ ।। इति श्रीमत्तपागच्छनभोनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपण्डित श्रीविजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायां साध्वीस्वरूपनिरूपणाधिकारस्तृतीयः समाप्तः ।।३।। तत्समाप्तौ च समाप्तेयं श्रीगच्छाचारप्रकीर्णकटीका ।। प्रायः स्वकीयोदितमप्यतादृशं, सर्वाङ्गभाजां जगतीह रोचते । इयं मदुक्तिस्तु ममैव नो तथा, कथं परेषां रुचये भविष्यति ।।१।। नाभूदृद्धकृता वृत्ति-रस्यादर्शास्तु भूरिशः | तऽथाप्यस्ति गुरूपास्तिः, समस्तस्वस्तिदाऽश्मनः ।।२।। यदत्र मतिवैगुण्याद्, ग्रन्थानभ्यासतस्तथा । भ्रमाद्वा विवृतं सार्वाऽऽ-गमेनामा विरोधभाक् ।।३।। विभक्त्यादिविरुद्धञ्च, मिथ्यादुष्कृतमस्तु तत् । शोधयन्तु च तत्त्वज्ञाः, कृत्वा तत्र घृणां मयि ||४|| युग्मम् ।। विचारोपनिषद्भेदसमुच्चयचिकीर्षया । गच्छाचाराभिधग्रन्थ-वृत्तिनिर्मितवानहम् ।।५।।
|| अथ प्रशस्तिर्लिख्यते ।। प्रकटितजगदानन्दः सुरतरुमणिसुरभिमहिमरमणीयः | प्रणते हितप्रणेता, शासननेता जयति वीरः ||१|| तत्पट्टोदयभानु-गणी सुधा यथार्थनामाऽभूत् । बोधितशरशतचौरः श्रीजम्बूः केवली चरमः ।।२।।
Page #310
--------------------------------------------------------------------------
________________
३०३
४।।
गच्छाचारपइण्णयं श्रीमान् प्रभवस्वामी, गणनाथो गुणमणिसलिलनाथः । शय्यम्भवोऽपि सूरि-र्मणकपिता समजनिष्ट ततः ।।३।। निजगतिनिर्जितभद्रः, कृतभद्रः श्रीगणी यशोभद्रः | तत्पट्टे श्रीमन्तौ सम्भूतिविजयसुभद्रबाहुगुरू ||४|| श्रुतकेवलीह चरमः, स्थूलीभद्रस्तयोविनेयोऽभूत् । शिष्योत्तमौ तदीयौ, सूरिमहागिरिसुहस्तिगुरू ।।५।। जिनकल्पसुपरिकर्मः प्रथमः प्रथयान्वितः प्रथयतिस्म । श्रेणिकतः प्रति सम्पति-नृपं द्वितीयः स्म बोधयति ।।६।। तदनु च सुहस्तिशिष्यौ, कोटिककाकन्दकावजायेताम् । सुस्थितसुप्रतिबुद्धौ, कौटिकागच्छस्ततः समभूत् ।।७।। तत्रेन्द्रदिन्नसूरि-भगवान् श्रदिन्नसंज्ञसूरीन्द्रः । तस्य पट्टे सिंहगिरिगिरिरिव धीरो गिरिगभीरः ।।८।। समजनि वज्रस्वामी, जृम्भकदेवार्पितस्फुरद्विद्यः । बाल्येऽपि जातजाति-स्मृतिः प्रभुश्चरमदशपूर्वी ।।९।। श्रीवज्रसेनसंज्ञस्तत्पट्टपूर्वाद्रिचूलिकादित्यः । मूलं चान्द्रकुलस्सा-ननि च ततश्चन्द्रसूरिगुरुः ।।१०।। पूर्वगतश्रुतजलधि-स्तस्मात्सामन्तभद्रसूरीन्द्रः । श्रीमांश्च देवसूरिस्तदीयपट्टेऽभवद् वृद्धः ।।११।। प्रद्योतनाभिधान-स्ततोऽपि सूरीन्द्रमानदेवाख्यः | शान्तिस्तवेन मारिं, यो जहे देवताभ्यर्च्यः ||१२ ।। श्रीमानतुङ्गसूरिः कर्ता भक्तामरस्य गणभर्ता । श्रीमान् वीरः सूरि-स्ततोऽपि जयदेवसूरीन्द्रः ।।१३।।
Page #311
--------------------------------------------------------------------------
________________
३०४
गच्छाचारपइण्णयं
___ ३०४ श्रीदेवानन्दगुरु-विक्रमसूरिर्गुरुश्च नरसिंहः । बोधितहिंसकयक्षः क्षपणकजेता समुद्रोऽथ ||१४।। हरिभद्रमित्रमभवत्, सूरिः पुनरेव मानदेवगुरुः । विबुधप्रभश्च सूरिस्तस्मात् सूरिजयानन्दः ।।१५।। श्रीमद्रविप्रभगुरुर्गरिमागारं गुरुर्यशोदेवः । सद्युम्नः प्रद्युम्नाभिधश्च सूरिस्ततोऽप्यासीत् ।।१६ ।। विहितोपधानवाच्य-ग्रन्थस्तस्माच्च मानदेवाख्यः | सूरिः समजनि भूयो, मानवदेवार्चितः सततम् |१७ ।। केचिदिदं सूरिद्वयमिह न वन्दति । तस्माच्च विलमचन्द्रः, सहेमसिद्धिर्बभूव सूरिवरः | उद्योतनश्च सूरि-रितदुरिताकुरव्यूहः ।।१८।। अथ युगनवनन्द ९९४ मिते, वर्षे विक्रमनृपादतिक्रान्ते । पूर्वावनितो विहरन्, सोऽर्बुदसुगिरेः सविधमागात् ।।१९।। तत्र वटेलीखेटक-सीमावनिसंस्थवरतरवटाधः । सुमुहूर्ते स्वपदेऽष्टौ, सूरीन् स स्थापयामास ।।२०।। युग्मम् ख्यातस्ततो गणोऽयं, वटगच्छाह्वोऽपि वृद्धगच्छ इति । अभवत्तत्र प्रथमः, सूरिश्री सर्वदेवावः ।।२१।। रूपश्रीरिति नृपति-प्रदत्तबिरुदोऽथ देवसूरिरभूत् । श्रीसर्वदेवसूरिर्जज्ञे पुनरेव गुरुचन्द्रः ।।२२।। जातौ तस्य विनेयौ, सूरियशोभद्रनेमिचन्द्राह्ह्वौ । ताभ्यां मुनीन्द्रचन्द्रः, श्रीमुनिचन्द्रो गुरुः समभूत् ।।२३।।
Page #312
--------------------------------------------------------------------------
________________
३०५
गच्छाचारपइण्णय श्रीअजितदेवसूरिः, प्राच्यस्तस्माद्बभूव शिष्यवरः । वादीति देवसूरिद्धितीयशिष्यस्तदीय इह ।।२४।। तत्रादिमाबभासे, गुरुर्विजयसिंहः । तस्याप्युभौ विनेयौ बभूवतुर्भूमिविख्यातौ ।।२५।। ख्यातस्तत्र शतार्थी, सोमप्रभसूरिपुङ्गवः प्रथमः | श्री मणिरत्नगणीन्द्रो, गुणगणमणिनीरनिधिरन्यः ।।२६ ।। शिष्या मणिरत्नगुरो-स्ततो जगच्चन्द्रसूरयोऽभूवन् । भूतलविदिता नूतन-वैराग्यावेगभाजस्ते ।।२७।। श्रीचैत्रगणाम्भोधौ, विधूपमाद्देवभद्रगणिमिश्रात् । उपसम्पन्नाश्चरणं, विधिना संवेगवेगवतः ।।२८ ।। आचामाम्लाख्यतपोऽभिग्रहवन्तो व्यधुर्विधूतमलाः | शर करटितरणि १२८५ वर्षे, ख्यातस्तत इति तपागच्छ: विशेषकम् ।। तेषामुभौ विनेयौ, देवेन्द्रगणीन्द्रविजयचन्द्राह्यौ । श्रीदेवेन्द्रगुरोरपि, शिष्यौ द्वौ भूतलख्यातौ ।।३०।। श्रीविद्यानन्दगणी प्रथमोऽन्यो धर्मघोषसूरिरिति । अथ सोमप्रभसूरिस्तस्य विनेयास्तु चत्वारः ||३१।। श्रीविमलप्रभसूरिः १, श्रीपरमानन्दसूरिगुरुराजः २ । श्रीपद्मतिलकसूरि ३-र्गणतिलकः सोमतिलकगुरुः ४ ।।३२ ।। श्रीसोमप्रभसूरेः, पट्टे श्री सोमतिलकसूरिन्द्राः । तेषां त्रयो विनेया-स्तत्र श्रीचन्द्रशेखरः प्रथमः ।।३३।। सूरिजयानन्दोऽन्य स्तृतीयका देवसुन्दरा गुरवः । श्रीसोमतिलकसूरेस्त एव पट्टाम्बरादित्याः ।।३४।।
Page #313
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
_ ३०६ तेषां च पञ्च शिष्याः, प्रथमे श्रीज्ञानसागरा गुरवः | कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च ।।३५ ।। तुर्या अहार्यवीर्या, गुरवः श्रीसोमसुन्दरप्रभवः । आसंश्च पञ्चमा अपि, गुरवः श्रीसाधुरत्नावाः ।।३६ ।। श्रीदेवसुन्दरगुरोः पट्टे श्रीसोमसुन्दरगणीन्द्रः | अभवन् युगप्रधानाः, शिष्यास्तेषां च पञ्चैते ।।३७।। श्रीमुनिसुन्दरसूरिः १, श्रीजयचन्द्रो २ गुरुगरिमधाम । श्रीभुवनसुन्दरगुरु ३ र्जिनसुन्दरसूरि ४ जिनकीर्ती ५ ।।३८ ।। श्रीसोमसुन्दरगुरोः, पट्टे मुनिसुन्दरो युगप्रवरः । तत्पट्टमुकुटरत्नं, सरत्नशेखरगुरूत्तंसः ||३९ ।। श्राद्धविधिसूत्रवृत्त्या-द्यनेकसद्ग्रन्थनिर्मितिपटिष्टः । - लक्ष्मीसागरसूरि-स्तत्पट्टमण्डनमतिगरिष्ठः ||४० ।। आसीत्तदीयपट्टे, गुरुर्गुणी सुमतिसाधुसूरीन्द्रः | श्रीहेमविमलसूरिस्तदीयपट्टे गुरुः समभूत् ।।४१।। अथ दुःषमोत्थदोषात्, प्रमादवशचेतसो ममत्वभृतः । अभवन् मुनयः प्रायः, स्वाचाराचरणशैथिल्याः ।।४२ ।। किञ्चिनिरीक्ष्याप्यसमञ्जसं तत्, शास्त्रार्थशून्यैः प्रतिभोज्झितैश्च । लुङ्काद्यनादेयमतान्धकूपेऽप्यन्धैरिवोच्चैः पतितं प्रभूतैः ||४३ ।। इतश्च । श्रीहेमविमलसूरि-र्दूरीकृतकल्मषः ससूरिगुणम् । ज्ञात्वा योग्यं तूर्णं, धर्मस्याभ्युदयसंसिद्ध्यै ।।४४।। सौभाग्यभाग्यपूर्णं, संवेगतरङ्गरङ्गनीरनिधिम् । आनन्दविमलसूरिं, स्वपट्टे स्थापयामास ||४५।। युग्मम् ।।
Page #314
--------------------------------------------------------------------------
________________
३०७
गच्छाचारपइण्णय
धन्यानगारसंकाशास्तपोभिर्दुस्तपैभृशम् । स्थूलभद्रोपमा ब्रह्म-चर्यवर्यगुणैरपि ।।४६ ।। श्रीमदानन्दविमल-प्रभवः शासनाद् गुरोः । शश्वत् शुद्धां क्रियां कर्तु-मकुर्वन्निश्चलं मनः ।।४७ ।। युग्मम् ।। अथ कुमार्गपतज्जनतोद्धृतौ, विनयभावमवाप्य सहायकम् । सविनयं नयनिर्मलमानसं, मुदमधाद्विशदां गुरुपुङ्गवः ।।८।। श्रीविनयभावसंह-विज्ञवरैः संयुताः सहायैस्ते । समतासहिता हित्वा, वस्त्रादिपरिग्रहे ममताम् ।।४९ ।। श्रीविक्रमनृपकालाद् भुजगजशरशशि १५८२ मितेगतेवर्षे । चक्रुश्चरणोद्धरणं, शरणं संवेगवेगवताम् ।।५० ।। युग्मम् ।। तदा च तेषां जगदुत्तमानां, संविग्नतासाररसप्रसिक्तः । म्लानिं गतोऽपीह चरित्रधर्मकल्पद्रुमः पल्लवितो बभूव ।।५१।। स गुरुर्गरिमौदार्य-स्थैर्यादिगुणसेवधिः । निर्ममत्वः शरीरेऽपि, तपस्तेपे सुदुस्तपम् ।।५२ ।। अथ तच्छ्रयतां किञ्चि-दालोच्य स्वकपाप्मनः । कृतवानौपवासाणामशीत्याभ्यधिकं शतम् ।।५३ ।। अर्हदादिपदध्यायी, विंशतिस्थानकं तपः । निर्विकारंश्चकारैष, चतुःशतचतुर्थकैः ।।५४ ।। चक्रे पुनस्तपस्त-द्वरिष्टषष्ठेश्चतुःशतप्रमितैः । विंशतिषष्ठानि ततो, विहरज्जिनपान् समाश्रित्य ! ||५५ ।। तीर्थाधिपवीरविभोः, षष्ठानि नवेक्षणेक्षण २२९ मितानि । पाक्षिकमुखेषु पर्वसु, षष्ठानि बहूनि चान्यानि ।।५६ ।। युग्मम् ।।
Page #315
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
द्वादशानि प्रभुः पञ्च, चक्रे प्रथमकर्मणः
तानि पञ्चान्तरायस्य, नवैव दशमानि तु । । ५७ ।।
३०८
दर्शनावरणस्यापि, मोहनीयस्य कर्मणः ।
अष्टाविंशतिसङ्ख्यानि, विशिष्टाष्टमकानि च ।। ५८ ।। युग्मम् ।।
अष्टमदशमान्येवं, वेद्ये गोत्रे तथायुषि बहूनि । कृतवान् भगवान्नाम्नो, न च जज्ञे कर्मणस्तु तपः । । ५९ ।।
तपोभिरेवं विहितैरनेकै-रनुत्तरैः श्रीगुरुकुञ्जरोऽसौ । वपुः सुशोषास्तसमस्तदोषः, स्वकं समग्रैर्दुरितैः सहैव ।।६० ।। वदन्ति तस्येति जना निरीक्ष्य, निरीहता ज्ञानतपः क्रियाढ्यम् । अवातरत्सर्वगुणः किमेषः, श्रीमान् जगच्चन्द्रगुरुर्द्वितीयः ||६१ ||
मरुस्थलीमालवगुर्जरात्रा - सौराष्ट्रमुख्येष्वपि मण्डलेषु । हरंस्तमः पङ्कमपास्तदोषः, स सूरिर्भानुर्व्यहरच्चिराय ||६२ || क्षितितलतिलके श्रीम- त्यहम्मदावादसंज्ञिते द्रङ्गे । विक्रमनृपतेः समति-क्रान्ते रसनवतिथि १५९६ मितेऽब्दे ।। ६३ ।।
विधिना विहितानशनः, श्रीमानानन्दविमलसूरीन्द्रः । समवाप नाकसौख्यं, चेतसि निहितैश्चतुःशरणैः । । ६४ ।। युग्मम् श्रीवर्द्धमानादिह षोडशोभूत्, श्रीचन्द्रसूरिः किल गच्छनेता । श्रीमान् स सूरिस्तु बभूव, सप्त- त्रिंशो बृहद्गच्छपसर्वदेवः ||६५ ।। तपाभिधादिस्त्विह पञ्चचत्वारिंशो जगच्चन्द्रः मुनीन्द्रचन्द्रः । ततः क्रियोद्धारकृतो मुनीन्द्रा - स्त्रयोदशाः श्रीगुरवो बभूवुः ||६६ || एवं श्रीवीरजिनात् सन्ततिकृद्गच्छनाथगुरुगणने । आनन्दविमलगुरवः, श्रीमन्तः सप्तपञ्चाशः ।। ६७ ।।
Page #316
--------------------------------------------------------------------------
________________
३०९
गच्छाचारपइण्णय आसंस्तदीयपट्टे, प्रभवः श्रीविजयदानसूरीन्द्राः | सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ।।६८ ।। तेषां पट्टे सम्प्रति, विजयन्ते सर्वसूरिपारीन्द्राः । सुविहितसाधुप्रभवः, श्रीमन्तो हीरविजयावाः ||६९ ।। सौभाग्यमद्भुततरं भाग्यमसाधारणं सदा येषाम् । वैराग्यमुत्तमतमं, चारित्रमनुत्तरतमं च |७० ।। येषां दोषांश्च गुणान्, शक्तौ खलसज्जनौ न जायेताम् । वर्णयितुमसद्भावा-दप्रमितेश्चापि पूज्यानाम् ।।७१।। श्रीविजयसेनसूरि-प्रमुखैमुनिपुङ्गवैः प्रगतदोषैः । सेवितपदारविन्दार, श्रीगुरवस्ते जयन्तितराम् ।।७२ ।। तेषां श्रीसुगुरूणों, प्रसादमासाद्य संश्रुतानन्दः ।। वेदाग्निरसेन्दु १६३४ मिते, विक्रमभूपालतो वर्षे । ७३ ।। शिष्यो भूरिगुणानां, युगोत्तमानन्दविमलासूरीपणाम् । निर्मितवान् वृत्तिमिमा मुपकारकृते. विजयविमलः |७४ ।। युग्मम् कोविदविद्याविमला, विवेकविमलाभिधाश्च विद्वांसः । आनन्दविजयगणयो, विचिन्तयन्तो गुरौ भक्तिम् ।।७५ ।। शोधनलिखनादिविधा-वस्या वृत्तेर्व्यधुः समुद्योगम् । स्युर्बाढमादरपरा, उचिते कृत्ये हि कृत्यज्ञाः ||७६ || युग्मम् ।। प्रत्यक्षरं गणनया, वृत्तेर्मानं विनिश्चितम् । सहस्राः पञ्च सार्द्धानि, शतान्यष्टावनुष्टुभाम् ।।७७।। यावन्महीतले मेरु-र्यावच्चन्द्रदिवाकरौ । तावद्धत्तिस्यिं धीरे-र्वाच्यमानाऽश्नुतां जयम् ।।७८ ।।
Page #317
--------------------------------------------------------------------------
________________
गच्छाचारपइण्णयं
__ ३१० ।। इति तपागच्छनभोनभोमणिकलिकालगौतमावतारभट्टारकपुरन्दरश्री६आनन्दविमलसूरीश्वरचरणसरसीरुहरजश्चञ्चरीकायमाण पं० श्रीविजयविमलगणिविरचितायां गच्छाचाराभिधप्रकीर्णकटीकायां श्रीगुरुपर्वक्रमवर्णनाधिकारः समाप्तः ।।
|| ग्रंथाग्रं० ५८५०।। ।। इति श्रीगच्छाचारप्रकीर्णकं समाप्तम् ।।
Page #318
--------------------------------------------------------------------------
________________
// અહમ્ | શ્રી ગચ્છાચાર પ્રકીર્ણકનો
ગુજરાતી અનુવાદ I શ્રીપાછીવારyજીમ્ | नमिऊण महावीरं, तियसिंदनमंसिअं महाभागं । गच्छाचारं किंची, उद्धरिमो सुअसमुद्दाओ ॥१॥ अत्थेगे गोयमा ! पाणी, जे उम्मगपइटिए । गच्छम्मि संवसित्ताणं, भमई भवपरंपरं ॥२॥
છે શ્રીજીવારપ્રીમ્ | नत्वा महावीरं त्रिदशेन्द्रनमस्यितं महाभागम् । गच्छाचारं किञ्चिदुद्धरामः श्रुतसमुद्रात् ॥१॥ सन्त्येके गौतम ! प्राणिनः ये उन्मार्गप्रतिष्ठिते । गच्छे संवसित्वा भ्रमन्ति भवपरम्पराम् ॥२॥
૧. દેવેન્દ્રોએ નમસ્કાર કરેલ, મહા ઐશ્વર્યશાળી, શ્રીમન્મહાવીરદેવને નમસ્કાર કરીને, શ્રતરૂપ સમુદ્રમાંથી સુવિહિત મુનિજનના સમુદાયે આચરેલ ગચ્છાચાર સંક્ષેપથી ઉદ્ધરીને હું કહીશ.
ચક્ષુવિના જેમ મુખની શોભા નિરર્થક છે, તેમ ઉન્માર્ગગામી ગચ્છનો સંગ તજ્યા વિના સન્માર્ગગામી ગચ્છમાં રહેવું નિરર્થક છે. માટે પ્રથમ ઉન્માર્ગગામી ગચ્છમાં રહેવાના ગેરફાયદા બતાવે છે.
(૨. ગૌતમ! આ જગતમાં કેટલાએક એવા પણ જીવો છે કે જે, એ ઉન્માર્ગગામી ગચ્છમાં રહીને અથવા તેનો સહવાસ કરીને ભવપરંપરામાં ભમે છે. કારણકે અસપુરૂષોનો સંગ શીલવંત-સજ્જનને પણ અધઃપાતનો હેતુ છે.
Page #319
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
जामद्ध जाम दिण पक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा ! ॥३॥
लीलाअलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खइ अन्नेसिं, महाणुभागाण साहुणं ॥४॥
उज्जमं सव्वथामेसु, घोरवीरतवाइअं । लज्जं संकं अइक्कम्म, तस्स वीरिअं समुच्छले ॥५॥ वीरिएणं तु जीवस्स, समुच्छलिएण गोअमा । जम्मंतर पावे, पाणी मुहुत्तेण निद्दहे ॥६॥
यामादूर्द्धं यामं दिनं पक्षं, मासं संवत्सरमपि वा । सन्मार्गप्रस्थिते गच्छे, संवसमानस्य गौतम ! ॥३॥ लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य । पश्यतः अन्येषां महानुभागानां साधूनाम् ॥४॥ उद्यमं सर्वस्थामेषु, घोरवीरतपादिकं । लज्जां शङ्कामतिक्रम्य, तस्य वीर्यं समुच्छलेत् ॥५॥ वीर्येण तु जीवस्य समुच्छलितेन गौतम ! जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् ॥६॥
સન્માર્ગગામી ગચ્છમાં રહેવાથી થતા ફાયદા
उ-प. गौतम ! अर्ध प्रहर-खेड प्रहर-हिवस-पक्ष-खेड मास-अथवा खेड વર્ષપર્યન્ત પણ સન્માર્ગગામી ગચ્છમાં રહેનાર આળસુ-નિરુત્સાહી અને વિમનસ્ક મુનિ પણ, બીજા મહાપ્રભાવવાળા સાધુઓને સર્વ ક્રિયાઓમાં અલ્પ સત્ત્વવાળા જીવોથી ન થઇ શકે એવા તપાદિરૂપ ઉદ્યમ કરતા જોઇને, લજ્જા અને શંકા તજી દઇ ધર્માનુષ્ઠાન કરવામાં ઉત્સાહ ધરે છે.
૬-૭. વળી ગૌતમ ! વીર્યોત્સાહવડે જ જીવે જન્માન્ત૨માં કરેલા પાપો
Page #320
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
तम्हा निउणं निहालेडं, गच्छं सम्मग्गपट्ठिअं । વસિન્ન તત્વ આનાં, પોઞમા ! સંનદ્ મુળી છા मेढी आलंबणं खंभं, दिठ्ठी जाणं सुउत्तिमं । सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ॥८ ॥
तस्मान्निपुणं निभालय, गच्छं सन्मार्गप्रस्थितम् । वसेत्तत्र आजन्म गौतम ! संयतो मुनिः ॥७॥
मेथिरालम्बनं स्तम्भो दृष्टिर्यानं सूत्तमम् । सूरिर्यस्माद्भवति गच्छस्य तस्मात्तं तु (एव) परीक्षेत ॥८॥
મુહૂર્તમાત્રમાં બળીને ભસ્મ થઈ જાય છે, માટે સારી રીતે પરીક્ષા કરીને જે ગચ્છ સન્માર્ગ પ્રતિષ્ઠિત હોય તેની અંદર જીવનપર્યન્ત વસવું. કેમકે જે સંયતસન્ક્રિયાવાન્ હોય તેજ મુનિ છે.
૮. ગચ્છની અંદર ઘણાં સાધુ અને સાધ્વીઓ હોય છે, તેથી તે બધાની પરીક્ષા કરી શકાય નહિ. આચાર્યની પરીક્ષા કરી હોય, તો પ્રાયઃ ગચ્છની પણ પરીક્ષા થઇ જાય, માટે પ્રથમ આચાર્યની પરીક્ષા કરવી.
આચાર્ય મહારાજ ગચ્છને માટે મેઢી, આલંબન, સ્તંભ, દ્રષ્ટિ, ઉત્તમ યાન સમાન છે. એટલે કે મેથી-(જે બંધથી પશુઓ મર્યાદાએ વર્તે તે) માં બંધાએલ પશુઓ જેમ મર્યાદામાં વર્તે છે, તેમ ગચ્છ પણ આચાર્યના બંધનથી મર્યાદાએ પ્રવર્તે છે. ખાડા આદિમાં પડતાં જેમ હસ્તાદિકનું આલંબન ધારી રાખે છે, તેમ સંસારરૂપ ગતિમાં પડતા ગચ્છને આચાર્ય ધારી રાખે છે. જેમ સ્તંભ પ્રાસાદનો આધાર છે, તેમ આચાર્ય પણ ગચ્છરૂપ પ્રસાદનો આધાર છે. જેમ દ્રષ્ટિ શુભાશુભ વસ્તુ જીવને બતાવનાર છે, તેમ આચાર્ય પણ ગચ્છને ભાવિ શુભાશુભ બતાવનાર છે. જેમ છિદ્રવિનાનું ઉત્તમ યાન (વહાણ) જીવોને સમુદ્રતીરે પહોંચાડે છે, તેમ આચાર્ય પણ ગચ્છને સંસારના તીરે પહોંચાડે છે. માટે ગચ્છની પરીક્ષા કરવા ઇચ્છનારાએ પ્રથમ આચાર્યની જ પરીક્ષા કરવી. એ માટે પ્રશ્ન કરે છે કે
Page #321
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम
भयवं ! केहिं लिंगेहिं, सूरिं उम्मग्गपट्ठियं । वियाणिज्जा छउमत्थे, मुणी ! तं मे निसामय ॥९॥ सच्छंदयारिं दुस्सीलं, आरंभेसु पवत्तयं । पीढयाइपडिबद्धं, आउक्कायविहिंसगं ॥१०॥ मूलुत्तरगुणब्भटुं, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ॥११॥ छत्तीसगुणसमण्णागएण तेणवि अवस्स कायव्वा । परसक्खिया विसोही, सुटुवि ववहारकुसलेण ॥१२॥ भगवन् ! कैलिङ्गः, सूरिमुन्मार्गप्रस्थितम् । विजानीयात् छद्मस्थः, मुने ! तन्मे निशामय ॥९॥ स्वच्छन्दचारिणं दुःशीलमारम्भेषु प्रवर्तकम्। . पाठकादिप्रतिबद्धं, अप्कायविहिंसकम् ॥१०॥ मूलोत्तरगुणभ्रष्टं, सामाचारीविराधकम् । अदत्तालोचनं नित्यं, नित्यं विकथापरायणम् ॥११॥ षट्त्रिंशद्गुणसमन्वागतेन तेनापि अवश्यं कर्तव्या । परसाक्षिका विशोधिः सुष्ट्वपि व्यवहारकुशलेन ॥१२॥
૯. હે ભગવન્! છબસ્થમુનિ કયા ચિન્હોથી ઉન્માર્ગગામી આચાર્યને જાણી શકે? આ પ્રશ્નના ઉત્તરમાં શ્રીગુરૂ કહે છે કે હે મુનિ!તે ચિન્હો હું કહું છું તે સાંભળ.
૧૦-૧૧. પોતાની મરજી મુજબ વર્તનાર, દુષ્ટ આચારવાનું, આરંભમાં પ્રવર્તાવનાર, પીઠ ફલક આદિમાં પ્રતિબદ્ધ, અપ્લાયની હિંસા કરનાર, મૂળ અને ઉત્તર ગુણથી ભ્રષ્ટ થએલ, સામાચારીનો વિરાધક, હમેશાં ગુરૂ આગળ આલોચના નહિ કરનાર, અને રાજકથા આદિ વિકથાઓમાં નિત્ય તત્પર હોય તે આચાર્ય અધમ જાણવા.
૧૨. છત્રીસ ગુણયુક્ત અને અતિશય વ્યવહાર કુશળ એવા પણ આચાર્ય બીજાની સાક્ષીએ આલોચનારૂપ વિશુદ્ધિ કરવી, ૧૨
Page #322
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् जह सुकुसलोऽवि विज्जो, अण्णस्स कहेइ अत्तणो वाहि। विज्जुवएसं सुच्चा, पच्छा सो कम्ममायरइ ॥१३॥ देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई ॥१४॥ संगहोवग्गहं विहिणा, न करेइ अ जो गणी। समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥१५॥ बालाणं जो उ सीसाणं, जीहाए उवलिंपए। न सम्ममग्गं गाहेइ, सो सूरी जाण वेरिओ ॥१६॥ यथा सुकुशलोऽपि वैद्योऽन्यस्य कथयति आत्मनो व्याधिम् । वैद्योपदेशं श्रुत्वा, पश्चात् स कर्म आचरति ॥१३॥ देशं क्षेत्रं तु ज्ञात्वा वस्त्रं पात्रं उपाश्रयं । संगृह्णीत साधुवर्गं च, सूत्रार्थं च निभालयति ॥१४॥ संग्रहोपग्रहं विधिना, न करोति च यो गणी। श्रमणं श्रमणी तु दीक्षित्वा, सामाचारी न ग्राहयेत् ॥१५॥ बालानां यः पुनः शिष्याणां, जिह्वया उपलिम्पेत् । न सम्यग् मार्ग ग्राहयति, स सूरिर्जानीहि वैरी ॥१६।।
૧૩. જેમ અતિશય કુશળ એવો પણ વૈદ્ય પોતાની વ્યાધિ બીજા વૈદ્યને જણાવે છે, અને તે વૈદ્ય કહેલું સાંભળીને પછી તે વ્યાધિના પ્રતિકારરૂપ કર્મ આચરે છે, તેમ આલોચક સૂરિ પણ અન્ય પાસે પોતાનું પાપ પ્રગટ કરે છે અને તેમણે આપેલું તપ વિધિપૂર્વક અંગીકાર કરે છે. ૧૩
१४. देश-क्षेत्र-द्रव्य- माने माने वस्त्र, पात्र, ७५॥श्रय तथा સાધુ સાધ્વીના સમૂહને સંગ્રહ કરે, અને સૂત્રાર્થનું ચિંતવન કરે, તે સારા આચાર્ય જાણવા. ૧૪
૧૫-૧૬ જે આચાર્ય આગમોક્ત વિધિપૂર્વક શિષ્યનો સંગ્રહ અને તેમને
Page #323
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
जीहाए विलिहतो, न भद्दओ सारणा जहिं णत्थि । दंडेण वि ताडतो, स भद्दओ सारणा जत्थ ॥ १७॥
सीसोवि वेरिओ सो उ, जो गुरुं नवि बोहए । पमायमइराघत्थं, सामायारीविराहयं ॥ १८ ॥
तुम्हारिसावि मुणिवर !, पमायवसगा हवंति जइ पुरिसा । तेrऽन्नो को अम्हं, आलंबण हुज्ज संसारे ॥ १९॥
जिह्वया विलिहन् न भद्रकः सारणा यत्र नास्ति । दण्डेनापि ताडयन् स भद्रकः सारणा यत्र ॥१७॥ शिष्योऽपि वैरी स तु यो गुरुं न विबोधयति । प्रमादमदिराग्रस्तं, सामाचारीविराधकम् ॥१८॥
युष्मादृशा अपि मुनिवर ! प्रमादवशगा भवन्ति यदि पुरुषाः । तेनान्यः कोऽस्माकमालम्बनं भविष्यति संसारे ॥ १९॥
માટે શ્રુતદાન આદિ ઉપગ્રહ ન કરે-ન કરાવે, સાધુ તથા સાધ્વીને દિક્ષા આપીને સામાચારી ન શીખવે, અને જે બાળશિષ્યોને ગાય જેમ વાછરડાને ચુંબે છે તેમ ચુંબન કરે, તેમજ સન્માર્ગ ગ્રહણ ન રાવે, તે આચાર્ય શિષ્યોનો શત્રુ જાણવો.
૧૫-૧૬
१७. જે આચાર્ય શિષ્યોને સ્નેહથી ચુંબન કરે, પણ સારણા-વારણા-પ્રેરણા અને વારંવાર પ્રેરણા ન કરે તે આચાર્ય શ્રેષ્ઠ નથી; પરન્તુ જે સારણા વારણાદિ કરે છે તે દંડ આદિવડે મારવા છતાં પણ શ્રેષ્ઠ છે. ૧૭
૧૮. વળી જે શિષ્ય પ્રમાદરૂપ મદીરાથી ગ્રસ્ત અને સામાચારી વિરાધક ગુરુને હિતોપદેશ દ્વારાએ ધર્મમાર્ગમાં સ્થિર ન કરે તે શિષ્ય પણ શત્રુજ છે.
૧૯. પ્રમાદી ગુરૂને કેવી રીતે બોધ કરે તે જણાવે છે. રે મુનિવર ! રે ગુરૂદેવ ! તમારા જેવા પુરૂષો પણ જો પ્રમાદને આધીન થાય, તો પછી આ સંસાર સાગરમાં અમારા જેવાને નૌકાસમાન બીજું કોણ આલંબન થશે ?
Page #324
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् नाणम्मि दंसणम्मि य, चरणम्मि य तिसु वि समयसारेसु। चोएइ जो ठवेडं, गणमप्याणं च सो अ गणी ॥२०॥ पिंडं उवहिं सिज्जं, उग्गमउप्पायणेसणासुद्धं । चारित्तरक्खणट्ठा, सोहिंतो होइ सचरित्ती ॥२१॥ अप्परिस्सावि सम्मं, समपासी चेव होइ कज्जेसुं । सो रक्खइ चक्टुं पिव, सबालवुड्डाउलं गच्छं ॥२२॥
ज्ञाने दर्शने च चरणे च त्रिष्वपि समयसारेषु । नोदयति यः स्थापयितुं, गणमात्मानं च स च गणी ॥२०॥ पिण्डमुपधि शय्यां, उद्गमोत्पादनैषणाशुद्धम् । चारित्ररक्षणार्थं, शोधयन् भवति सचारित्री ॥२१॥ अपरिश्रावी सम्यक्, समदर्शी चैव भवति कार्येषु । स रक्षति चक्षुरिव, सबालवृद्धाकुलं गच्छम् ॥२२॥
ઉત્તમ તથા અધમ આચાર્યનું સ્વરૂપ. ૨૦. પ્રવચન પ્રધાન જ્ઞાનાચાર-દર્શનાચારને ચારિત્રાચાર એ ત્રણમાં, તેમજ તપાચાર અને વીર્યાચારમાં એ પંચવિધ આચારમાં, પોતાને તથા ગચ્છને સ્થિર કરવાને જે પ્રેરણા કરે તે આચાર્ય કહેવાય છે. ૨૦
૨૧. ચાર પ્રકારનો પિંડ-ઉપધિ-અને શવ્યા આ ત્રણેને, ઉદ્દગમ, ઉત્પાદન અને એષણાવડે શુદ્ધ ચારિત્રની રક્ષા માટે, ગ્રહણ કરે તે ખરો સંયમી છે.
૨૨. અપરિશ્રાવી (બીજાએ કહેલું ગુહ્ય ન પ્રગટ કરનાર) અને સર્વથા પ્રકારે સર્વ કાર્યોમાં અવિપરીત જોનાર હોય તે, ચક્ષુની જેમ, બાળક અને વૃદ્ધથી સંકીર્ણ ग७ने २क्षे छ.. . . -----
Page #325
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
सीयावेइ विहारं, सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी, संजमजोएण णिस्सारो ॥२३॥ कुलगामनगररज्जं, पयहिय जो तेसु कुणइ हु ममत्तं । सो नवरि लिंगधारी, संजमजोएण निस्सारो ॥२४॥ विहिणा जो उ चोएइ, सुत्तं अत्थं च गाहई। सो धण्णो सो अ पुण्णो अ, स बंधू मुक्खदायगो ॥२५॥ स एव भव्वसत्ताणं, चक्खूभूए विआहिए। दंसेइ जो जिणुद्दिटुं, अणुढाणं जहट्ठिअं ॥२६॥
सीदयति विहारं सुखशीलगुणैर्योऽबुद्धिकः । स नवरि लिङ्गधारी संयमयोगेन निस्सारः ॥२३॥ कुलग्रामनगरराज्यं प्रहाय यस्तेषु करोति हु ममत्वम् । स नवरि लिङ्गधारी, संयमयोगेन निस्सारः ॥२४॥ विधिना यस्तु चोदयति, सूत्रमर्थं च ग्राहयति । स धन्यः स च पुण्य एव, स बन्धुर्मोक्षदायकः ॥२५॥ स एव भव्यसत्वानां, चक्षुर्भूतो व्याहृतः । दर्शयति यो जिनोद्दिष्ट-मनुष्ठानं यथास्थितम् ॥२६।।
૨૩. જે આચાર્ય સુખશીલ આદિ ગુણોવડે નવકલ્પરૂપ અથવા ગીતાર્થરૂપ વિહારને શિથિલ કરે છે, તે આચાર્ય સંયમયોગવડે માત્ર વેશધારી જ છે.
૨૪. કુળ-ગામ-નગર-અને રાજય તજીને પણ જે આચાર્ય ફરી તે કુળ આદિમાં મમત્વ કરે છે, તે સંયમયોગ વડે નિઃસાર માત્ર વેશધારી જ છે.
૨૫-૨૬. જે આચાર્ય શિષ્યસમૂહને કરવા લાયક કાર્યમાં પ્રેરણા કરે છે, અને સૂત્ર તથા અર્થ ભણાવે છે, તે આચાર્ય ધન્ય છે, પવિત્ર છે, બંધુ છે, અને
Page #326
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ । आणं अइक्कमंतो, सो काउरिसो न सप्पुरिसो ॥२७॥ भट्ठायारो सूरी १, भट्ठायाराणुविक्खओ सूरी। उम्मग्गठिओ सूरी ३, तिन्निवि मग्गं पणासंति ॥२८॥ उम्मग्गठिए सम्मग्ग-नासए जो उसेवए सूरिं । निअमेणं सो गोयम ! अप्पं पाडेइ संसारे ॥२९॥ उम्मग्गठिओ एक्को विनासए भव्वसत्तसंघाए । तं मग्गमणुसरंतं, जह कुत्तारो नरो होइ ॥३०॥ तीर्थकरसमः सूरिः सम्यग् यो जिनमतं प्रकाशयति । आज्ञामतिक्रामन् स, कापुरुषः न सत्पुरुषः ॥२७॥ भ्रष्टाचारः सूरिभ्रष्टाचारोपेक्षकः सूरिः । उन्मार्गस्थितः सूरिस्त्रयोऽपि मार्ग प्रणाशयन्ति ॥२८॥ उन्मार्गस्थितान् सन्मार्गनाशकान् यस्तु सेवते सूरीन् । नियमेन स गौतम ! आत्मानं पातयति संसारे ॥२९।। उन्मार्गस्थित एकोऽपि नाशयति भव्यसत्त्वसङ्घातान् ।
तन्मार्गमनुसरन्तः यथा कुतारो नरो भवति ॥३०॥ મોક્ષદાયક છે; એજ આચાર્ય ભવ્યજીવને ચડ્યુસમાન કહેલ છે, કે જે જિનેશ્વરે બતાવેલ અનુષ્ઠાન યથાર્થપણે બતાવે છે.
૨૭. જે આચાર્ય સમ્યફ પ્રકારે જિનમત પ્રકાશે છે તે તીર્થકર સમાન છે, અને જે તેમની આજ્ઞાનું ઉલ્લંઘન કરે છે તે કાપુરૂષ છે, સપુરૂષ નથી.
૨૮. ભ્રષ્ટચારી આચાર્ય, ભ્રષ્ટાચારી સાધુની ઉપેક્ષા કરનાર આચાર્ય, અને ઉન્માર્ગમાં રહેલ આચાર્ય, આ ત્રણે જ્ઞાનાદિ મોક્ષમાર્ગનો નાશ કરે છે.
૨૯. ઉન્માર્ગમાં રહેલ અને સન્માર્ગનો નાશ કરનાર આચાર્યને જે સેવે છે, હે ગૌતમ! જરૂર તે પોતાના આત્માને સંસારમાં પાડે છે.
૩૦. જેમ અયોગ્ય તારનાર માણસ ઘણાને ડુબાડે છે, તેમ ઉન્માર્ગમાં રહેલ
Page #327
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
उम्मग्गमग्गसंपट्टिआण, साहूण गोअमा ! नूणं । संसारो अ अणतो, होइय सम्मग्गनासीणं ॥३१॥
सुद्धं सुसाहुमग्गं, कहमाणो ठवइ त अपक्खम्मि । अप्पाणं, इयरो पुण, गिहत्थधम्माओ चुक्कत्ति ॥ ३२ ॥
जइवि न सक्कं काउं, सम्मं जिणभासिअं अणुट्ठाणं । तो सम्म भासिज्जा, जह भणिअं खीणरागेहिं ॥ ३३ ॥
!
उन्मार्गमार्गसम्प्रस्थितानां साधूनां गौतम ! नूनम् । संसारश्चानन्तो भवति सन्मार्गनाशिनाम् ॥३१॥
शुद्धं सुसाधुमार्गं कथयन् स्थापयति तृतीयपक्षे । आत्मनमितरः पुनो गृहस्थधर्माद्भ्रष्ट इति ॥ ३२ ॥ यदि नापि शक्यं कर्तुं सम्यग् जिनभाषितमनुष्ठानम् । ततः सम्यग् भाषेत् यथा भणितं क्षीणरागैः ||३३||
१०
એક પણ આચાર્ય તેના માર્ગને અનુસરનારા ભવ્યજીવોના સમૂહને નાશ પમાડે
१.
૩૧. ઉન્માર્ગગામીના માર્ગમાં વર્તનારા અને સન્માર્ગનો નાશ કરનારા માત્ર સાધુવેશ ધરનારાઓને હે ગૌતમ ! જરૂર અનંતસંસાર થાય છે.
૩૨. પોતે પ્રમાદી હોય, તો પણ શુદ્ધ સાધુમાર્ગની પ્રરૂપણા કરે, અને પોતાને સાધુ તથા શ્રાવકપક્ષ સિવાય ત્રીજાસંવિજ્ઞપક્ષમાં સ્થિત કરે. પણ આથી વિપરીત અશુદ્ધમાર્ગની પ્રરૂપણા કરનાર પોતાને ગૃહસ્થધર્મથી પણ ભ્રષ્ટ કરે छे. ३२
૩૩-૩૪. પોતાની દુર્લબળતાને લીધે કદાચ ત્રિકરણ શુદ્ધે જિનભાષિત અનુષ્ઠાન કરી ન શકે, તો પણ જેમ શ્રી વીતરાગદેવે કહ્યું છે, તેમ યથાર્થ સમ્યપ્રકારે તત્ત્વ પ્રરૂપે. મુનિચર્યામાં શિથિલ છતાં પણ વિશુદ્ધ ચરણસિત્તરી
Page #328
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् ओस्सन्नोऽवि विहारे, कम्मं सोहेइ सुलभबोही य । चरणकरणं विसुद्धं, उववहितो परूवितो ॥३४॥ सम्मग्गमग्गसंपट्ठिआण, साहूण कुणइ वच्छल्लं । ओसहभेसज्जेहि य, सयमन्नेणं तु कारेइ ॥३५॥ भूया अत्थि भविस्संति, केइ तेलुक्कनमिअकमजुअला। जेसिं परहिअकरणिक-बद्धलक्खाण वोलिही कालो ॥३६॥ तीआणागयकाले, केइ होहिंति गोयमा सूरी । जेसिं नामग्गहणेऽवि, होइ नियमेण पच्छित्तं ॥३७॥ अवसन्नोऽपि विहारे, कर्म शोधयति सुलभबोधिश्च । चरणकरणं विशुद्धं उपबृंहयन् प्ररूपयन् ॥३४॥ सन्मार्गमार्गसंप्रस्थितानां, साधूनां करोति वात्सल्यम् । औषधभैषज्यैश्च स्वयं अन्येन तु कारयति ॥३५॥ भूताः सन्ति भविष्यन्ति, केचित् त्रैलोक्यनतक्रमयुगलाः । येषां परहितकरणैकबद्धलक्षाणां व्यतिचक्राम कालः ॥३६॥ अतीतानागतकाले, केचिद्भविष्यन्ति गौतम ! सूरयः ।
येषां नामग्रहणेऽपि, भवति नियमेन प्रायश्चित्तम् ॥३७॥ અને કરણસિત્તરીની પ્રશંસા કરી પ્રરૂપણા કરનાર સુલભબોધી જીવ પોતાના भान शिथिल ४३ छे..
૩૫. સંવિજ્ઞપાક્ષિકમુનિ સન્માર્ગમાં પ્રવર્તતા બીજા સાધુઓનું ઔષધ-ભૈષજ આદિવડે સમાધિ પમાડવા રૂપ પોતે વાત્સલ્ય કરે અને બીજા પાસે કરાવે.
૩૬. ત્રિલોકવર્તી જીવોએ જેના ચરણયુગલને નમસ્કાર કરેલ છે એવા કેટલાએક જીવોજ ભૂતકાળમાં હતા, અત્યારે છે, ને ભવિષ્યમાં હશે, કે જેમનો કાળ માત્ર બીજાનું હિત કરવામાં જ એક લક્ષપૂર્વક વીતે છે. ....... 39. गौतम ! भूत-भविष्य-ने वर्तमान सभा ५९ ओमेवाभायार्यो
Page #329
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
जओ-सयरी भवंति अणविक्खयाइ, जह भिच्चवाहणा लोए। पडिपुच्छाहिं चोयण, तम्हा उगुरू सया भयइ ॥३८॥ जो उ पमायदोसेणं, आलस्सेणं तहेव य। सीसवग्गं न चोएइ, तेण आणा विराहिया ॥३९॥ संखेवेणं मए सोम, वन्नियं गुरुलक्खणं । गच्छस्स लक्खणं धीर, संखेवेणं निसामय ॥४०॥
यतः स्वेच्छाचारीणि भवन्ति, अनपेक्षया यथा भृत्यवाहनानि लोके। प्रतिपृच्छाभिश्चोदनाभिः, तस्मात्तु गुरु:सदा भजते ॥३८॥ यस्तु प्रमाददोषेणालस्येन तथैव च । शिष्यवर्ग न प्रेरयति तेनाज्ञा विराधिता ॥३९॥ .. संक्षेपेण मया सौम्य ! वर्णितं गुरुलक्षणम् । गच्छस्य लक्षणं धीर ! संक्षेपेन निशामय ॥४०॥
છે, કે જેઓનું ફક્ત નામ જ ગ્રહણ કરવામાં આવે, તોપણ જરૂર પ્રાયશ્ચિત્ત लागे.
૩૮. જેમ લોકમાં નોકર તથા વાહન શિક્ષાવિના સ્વેચ્છાચારી થાય છે, તેમ શિષ્ય પણ સ્વેચ્છાચારી થાય છે. માટે ગુરૂએ પ્રતિપૃચ્છા અને પ્રેરણાદિવડે શિષ્ય વર્ગને હમેશાં શિક્ષા આપવી.
૩૯. જે આચાર્ય અગર ઉપાધ્યાય પ્રમાદથી અથવા આળસથી શિષ્યવર્ગને મોક્ષાનુષ્ઠાન માટે પ્રેરણા નથી કરતા તેમણે જિનેશ્વરની આજ્ઞાનું ખંડન કર્યું सभ४.
૪૦. હે ગૌતમ ! એ પ્રમાણે મેં સંક્ષેપથી ગુરૂનું લક્ષણ કહ્યું; હવે ગચ્છનું લક્ષણ કહીશ, તે તું હે ધીર! એકાગ્રપણે શ્રવણ કર.
આચાર્ય સ્વરૂપ નિરૂપણ નામે પ્રથમ અધિકાર સમાપ્ત.
Page #330
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् गीअत्थे जे सुसंविग्गे, अणालस्सी दढव्वए। अक्खलियचरित्ते सययं, रागदोसविवज्जिए ॥४१॥ निट्ठविअअट्ठमयट्ठाणे, सोसिअकसाए जिइंदिए । विहरिज्जा तेण सद्धि तु, छउमत्थेणवि केवली ॥४२॥ जे अणहीयपरमत्था, गोअमा ! संजया भवे । तम्हा ते विवज्जिज्जा, दुग्गईपंथदायगे ॥४३॥ गीअत्थस्स वयणेणं, विसं हालाहलं पिवे । निव्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे ॥४४॥ गीतार्थो यो सुसंविज्ञः अनालस्यी दृढव्रतः । अस्खलितचारित्रः सततं, रागद्वेषविवर्जितः ॥४१॥ निष्ठापिताष्टमदस्थानः शोषितकषायो जितेन्द्रियः । विहरेत्तेन सार्धं तु छद्मस्थेनापि केवली ॥४२॥ येऽनधीतपरमार्था, गौतम ! संयता भवन्ति । तस्मात्तानपि विवर्जयेत दुर्गतिपथदायकान् ।४३।। गीतार्थस्य वचनेन विषं हालाहलं पिबेत् । निर्विकल्पश्च भक्षयेत्, तत्क्षणे यत् समुद्रावयेत् ॥४४॥
યતિસ્વરૂપ. ૪૧-૪૨. જે ગીતાર્થ સંવેગશાળી-આળસવિનાના-ઢવ્રતી-અસ્મલિત ચારિત્રવા-હમેશાં રાગદ્વેષરહિત-આઠમદરહિત-ક્ષણિકષાયી-અને જીતેન્દ્રિય એવા તે છદ્મસ્થ મુનિની સાથે પણ કેવળી વિચરે અને વસે.
૪૩. સંયમમાં વર્તતા છતાં પરમાર્થને નહિ જાણનાર અને દુર્ગતિના માર્ગને આપનાર એવા અગીતાર્થને દૂરથીજ તજી દે.
૪૪-૪૫. ગીતાર્થના વચને બુદ્ધિમાન માણસ હળાહળ ઝેર પણ નિઃશંકપણે
Page #331
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
परमत्थओ विसं नो तं, अमयरसायणं खु तं । निव्विग्घं जं न तं मारे, मओऽवि अमयस्समो ॥ ४५ ॥
अगीयत्थस्स वयणेणं, अमियंपि न घुंटए । जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ॥ ४६ ॥ परमत्थओ न तं अमयं, विसं हालाहलं खु तं । न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ॥४७॥
अगीयत्थकुसीलेहिं, संगं तिविहेण वोसिरे । मुक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ॥४८॥
परमार्थतो विषं न तदमृतरसायनं खलु तत् । निर्विघ्नं यद् न तद् मारयति मृतोऽपि अमृतसमः ॥४५॥ अगीतार्थस्य वचनेनामृतमपि न पिबेत् । येन न तद् भवेदमृतं यदगीतार्थदेशितम् ॥४६॥ परमार्थतो न तदमृतं, विषं हालाहलं खलु तत् । न तेनाजरामरो भवेत्, तत्क्षणात् निधनं व्रजेत् ॥४७॥ अगीतार्थकुशीलैः सङ्गं त्रिविधेन व्युत्सृजेत् । मोक्षमार्गस्येमे विघ्नाः पथि स्तेना यथा ॥४८॥
१४
પી જાય અને મરણ પમાડે એવા પદાર્થને પણ ખાઈ જાય. કારણકે વાસ્તવિક રીતે એ ઝેર તે ઝેર નથી, પરંતુ અમૃતસમાન રસાયણ હોય છે; નિર્વિઘ્નકારી છે, તે મારતું નથી. કદાચ મરણ પામે છે, તોપણ તે અમરસમાન થાય છે.
૪૬-૪૭. અગીતાર્થના વચને કોઈ અમૃત પણ ન પીવે, કારણકે તે અગીતાર્થે બતાવેલું વાસ્તવિક અમૃત નથી. પરમાર્થથી તે અમૃત ન હોવાથી ખરેખર હળાહળ ઝેર છે, તેથી કરીને અજરામર ન થાય, પણ તેજ વખતે વિનાશ પામે.
૪૮. અગીતાર્થ અને કુશીલીયા આદિનો સંગ મન-વચન-કાયાથી તજી
Page #332
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम पज्जलियं हुयवहं दुटुं ( दटुं), निस्संको तत्थ पविसिउं । अत्ताणं निद्दहिज्जाहि, नो कुसीलस्स अदिन्नए ॥४९॥ पजलंति जत्थ धगधगस्स गुरुणा वि चोइए सीसा । रागदोसेणवि अणुसएण तं गोयम ! न गच्छं ॥५०॥ गच्छो महाणुभावो, तत्थ वसंताण निज्जरा विउला । सारणवारणचोअणमाईहिं न दोसपडिवत्ती ॥५१॥
प्रज्वलितं हुतवहं दृष्ट्वा, निःशङ्कं तत्र प्रविश्य । आत्मानं निर्दहेत् नैव कुशीलमालीयेत् ॥४९॥ प्रज्वलन्ति यत्र धगधगायमानं गुरुणापि नोदिते शिष्याः । रागद्वेषेणापि अनुशयेन स गौतम ! न गच्छः ॥५०॥ गच्छो महानुभावस्तत्र वसतां निर्जरा विपुला। स्मारणावारणाचोदनादिभिर्न दोषप्रतिपत्तिः ॥५१॥
દેવો, કારણ કે મુસાફરીના માર્ગમાં ડાકુઓ જેમ વિદ્ભકારી છે, તેમ તેઓ મોક્ષમાર્ગમાં વિદ્ભકારી છે. ૪૮
૪૯. દેદીપ્યમાન અગ્નિને સળગતો જોઇ તેમાં નિઃશંકપણે પોતાને ભસ્મીભૂત કરી નાખે, પરંતુ કુશીલીયાનો આશ્રય કદી પણ ન કરે.
૫૦. જે ગચ્છની અંદર ગુરૂએ પ્રેરણા કરેલા શિષ્યો, રાગદ્વેષ તથા પશ્ચાતાપવડે ધગધગાયમાન અગ્નિની પેઠે સળગી ઉઠે છે, તેને હે ગૌતમ ! ગચ્છ ન સમજવો.
૫૧. ગચ્છ મહાપ્રભાવશાળી છે, કારણ કે તેમાં રહેનારાઓને મોટી નિર્જરા થાય છે, સારણા-વારણા ને પ્રેરણા આદિવડે તેમને દોષની પ્રાપ્તિ પણ થતી नथी.
Page #333
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
.....
१६ गुरुणो छंदणुवत्ती, सुविणीए जिअपरीसहे धीरे । नवि थद्धे नवि लुद्धे, नवि गारविए विगहसीले ॥५२॥ खंते दंते गुत्ते, मुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी, आवस्सगसंजमुज्जुत्ते ॥५३॥ खरफरुसकक्कसाए, अणिट्ठदुट्ठाइ निट्ठरगिराए। निब्भच्छणनिद्धाडणमाईहिं न जे पउस्संति ॥५४॥ जे अन अकित्तिजणए, नाजसजणए नकज्जकारी अ। न पवयणुड्डाहकरे, कंठंगयपाणसेसेऽवि ॥५५॥
गुरो:छन्दानुवर्तिनः, सुविनीता जितपरीषहा धीराः । नापि स्तब्धा नापिलुब्धा, नापि गौरविला विकथाशीलाः ॥५२॥ क्षान्ता दान्ता गुप्ता, मुक्ता वैराग्यमार्गमालीनाः । दशविधसामाचारी-आवश्यक-संयमोद्यताः ॥५३॥ खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा । निर्भत्सननिर्धाटनादिभिः न ये प्रद्विषन्ति ॥५४॥ ये च नाकीर्तिजनका नायशोजनका नाकार्यकारिणश्च । न प्रवचनोड्डाहकराः कण्ठगतप्राणशेषेऽपि ।।५५।।
५२-५५. गु३नीछाने मनुस२नार, सुविनीत, परिसतना२, पीर, અભિમાનરહિત, લોલુપતારહિત, ગારવ અને વિકથા ન કરનાર, ક્ષમાવાનું, ઇન્દ્રિયને દમનાર, ગુપ્તિવંત, નિર્લોભી, વૈરાગ્યમાર્ગમાં લીન, સિવિધ સામાચારી આવશ્યક અને સંયમમાં ઉદ્યમવાન, તથા ખર-કઠોર-કર્કશ, અનિષ્ટ અને દુષ્ટ વાણીવડે, તેમજ તિરસ્કાર અને કાઢી મૂકવાદિવડે પણ જેઓષ ન કરે, અપકીર્તિ ન કરે, અપયશ ન કરે, અકાર્યન કરે અને કંઠે પ્રાણ આવે તો પણ પ્રવચન મલીન ન કરે, તેવા મુનિઓ નિર્જરા ઘણી કરે છે.
Page #334
--------------------------------------------------------------------------
________________
१७
श्रीगच्छाचारप्रकीर्णकम् गुरुणाकज्जमकज्जे खरकक्कसदुद्रुनिट्ठरगिराए । भणिए तहत्ति सीसा भणंति तं गोयमा ! गच्छं ॥५६॥ दूरुज्झियपत्ताइसु ममत्तए निप्पिहे सरीरेऽवि । जायमजायाहारे बायालीसेसणाकुसले ॥५७॥ तं पि न रूवरसत्थं, न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं, अक्खोवंगं व वहणत्थं ॥५८॥
गुरुणा कार्याकार्ये खरकर्कशदुष्टनिष्ठुरगिरा । भणिते तथेति शिष्याः, भणन्ति स गौतम ! गच्छः ॥५६॥ दूरोज्झितपात्रादिममत्वो निस्पृहः शरीरेऽपि । जाताजाताहारः द्विचत्वारिंशदेषणाकुशलः ।।५७।। तमपि न रूपरसार्थं न च वर्णार्थं न चैव दीर्थम् । संयमभरवहनार्थम्, अक्षोपाङ्गमिव वहनार्थम् ।।५८॥
પ૬. કરવા લાયક અગર ન કરવા લાયક કામમાં કઠોર-કર્કશ-દુષ્ઠ-નિષ્ફર ભાષાથી ગુરૂમહારાજ કંઈ કહે, તો ત્યાં શિષ્યો વિનયથી બોલે કે-“હે પ્રભો, આપ કહો છો તેમ તે વાસ્તવિક છે.” આ પ્રમાણે જ્યાં શિષ્યો વર્તે છે, હે ગૌતમ ! ते ५२५२ ॥७छे.
પ૭. પાત્ર આદિકમાં પણ મમત્વરહિત, શરીર વિષે પણ સ્પૃહા વિનાના, શુદ્ધ આહાર મળે તે લેનારા, ન મળે અગર અશુદ્ધ મળે તો તપસ્યા કરનારા, અને એષણાના બેતાલીસ દોષરહિત આહાર લેવામાં કુશળ હોય તે મુનિ છે.
૫૮. એ નિર્દોષ આહાર પણ રૂપ રસને માટે નહિ, શરીરના સુંદર વર્ણ માટે નહિ, તેમજ કામની વૃદ્ધિ માટે પણ નહિ, પરંતુ અલોપાંગની જેમ, ચારિત્રનો ભાર વહન કરવાનું શરીર ધારણ કરવા માટે ગ્રહણ કરે.
Page #335
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
वेअण १ वेयावच्चे २, इरिअट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तिआए ५, छटुं पुण धम्मचिंताए ॥५९॥ जत्थ य जिट्ठ कणिट्ठो, जाणिज्जइ जि?वयणबहुमाणो । दिवसेणवि जो जिट्ठो, न य हीलिज्जइ स गोअमा ! गच्छे॥१०॥ जत्थ य अज्जाकप्पो, पाणच्चाए विरोरदुब्भिक्खे। न य परिभुज्जइ सहसा, गोयम गच्छं तयं भणियं ॥६१॥ जत्थ य अज्जाहि समं थेरा वि न उल्लवंति गयदसणा। न य झायंति त्थीणं, अंगोवंगाइ तं गच्छं ॥६२॥ वेदनावैयावृत्त्येर्यार्थं च संयमार्थम् ।। तथा प्राणप्रत्ययार्थं षष्ठं पुनो धर्मचिन्तार्थम् ।।५९।। यत्र च ज्येष्ठः कनिष्ठो ज्ञायते ज्येष्ठवचनबहुमानः । दिवसेनापि यो ज्येष्ठो, न च हील्यते स गौतम ! गच्छः ॥६०॥ यत्र चार्याकल्पः प्राणत्यागेऽपि रौरदुर्भिक्षे। . न च परिभुज्यते सहसा, गौतम ! गच्छः सको भणितः ॥६१॥ यत्र चार्याभिः समं, स्थविरा अपि नोल्लपन्ति गतदशनाः । न च ध्यायन्ति स्त्रीणा-मङ्गोपाङ्गानि स गच्छः ॥६२॥
પ૯. ક્ષુધાની વેદના શાન્ત કરવા, વૈયાવચ્ચ કરવા, ઇર્યાસમિતિ માટે, સંયમ માટે, પ્રાણ ધારણ કરવા માટે અને ધર્મચિન્તવન અર્થે, એમ એ જ કારણે સાધુ આહાર ગ્રહણ કરે.
૬૦. જે ગચ્છમાં નાના મોટાનો તફાવત જાણી શકાય, મોટાના વચનનું બહુમાન થાય, અને એક દિવસે પણ પર્યાયથી મોટો હોય તેમજ ગુણવૃદ્ધ હોય તેની હીલના ન થાય, હે ગૌતમ ! તે વાસ્તવિક ગચ્છ જાણવો.
૬૧-૬૨. વળી જે ગચ્છમાં ભયંકર દુષ્કાળ હોય તેવા વખતે પ્રાણ નો ત્યાગ
Page #336
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् वज्जेह अप्पमत्ता, अज्जासंसग्गि अग्गिविससरिसं । अज्जाणुचरो साहू, लहइ अकित्तिं खु अचिरेण ॥६३॥ थेरस्स तवस्सिस्स व, बहुस्सुअस्स व पमाणभूयस्स। अज्जासंसग्गीए, जणजंपणयं हविज्जाहि ॥६४॥ किं पुण तरुणो अबहुस्सुओ अ नयवि हु विगिट्ठतवचरणो। अज्जासंसग्गीए, जणपणयं न पाविज्जा ? ॥६५॥
वर्जयताप्रमत्ता-आर्यासंसर्गीः अग्निविषसदृशीः । आर्यानुचरः साधु-र्लभतेऽकीर्ति खु अचिरेण ॥६३।। स्थविरस्य तपस्विनो वा, बहुश्रुतस्य वा प्रमाणभूतस्य । आर्यासंसर्या जनवचनीयता भवेत् ॥६४॥ किं पुनस्तरुणोऽबहुश्रुतश्च न चापि हु विकृष्टतपश्चरणः ।
आर्यासंसर्या जनवचनीयतां न प्राप्नुवत् ॥६५।। થાય, તો પણ સાધ્વીએ લાવેલો આહાર વગર વિચારે ન ખાય, તેને હે ગૌતમ! વાસ્તવિક ગચ્છ કહેલ છે. તથા જે ગચ્છમાં સાધ્વીઓની સાથે યુવાન તો શું, પણ જેના દાંત પડી ગએલા છે એવા વૃદ્ધ મુનિઓ પણ આલાપ સંલાપ ન કરે, અને સ્ત્રીઓના અંગોપાંગનું ચિત્તવન ન કરે, તે વાસ્તવિક ગચ્છ છે.
૬૩. રે ! અપ્રમાદી મુનિઓ ! તમે અગ્નિ અને વિષસમાન સાધ્વીનો સંસર્ગ તજી ઘો, કારણકે સાધ્વીને અનુસરનારો સાધુ થોડાજ કાળમાં જરૂર અપકીર્તિ પામે છે.
६४-६५. वृद्ध, तपस्वी, बहुश्रुत, सर्वनने मान्य, सेवा ५५ मुनिने સાધ્વીનો સંસર્ગ લોકની નિંદાનો હેતુ થાય છે, તો પછી જે યુવાન, અબહુશ્રુત, થોડો તપ કરનાર એવા મુનિને આર્યાનો સંસર્ગ લોકનિંદાનો હેતુ કેમ ન થાય?
Page #337
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
जइवि सयं थिरचित्तो, तह ! संसग्गिलद्धपसराए । अग्गिसमीवे व घयं, विलिज्ज चित्तं खु अज्जाए ॥६६॥ सव्वत्थ इत्थिवग्गंमि, अप्पमत्तो सया अवीसत्थो । नित्थरइ बंभचेरं, तव्विवरीओ न नित्थरइ ॥६७॥ सव्वत्थेसु विमुत्तो, साहू सव्वत्थ होइ अप्पवसो । सो होइ अणप्पवसो, अज्जाणं अणुचरंतो उ ॥६८॥ खेलपडिअमप्पाणं, न तरइ जह मच्छिआ विमोएडं । अज्जाणुचरो साहू, न तरइ अप्पं विमोएउं ॥ ६९ ॥ यद्यपि स्वयं स्थिरचित्तस्तथापि संसर्ग्या लब्धप्रसरया । अग्निसमीपे इव घृतं विलीयेत चित्तं खु आर्ययाः ॥६६॥ सर्वत्र स्त्रीवर्गे, ऽप्रमत्तः सदा अविश्वस्तः । निस्तरति ब्रह्मचर्यं तद्विपरीतो न निस्तरति ॥६७॥ सर्वार्थेषु विमुक्तः साधुः सर्वत्रात्मवशो भवति । स भवत्यनात्मवशो आर्यायाः अनुचरन् तु ॥ ६८ ॥ श्लेष्मपतितमात्मानं, न शक्नोति यथा मक्षिका विमोचयितुम् । आर्यानुचरन् साधुर्न शक्नोत्यात्मानं विमोचयितुम् ॥६९॥
૬૬. જો કે પોતે દ્રઢ અન્તઃકરણવાળો હોય તોપણ સંસર્ગ વધવાથી અગ્નિસમીપે જેમ ઘી ઓગળી જાય છે, તેમ મુનિનું ચિત્ત સાધ્વી સમીપે વિલીન थाय छे.
૬૭. સર્વ સ્ત્રીવર્ગની અંદર હમ્મેશાં અપ્રમત્તપણે વિશ્વાસરહિત વર્તે તો તે બ્રહ્મચર્ય પાળી શકે છે, અન્યતા તેથી વિપરીત વર્તે તો નથી પાળી શકતો.
૬૮. સર્વત્ર સર્વ પદાર્થોમાં મમતારહિત મુનિ સ્વાધીન હોય છે, પરન્તુ તે મુનિ જો સાધ્વીના પાસમાં બંધાએલ હોય તો તે પરાધીન થઇ જાય છે.
૬૯. લીંટમાં પડેલ માખીઓ છુટી શકતી નથી, તેમ સાધ્વીને અનુસરનાર
Page #338
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् साहुस्स नत्थि लोए अज्जासरिसी हु बंधणे उवमा । धम्मेण सह ठवंतो, न य सरिसो जाण अ सिलेसो ॥७०॥ वायामित्तेणवि जत्थ, भट्ठचरित्तस्स निग्गहं विहिणा। बहुलद्धिजुअस्सावी, कीरइ गुरुणा तयं गच्छं ॥७१॥ जत्थ य संनिहिउक्खड-आहडमाईण नामगहणेऽवि । पूईकम्मा भीआ, आउत्ता कप्पतिप्पेसु ॥७२॥ मउए निहुअसहावे, हासद्दवविवज्जिए विगहमुक्के । असमंजसमकरंते, गोयरभूमट्ठ विहरंति ॥७३॥
साधोर्नास्ति लोके, आर्यासदृशी हु बन्धने उपमा। धर्मेण सह स्थापयतो न च सदृशो जानीह्यश्लेषः ।।७०॥ वाङ्मात्रेणापि यत्र, भ्रष्टचरितस्य निग्रहो विधिना । बहुलब्धियुतस्थापि, क्रियते गुरुणा सको गच्छः ॥७१॥ यत्र च सन्निध्युपस्कृत-आहृतादीनां नामग्रहणेऽपि । पूतिकर्मणःभीता आयुक्ताः कल्पत्रेपयोः ॥७२॥ मृदुका निभृतस्वभावा हास्यद्रवविवर्जिता विकथामुक्ताः ।
असमञ्जसमकुर्वन्तःगोचरभूम्यर्थं(गोचरभूम्यष्टक)विहरन्ति ॥७३॥ સાધુ છૂટો થઈ શકતો નથી. - ૭૦. આ જગતમાં અવિધિએ સાધ્વીને અનુસરનાર સાધુને એના સમાન બીજું કોઈ બંધન નથી, અને સાધ્વીને ધર્મમાં સ્થાપન કરનાર સાધુને એના સમાન બીજી નિર્જરા નથી.
૭૧. વચનમાત્રથી પણ ચારિત્રથી ભ્રષ્ટ થએલા બહુલબ્ધિવાળા સાધુને પણ જયાં વિધિપૂર્વક ગુરૂથી નિગ્રહ કરાય તેને ગચ્છ કહેવાય છે.
૭૨-૭૪. જે ગચ્છમાં રાત્રિએ અશનાદિ લેવામાં, ઔદેશિક-અભ્યાહત
Page #339
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
मुणिणं नाणाभिग्गह- दुक्करपच्छित्तमणुचरंताणं । जायइ चित्तचमक्कं, देविंदाणंपि तं गच्छं ॥७४॥
पुढविदगअगणिमारुअ-वाउवणस्सइतसाण विविहाणं । मरणंतेऽवि न पीडा, कीरइ मणसा तयं गच्छं ॥७५॥
खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि, गोयमा ! ॥७६ ॥
२२
मुनीनां नानाभिग्रह-दुष्करप्रायश्चितमनुचरन्तानाम् । जायते चित्तचमत्कारो देवेन्द्राणामपि स गच्छः ॥७४॥ पृथिदकाग्निमारुत-वायु वनस्पतित्रसानां विविधानाम् । मरणान्तेऽपि न पीडा क्रियते मनसा सको गच्छः ॥७५॥ खर्जूरीपत्रेन मुंजेन य उपाश्रयं प्रमार्जयति । न दया तस्य जीवेषु, सम्यग् जानीहि गौतम ! ॥७६॥
આદિનું નામ ગ્રહણ કરવામાં પણ, ભય પામે, તથા ભોજન અનંતર પાત્રાદિ સાફ કરવારૂપ કલ્પ, અને અપાનાદિ ધોવારૂપ ત્રેપ એ ઉભયમાં સાવધાન હોય, વિનયવાન હોય, નિશ્ચળ ચિત્તવાળા હોય, હાંસી-મશ્કરી કરવાથી રહિત, વિકથાથી મુક્ત, વગરવિચાર્યું નહિ કરનારા, અશનાદિ માટેવિચરનારા, અથવા ઋજુ આદિ આઠ પ્રકારની ગોચરભૂમિ માટે વિહરનારા, વિવિધ પ્રકારના અભિગ્રહ તથા દુષ્કર પ્રાયશ્ચિત્ત આચરનારા મુનિઓ જે ગચ્છમાં હોય, તે દેવેન્દ્રોને પણ આશ્ચર્ય ઉત્પન્ન કરે છે. ગૌતમ ! એવા ગચ્છનેજ ગચ્છ જાણવો.
७५. पृथ्वी, अय्, अग्नि, वायु अने वनस्पति तथा विविधप्रारना બેઇન્દ્રિય આદિ ત્રસ જીવોને જયાં મરણાંતે પણ મનથી પીડા ન કરાય, હે ગૌતમ ! तेने वास्तवि गछ भएावो.
તે
૭૬. ખજુરી અને મુંજની સાવરણીથી જે સાધુ ઉપાશ્રયને પ્રમાર્જે છે, સાધુને જીવો૫૨ બિલકુલ દયા નથી, એમ હે ગૌતમ ! તું સારી પેઠે સમજ.
Page #340
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् जत्थ य बाहिरपाणिअ-बिंदूमित्तंपि गिम्हमाईसु । तण्हासोसिअपाणा, मरणेऽवि मुणी न गिण्हति ॥७७॥ इच्छिज्जइ जत्थ सया, बीयपएणावि फासुअं उदयं । आगमविहिणा निउणं, गोअम ! गच्छं तयं भणियं ॥७८॥ जत्थ य सूलविसूइय-अन्नयरे वा विचित्तमायंके। उप्पण्णे जलणुज्जालणाइ, न करइ तयं गच्छं ॥७९॥ बीयपएणं सारूविगाइ, सड्ढाइमाइएहिं च । कारिती जयणाए, गोयम ! गच्छं तयं भणियं ॥८०॥
यत्र च बाह्यपानीयबिन्दुमात्रमपि ग्रीष्मादिषु । तृष्णाशोषितप्राणा, मरणेऽपि मुनयो न गृह्णन्ति ।।७७।। इष्यते यत्र सदा द्वितीयपदेनापि प्रासुकमुदकम् । आगमविधिना निपुणं, गौतम ! गच्छः सको भणितः ॥७८॥ यत्र च शूले विशूचिकायां अन्यतरस्मिन् वा विचित्रातङ्के। उत्पन्ने ज्वलनोज्वालनादि, क्रियते न मुने! सको गच्छः ॥७९॥ द्वितीयपदेन सारूपिकादि-श्राद्धादिआदिभिः च कारयन्ति यतनया, गौतम ! गच्छ: सको भणितः ॥८०॥
૭૭. ગ્રીષ્મ આદિ કાળમાં તૃષાથી પ્રાણ સોસાઈ જાય અને મરણ પ્રાપ્ત થાય, તોપણ બહારનું સચિત્ત પાણી બિંદુમાત્ર પણ જે ગચ્છમાં મુનિ ન લે, તે ગચ્છ જાણવો.
૭૮. વળી જે ગચ્છમાં અપવાદમાર્ગથી પણ હમેશાં પ્રાસુક-નિર્જીવ પાણી સમ્યફપ્રકારે આગમવિધિએ ઇચ્છાય, તેને હે ગૌતમ! ગચ્છ જાણવો.
૭૯-૮૦. શૂળ, વિશુચિકા આદિમાંનો કોઇપણ વિચિત્ર રોગ ઉત્પન્ન થએ, જે ગચ્છમાં મુનિ અગ્નિ આદિ ન સળગાવે, તેને ગચ્છ જાણવો, પરન્તુ
Page #341
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
पुप्फाणं बीआणं, तयमाईणं च विविहदव्वाणं । संघट्टण परिआवण, जत्थ न कुज्जा तयं गच्छं ॥८१॥
हासं खेड्डा कंदप्प, नाहियवायं न कीरए जत्थ । धावण डेवण लंघण-ममकारावण्णउच्चरणं ॥८२॥ जत्थित्थीकरफरिसं, अंतरिअं कारणेऽवि उप्पन्ने । दिट्ठीविसदित्तग्गीविसं व वज्जिज्जए गच्छे ॥८३॥
पुष्पानां बीजानां, त्वगादीनां च विविधद्रव्याणाम् । सङ्घट्टन परितापनं, यत्र न कुर्यात् स गच्छः ॥८१॥ हास्यं खेला कान्दर्पी नास्तिकवादो न क्रियते यत्र । धावनं डेपनं लङ्घनं ममकारः अवर्णोच्चारणम् ॥८२॥ यत्र स्त्रीकरस्पर्शमन्तरितं कारणेऽपि उत्पन्ने दृष्टिविषदीप्ताग्निविषमिव वर्जयेत् गच्छे ॥८३॥
२४
અપવાદપદે સારૂપિક આદિ અથવા શ્રાવકાદિ પાસે યતનાથી તેવું કરાવે.
૮૧-૮૨. પુષ્પ, બીજ, ત્વચા વિગેરે વિવિધપ્રકારના જીવોનો સંઘટ્ટ તથા પરિતાપ આદિ જે ગચ્છમાં મુનિઓથી જરાપણ ન કરાતો હોય તે ગચ્છ જાણવો. तथा हांसी, डीडा, उंदर्य, नास्तिङवाह, सहाणे यडां धोवां, वंडी, जाडा साहि ઠેકવા, સાધુ શ્રાવકઉપર ક્રોધાદિકથી લાંઘણ કરવી, વસ્ત્ર પાત્રાદિપર મમતા, અને અવર્ણવાદનું ઉચ્ચારણ એ વિગેરે જે ગચ્છમાં ન કરાય તે સમ્યગ્ ગચ્છ भगवो.
૮૩. જે ગચ્છની અંદર કારણ ઉત્પન્ન થએ છતે પણ વસ્ત્રાદિનું અન્તર કરીને સ્ત્રીના હાથ આદિનો સ્પર્શ દ્રષ્ટિવિષ સર્પ અને જ્વલાયમાન અગ્નિની પેઠે તજી દેવાતો હોય તે ગચ્છ જાણવો.
Page #342
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम् बालाए वुड्डाए, नत्तुअदुहिआइ अहव भइणीए । न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ॥८४॥ जत्थित्थीकरफरिसं, लिंगी अरिहावि सयमवि करिज्जा। तं निच्छयओ गोयम ! जाणिज्जा मूलगुणभटुं ॥८५॥ कीरइ बीयपएणं, सुत्तमभणिअंन जत्थ विहिणा उ। उप्पण्णे पुण कज्जे, दिक्खाआयंकमाईए ॥८६॥ मूलगुणेहिं विमुक्कं, बहुगुणकलियंपि लद्धिसंपन्नं । उत्तमकुलेऽवि जायं, निद्धाडिज्जइ तयं गच्छं ॥८७॥ बालाया वृद्धाया नतृकाया दुहिताया अथवा भगिन्याः । न च क्रियते तनुस्पर्शः, गौतम ! गच्छः सको भणितः ।।८।। यत्र स्त्रीकरस्पर्श लिङ्गी अर्होऽपि स्वयमपि (स्वयमेव) कुर्यात् । तं निश्चयतो गौतम ! जानीयात् मूलगुणभ्रष्टम् ।।८५॥ क्रियते द्वितीयपदेन सूत्राभणितं न यत्र विधिना तु । उत्पन्ने पुनः कार्ये दीक्षान्तकादिके ॥८६॥ मूलगुणैर्विमुक्तो, बहुगुणकलितोऽपि लब्धिसम्पन्नः । उत्तमकुलेऽपि जातो, निर्धाटयते स गच्छः ॥८७॥
८४. लि., वृद्धा, पुत्री, पौत्री, अथवा भगिनी, विरेन। शरीरनो સ્પર્શ થોડો પણ જે ગચ્છમાં ન કરાય, હે ગૌતમ ! તેને જ ગચ્છ કહેલ છે.
૮૫. સાધુના વેષને ધરનાર, આચાર્યાદિ પદવીથી યુક્ત એવો પણ મુનિ જો સ્વયં સ્ત્રીના કરનો સ્પર્શ કરે, તો હે ગૌતમ ! જાણવું કે જરૂર તે ગચ્છ મૂળગુણથી ભ્રષ્ટ ચારિત્રહીન છે.
૮૬. અપવાદપદે પણ સ્ત્રીન્ના કરનો સ્પર્શ આગમમાં નિષેધ્યો છે, પરન્તુદીક્ષાનો અંત આદી થાય એવું કાર્ય ઉત્પન્ન થએ છતે આગમોક્ત વિધિ જાણનારાએ સ્પર્શ કરાય તે ગચ્છ જાણવો.
૮૭. અનેક વિજ્ઞાનાદિ ગુણયુક્ત, લબ્ધિસંપન્ન, અને ઉત્તમકૂળમાં જન્મેલ
Page #343
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
___ २६ जत्थ हिरण्णसुवण्णे धणधण्णे कंसतंबफलिहाणं । सयणाण आसणाण य, झुसिराणं चेव परिभोगो ॥४८॥ जत्थ य वारडियाणं, तेकूडिआणं च तहय परिभोगो। मुत्तुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि ? ॥८९॥ जत्थ हिरण्णसुवण्णं, हत्थेण पराणगंपि नो छिप्पे । कारणसमप्पियंपि हु निमिसखणद्धपि तं गच्छं ॥१०॥ जत्थ य अज्जालद्धं, पडिगहमाईवि विविहमुवगरणं । परिभुंजइ साहूहि, तं गोयम ! केरिसं गच्छं ॥११॥ यत्र हिरण्यसुवर्णयो-र्धनधान्ययोः कांस्यताम्रस्फादिकानाम् । शयनानामासनानाञ्च, शुषिराणां चैव परिभोगः ॥८८॥ यत्र च रक्तवस्त्राणां, नीलपीतादिरङ्गितवस्त्राणाञ्च तथा च परिभोगः। मुक्त्वा शुक्लं वस्त्रं, का मर्यादा तत्र गच्छे ? ॥८९।। यत्र हिरण्यसुवर्णे हस्तेन परकीयेऽपि न स्पृशेत् । कारणसमर्पितेऽपि हु निमेषक्षणार्धं स गच्छः ॥१०॥ यत्र चार्यालब्धं, पतद्ग्रहाद्यपि विविधमुपकरणम् ।
परिभुज्यते साधुभिः स गौतम ! कीदृशो गच्छ: ? ॥९१॥ એવો પણ મુનિ જો પ્રાણાતિપાત વિરમણ આદિ મૂળગુણોથી રહિત હોય તેને ગચ્છમાંથી બહાર કાઢી મૂકાય તેને ગચ્છ જાણવો.
८८-८८. ४ ५७म सुवा, ३Y, धन, धान्य, सु, तनु, टी, પલંગ આદિ શયનીય, ખુરશી આદિ આસન અને સચ્છિદ્ર વસ્તુનો ઉપભોગ થતો હોય, તેમજ જે ગચ્છમાં મુનિને યોગ્ય શ્વેતવસ્ત્ર મૂકીને રાતાં તથા લીલાં પીળાં વસ્ત્રોનો ઉપયોગ થતો હોય તે ગચ્છમાં મર્યાદા ક્યાંથી હોય?
૯૦. વળી જે ગચ્છમાં કારણ પચ્ચે સતે કોઈ ગૃહસ્થ આપેલ બીજાનું પણ सोनु, ३', अर्थ निभेषमात्र ५९ थे स्पर्श नलि.
૯૧. જે ગચ્છમાં આર્યાઓએ મેળવેલ વિવિધ ઉપકરણ અને પદ્મ
Page #344
--------------------------------------------------------------------------
________________
२७
श्रीगच्छाचारप्रकीर्णकम् अइदुल्लह भेसज्जं, बलबुद्धिविवड्ढणंपि पुट्ठिकरं । अज्जालद्धं भुंजइ, का मेरा तत्थ गच्छम्मि ? ॥९२॥
एगो एगिथिए सद्धि, जत्थ चिट्टिज्ज गोयमा ! । संजइए विसेसेण, निम्मेरं तं तु भासिमो ॥९३॥ दढचारित्तं मुत्तं, आइज्जं मइहरं च गुणरासिं । इक्को अज्जावेई, तमणायारं न तं गच्छं ॥९४॥
अतिदुर्लभभैषज्यं, बलबुद्धिविवर्धनमपि पुष्टिकरम् । 'आर्यालब्धं भुज्यते, का मेरा तत्र गच्छे ? ॥९२॥ एक एकाकिस्त्रियाः सार्धं यत्र तिष्ठेत् गौतम ! | संयत्या विशेषेण, निर्मेरं तं तु भाषामहे ॥९३॥ दृढचारित्रां मुक्तां आदेयां महत्तरां च गुणराशिम् । एकाकी अध्यापयति, सोऽनाचारः न स गच्छः ॥९४॥
વિગેરે સાધુઓ કારણવિના પણ ભોગવે, તેને કેવો ગચ્છ કહેવો?
૯૨. બળ અને બુદ્ધિને વધારનાર, પુષ્ટિકારક, અતિદુર્લભ એવું પણ ભૈષજ્ય સાધ્વીએ પ્રાપ્ત કરેલું સાધુઓ ભોગવે, તો તે ગચ્છમાં મર્યાદા ક્યાંથી होय ?
૯૩. જે ગચ્છમાં એકલો સાધુ એકલી સ્ત્રી અથવા સાધ્વી સાથે રહે, તેને હે ગૌતમ ! અમે વિશેષે કરીને મર્યાદારહિત ગચ્છ કહીએ છીએ.
८४. दृढयारित्रवाणी, निर्दोली, आह्यवयना, गुएंग समुद्दायवाणी, जेवी પણ મહત્ત૨ા સાધ્વીને જે ગચ્છમાં એકલો સાધુ ભણાવે છે, તે અનાચાર છે, ગચ્છ નથી.
Page #345
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
__ २८ घणगज्जियहयकुहए-विज्जूदुग्गिज्झगूढहिययाओ । अज्जा अवारिआओ, इत्थीरज्जं न तं गच्छं ॥१५॥ जत्थ समुद्देसकाले, साहूणं मंडलीइ अज्जाओ। गोअम ! ठवंति पाए, इत्थीरज्जं न तं गच्छं ॥१६॥ जत्थ मुणीण कसाया, जगडिज्जंत्तावि परकसाएहिं । निच्छिति समुद्रुउं, सुनिविट्ठो पंगुलो चेव ॥९७॥ धम्मंतरायभीए, भीए संसारगब्भवसहीणं । न ईरंति कसाए, मुणी मुणीणं तयं गच्छं ॥१८॥ घनगर्जितहयकुहकविधुदुर्गाह्यगूढहृदयाः । आर्या अनिवारिता स्त्रीराज्यं न स गच्छः ॥९५|| यत्र समुद्देशकाले साधूनां मण्डल्यां आर्याः । गौतम ! स्थापयन्ति पादौ स्त्रीराज्यं न स गच्छः ॥९६।। यत्र मुनीनां कषायाः झगडिज्जंता अपि परकषायैः । नेच्छन्ति समुत्थातुं सुनिविष्टः पंगुलः चैव ॥९७|| धर्मान्तरायभीताः भीताः संसारगर्भवसतिभ्यः । नोदीरयन्ति कषायान् मुनयः मुनीनां सको गच्छः ॥९८॥
૯૫. મેઘની ગર્જના-અશ્વ હૃદયગત વાયુ-અને વિધૂતની જેમ દુગ્રંહ્ય ગૂઢહૃદયવાળી આર્યાઓ જે ગચ્છમાં અટકાવરહિત અકાર્ય કરે છે, તે ગર૭ નથી પણ સ્ત્રીનું રાજ્ય છે.
૯૬. જે ગચ્છની અંદર ભોજન સમયે સાધુની મંડળીમાં સાધ્વીઓ આવે છે, હે ગૌતમ! તે ગચ્છ નથી પણ સ્ત્રીઓનું રાજય છે.
૯૭. સુખે બેઠેલા પંગુ માણસની જેમ જે મુનિના કષાયો બીજાના કષાયોવડે પણ ઉદ્દીપન ન થાય, તેને હે ગૌતમ ! ગચ્છ જાણવો.
૯૮. ધર્મના અન્તરાયથી ભય પામેલી અને સંસારની અંદર રહેવાથી ભય
Page #346
--------------------------------------------------------------------------
________________
२९
श्रीगच्छाचारप्रकीर्णकम् कारणमकारणेणं, अह कहवि मुणीण उट्ठहि कसाए । उदएवि जत्थ संभहि, खामिज्जहि जत्थ तं गच्छं ॥९९॥ सीलतवदाणभावण - चउविह धम्मंतरायभयभीए । जथ बहू गीयत्थे, गोयम ! गच्छं तयं भणिअं ॥ १०० ॥ जत्थ य गोयम ! पंचण्ह, कहवि सूणाण इक्कमवि हुज्जा । तं गच्छं तिविहेणं, वोसिरिअ वइज्ज अन्नत्थ ॥१०१॥
कारणेन अकारणेनाथ कथमपि मुनीनां उत्तिष्ठन्ति कषायाः । उदयेऽपि यत्र रुन्धन्ति क्षमयन्ति यत्र स गच्छः ॥९९॥ शीलतपोदानभावनाचतुर्विधधर्मान्तरायभयभीताः । यत्र बहवो गीतार्था गौतम ! गच्छः सको भणितः ॥१००॥ यत्र च गौतम ! पञ्चानां, कथमपि सूनानामेकापि भवेत् । तं गच्छं त्रिविधेन, व्युत्सृज्य व्रजेदन्यत्र ॥ १०१ ॥
પામેલા મુનિઓ મુનિના ક્રોધાદિ કષાયોને ઉદીરે નહિ તે ગચ્છ જાણવો.
૯૯. કદાચ કોઇ કારણથી અગર કારણવિના મુનિઓને કષાયો ઉદય આવે, અને ઉદય આવ્યા છતાં પણ તેને રોકે, અને તદનન્તરખમાવે, તેને હે ગૌતમ ! ગચ્છ જાણવો.
१००. छान-शील-तप-खने लावना, ओ यार प्रारना धर्मना अन्तरायथी ભય પામેલા ગીતાર્થ સાધુઓ જે ગચ્છમાં ઘણા હોય, તેને હે ગૌતમ ! ગચ્છ उहेस छे.
१०१. वजी हे गौतम ! के गय्छमां घंटी-मांडएशीयो-यूलो-पाएशीयाईઅને સાવરણી, આ પાંચ વધસ્થાનોમાંનું એક પણ હોય, તો તે ગચ્છ મનવચન-કાયાથી તજી અન્ય સારા ગચ્છમાં જવું.
Page #347
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
___ ३० सूणारंभपवत्तं, गच्छं वेसुज्जलं न सेविज्जा। जं चारित्तगुणेहि, तु उज्जलं तं तु सेविज्जा ॥१०२॥ जत्थ य मुणिणो कयबिक्कया, इं कुव्वंति संजमब्भट्ठा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ॥१०३॥ आरंभेसु पसत्ता, सिद्धंतपरंमुहा विसयगिद्धा । मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ॥१०४॥
सूनारम्भप्रवृत्तं, गच्छं वेसोज्वलं न सेवेत । यश्चारित्रगुणैः तूज्वलस्तं तु सेवेत ॥१०२॥ यत्र च मुनयः क्रयविक्रयादि कुर्वन्ति संयमभ्रष्टाः । तं गच्छं गुणसागर ! विषमिव दूरतः परिहरेत् ॥१०३।। आरम्भेषु प्रसक्ताः सिद्धान्तपराङ्मुखा विषयगृद्धाः । मुक्त्वा मुनीन् गौतम ! वसेत् मध्ये सुविहितानाम् ॥१०४॥
૧૦૨. ખાંડવા વિગેરેના આરંભમાં પ્રવર્તેલા અને ઉજવળવેશ ધારણ કરનારા ગચ્છની સેવા ન કરવી, પણ જે ગચ્છ ચારિત્રગુણોથી ઉજવળ હોય તે ગચ્છની સેવા કરવી.
૧૦૩. વળી જે ગચ્છની અંદર મુનિઓ કય-વિક્રય આદિ કરે-કરાવે-ને અનુમોદે, તે મુનિયો સંયમભ્રષ્ટ જાણવા. હે ગુણસાગર ગૌતમ ! તેવાઓને વિષની પેઠે દૂરથી જ તજી દેવા જોઇએ.
૧૦૪. આરંભમાં આસક્ત, સિદ્ધાન્તમાં કહેલ અનુષ્ઠાન કરવામાં પરાઠુખ, અને વિષયોમાં લંપટ એવા મુનિઓનો સંગ મૂકીને હે ગૌતમ ! સુવિહિત મુનીઓના સમુદાયમાં વસવું.
Page #348
--------------------------------------------------------------------------
________________
३१
श्रीगच्छाचारप्रकीर्णकम् तम्हा सम्मं निहालेउं, गच्छं संमग्गपट्ठियं । वसिज्जा पक्ख मासं वा, जावज्जीवं तु गोयमा ! ॥१०५॥ खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ? ॥१०६॥ जत्थ य एगा खुड्डी, एगा तरुणी उ रक्खए वसहि। गोयम ! तत्थ विहारे, का सुद्धी बंभचेरस्स ॥१०७॥
तस्मात्सम्यग् निभाल्य, गच्छं सन्मार्गप्रस्थितम् । वसेत पक्षं मासं वा, यावज्जीवं तु गौतम ! ||१०५।। क्षुल्लो वाथवा शैक्षो यत्र रक्षेत् उपाश्रयम् । तरुणो वा यत्र एकाकी का मर्यादा तत्र भाषामहे ? ||१०६।। यत्र चैकाकिनी क्षुल्लिका एकाकिनी तरुणी तु रक्षति वसतिं । गौतम ! तत्र विहारे, का शुद्धिः ब्रह्मचर्यस्स? ॥१०७॥
૧૦૫. સન્માર્ગ પ્રતિષ્ઠિત ગચ્છને સમ્યફપ્રકારે જોઇને તેવા સન્માર્ગગામી ગચ્છમાં પક્ષ-માસ-અથવા જીવન પર્યન્ત વસવું, કેમકે હેગૌતમ!તેવો ગચ્છ સંસારનો ઉચ્છેદ કરનાર છે.
૧૦૬. જે ગચ્છની અંદર ક્ષુલ્લક-અથવા નવદીક્ષિત શિષ્ય-અગર એકલો યુવાન યતિ ઉપાશ્રયનું રક્ષણ કરતો હોય, તે ગચ્છમાં અમે કહીએ છીએ કે મર્યાદા ક્યાંથી હોય?
સાધુસ્વરૂપ નિરૂપણ નામે બીજો અધિકાર સમાપ્ત. ૧૦૭. જે ગચ્છમાં એકલી ક્ષુલ્લક સાધવી, નવદીક્ષિત સાધ્વી, અગર એકલી યુવાન સાધ્વી ઉપાશ્રયનું રક્ષણ કરતી હોય, તે વિહારમાં-ઉપાશ્રયમાં હે ગૌતમ ! ब्रह्मययनी शुद्धि वीडोय? अर्थात् न होय.
Page #349
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
___ ३२ जत्थ य उवस्सयाओ, बाहिं गच्छे दुहत्थमित्तंपि। . एगारत्तिं समणी, का मेरा तत्थ गच्छस्स ? ॥१०८॥ जत्थ य एगा समणी, एगो समणो य जंपए सोम ! । नियबंधुणावि सद्धिं, तं गच्छं गच्छगुणहीणं ॥१०९॥ जत्थ जयारमयारं समणी जंपइ गिहत्थपच्चक्खं । पच्चक्खं संसारे, अज्जा पक्खिवइ अप्पाणं ॥११०॥ जत्थ य गिहत्थभासाहि, भासए अज्जिआ सुरुठ्ठावि । तं गच्छं गुणसायर ! समणगुणविवज्जियं जाण ॥१११॥ यत्र चोपाश्रयात् बहिर्गच्छेद् द्विहस्तमात्रामपि । एकाकिनी रात्रौ श्रमणी, का मर्यादा तत्र गच्छस्य? ॥१०८॥ यत्र च एकाकिनी श्रमणी एकाकी साधुश्च जल्पते सौम्य ! । निजबन्धुनापि सार्धं, तं गच्छं गच्छगुणहीनम् ॥१०९।। यत्र जकारमकारं, श्रमणी जल्पति गृहस्थप्रत्यक्षम् । प्रत्यक्षं संसारे, आर्या प्रक्षिपति आत्मानम् ॥११०॥ यत्र च गृहस्थभाषाभिः भाषते आर्या सुरुष्टाऽपि । तं गच्छं गुणसागर ! श्रमणगुणविवर्जितं जानीहि ॥१११॥
૧૦૮. જે ગચ્છની અંદર રાત્રિએ એકલી સાધ્વી બે હાથ માત્ર પ્રમાણ પણ ઉપાશ્રયની બહાર નીકળે ત્યાં ગચ્છની મર્યાદા કેવી હોય? ન જ હોય.
૧૦૯, જે ગચ્છની અંદર એકલી સાથ્વી પોતાના બંધુ મુનિ સાથે બોલે. અગર એકલો મુનિ પોતાની ભગિની સાધ્વી સાથે વાતચીત પણ કરે, તો તે સૌમ્ય! તે ગચ્છને ગુણહીન જાણવો.
૧૧૦. જે ગચ્છની અંદર સાધ્વી કાર મકારાદિ અવાચ્ય શબ્દો ગૃહસ્થની સમક્ષ બોલે છે, તે સાધ્વી પોતાના આત્માને પ્રત્યક્ષ રીતે સંસારમાં નાખે છે.
૧૧૧. જે ગચ્છમાં રુષ્ટ થએલી એવી પણ સાધ્વી ગૃહસ્થના જેવી સાવઘ ભાષાથી બોલે છે, તે ગચ્છને હે ગુણસાગર ગૌતમ! શ્રમણગુણથી રહિત જાણવો.
Page #350
--------------------------------------------------------------------------
________________
३३
श्रीगच्छाचारप्रकीर्णकम् गणिगोअम ! जा उचिअं, सेयं वत्थं विवज्जिउं । सेवए चित्तरुवाणि, न सा अज्जा वियाहिया ॥११२॥ सीयणं तुण्णणं भरणं, गिहत्थाणं तु जा करे । तिल्लउव्वट्टणं वावि, अप्पणो य परस्स य ॥११३॥ गच्छइ सविलासगई, सयणीअं तूलीअं सबिब्बोअं। उव्वट्टेइ सरीरं, सिणाणमाईणि जा कुणइ ॥११४॥ गेहेसु गिहत्थाणं, गंतूण कहा कहेइ काहीआ। तरुणा अहिवडते, अणुजाणे साइ पडिणीआ ॥११५॥ गणिन् गौतम ! या उचितं श्वेतवस्त्रं विवर्ण्य । सेवते चित्ररूपाणि, न सा आर्या व्याहृता ॥११२॥ सीवनं, तुन्ननं भरणं गृहस्थानां तु या करोति । तैलोद्वर्तनं वापि, आत्मनोऽपरस्य च ॥११३।। गच्छति सविलासगतिः शयनीयं तूलिकां च सविब्बोकम् । उद्वर्तयति शरीरं स्नानादीनि या करोति ॥११४।। गृहेषु गृहस्थानां गत्वा कथा कथयति काथिका। तरुणादीन् अभिपततः अनुजानाति सा प्रत्यनीका ॥११५।।
૧૧૨. વળી જે સાધ્વી પોતાને ઉચિત એવા શ્વેત વસ્ત્રો તજીને વિવિધરંગી, વિચિત્ર વસ્ત્ર-પાત્ર સેવે છે, તેને સાધ્વી નથી કહેલી.
૧૧૩. જે સાધ્વી ગૃહસ્થ વિગેરેનું શીવવું-તુણવું-ભરવું વિગેરે કરે છે અથવા પોતાને કે પરને તેલ આદિનું ઉદ્વર્તન કરે છે, તેને પણ સાધ્વી નથી કહી.
૧૧૪-૧૧૫ વિલાસયુક્ત ગતિથી ગમન કરે, રૂ આદિથી ભરેલ તળાઇમાં ઓશીકાપૂર્વક પલંગ આદિમાં શયન કરે, તેલ આદિથી શરીરનું ઉદ્વર્તન કરે, અને જે સ્નાનાદિથી વિભૂષા કરે, તેમજ ગૃહસ્થોના ઘેર જઇને કથા-વાર્તા કહે,
Page #351
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
वुड्डाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्मं । सा गणिणी गुणसायर ! पडिणीआ होइ गच्छस्स ॥११६॥ जत्थ य समणीणमसंखडाइं गच्छंमि नेव जायंति । तं गच्छं गच्छवरं, गिहत्थभासाउ नो जत्थ ॥११७॥ जो जत्तो वा जाओ, नालोयइ दिवसपक्खिय वावी। सच्छंदा समणीओ, मयहरियाए न ठायंति ॥११८॥ विंटालियाणि पउजंति, गिलाण सेहीण णेय तप्पति । अणगाढे आगाढं, करंति आगाढि अणगाढं ॥११९॥ वृद्धानां तरुणानां रात्रौ आर्या कथयति या धर्मं । सा गणिनी गुणसागर ! प्रत्यनीका भवति गच्छस्य ॥११६।। यत्र च श्रमणीनामसंखडानि गच्छे नैव जायन्ते । स गच्छः गच्छवरः गृहस्थभाषाः तु न यत्र ॥११७।। यो यावान् वा जातः नालोचयन्ति दैवसिकं पाक्षिकं वापि । स्वेच्छाचारिणः श्रमण्य: महत्तरिकाया न तिष्ठन्ति ॥११८|| विटलिकानि प्रयुञ्जन्ते ग्लानशैक्ष्यान् नैव तर्पयन्ति । अनागाढे आगाढं कुर्वन्ति आगाढे अनागाढम् ॥११९।।
યુવાન પુરૂષોના આગમનને અભિનંદે તે સાધ્વીને જરૂર શત્રુ સમાન જાણવી.
૧૧૬. વૃદ્ધ અગર યુવાન પુરૂષોની આગળ રાત્રિએ જે સાધ્વી ધર્મ કહે તે સાધ્વીને પણ ગુણસાગર ગૌતમ ! ગચ્છની શત્રુ તુલ્ય જાણવી.
૧૧૭. જે ગચ્છમાં સાધ્વીઓ પરસ્પર કલહ ન કરે અને ગૃહસ્થના જેવી સાવદ્ય ભાષા ન બોલો, તે ગચ્છને સર્વ ગચ્છોમાં શ્રેષ્ઠ જાણવો.
११८-१२२. विसी-15-पक्षि-यातुमासि अथवा सांवत्सरि ४ અતિચાર જેટલો થએલો હોય તેટલો તે ન આલોચે અને મુખ્ય સાધ્વીની આજ્ઞામાં
Page #352
--------------------------------------------------------------------------
________________
३५
श्रीगच्छाचारप्रकीर्णकम्
अजयणाए पकुव्वंति, पाहुणगाण अवच्छला । चित्तलियाणि अ सेवंति, चित्ता रयहरणे तहा ॥ १२० ॥
गइविब्भमाइएहिं, आगारविगार तह पगासंति । जह वुड्ढाणवि मोहो, समुईरइ किं तु तरुणाणं ? ॥१२१॥ बहुसो उच्छोलिंती, मुहनयणे हत्थपायकक्खाओ | गिण्हेइ रागमंडल, सोइंदिअ तह य कब्बट्ठे ॥ १२२ ॥
अयतनया प्रकुर्वन्ति प्राघूर्णिकानामवत्सला । चित्तलानि च सेवन्ते, चित्राणि रजोहरणानि तथा ॥१२०॥ गतिविभ्रमादिभिः आकारविकारं तथा प्रकाशयन्ति । यथा वृद्धानां मोहो समुदीर्यते किं पुनः तरुणानाम् ? ॥१२१॥ बहुशो उच्छोलयन्ति मुखनयनानि हस्तपादकक्षाः । गृह्णन्ति रागमंडलं श्रवणेन्द्रियं तथैव कल्पस्थाः ॥ १२२ ॥
ન રહે, નિમિત્ત આદિનો પ્રયોગ કરે, ગ્લાન તથા નવદીક્ષિતને ઔષધ-વસ્ત્ર આદિવડે પ્રસન્ન ન કરે, અવશ્ય કરવા લાયક ન કરે, ન ક૨વાયોગ્ય અવશ્ય કરે, યતનારહિત ગમન કરે, ગ્રામાન્તરથી આવેલ પ્રાહુણા સાધ્વીઓનું નિર્દોષ અન્નપાનાદિવડે વાત્સલ્ય ન કરે, વિવિધ રંગી વસ્ત્રો સેવે તેમજ વિચિત્ર રચનાવાળા રજોહરણ વાપરે. ગતિ-વિભ્રમ આદિવડે સ્વભાવિક આકારનો વિકાર એવી રીતે પ્રગટ કરે કે જેથી યુવાનોને તો શું, પરન્તુ વૃદ્ધોને પણ મોહોદય થાય. મુખ, નયન, હાથ, પગ, કક્ષા વિગેરે વારંવાર ધૂએ અને વસંતાદિ રંગના સમૂહથી બાળકોની પણ શ્રોત્રાદિ ઇન્દ્રિયોને હરણ કરે. આવી સાધ્વીઓ સ્વેચ્છાચારી भरावी.
Page #353
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
- ३६ जत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुअइ। गोअम ! तं गच्छवरं, वरनाणचरित्तआहारं ॥१२३॥ धोइंति कंठिआउ पोयंती तहय दिति पोत्ताणि । गिहिकज्जचिंतगीओ, न हुअज्जा गोअमा ! ताओ ॥१२४॥ खरघोडाइट्ठाणे, वयंति ते वावि तत्थ वच्चंति । वेसत्थी संसग्गी, उवस्सयाओ समीवंमि ॥१२५॥ छक्कायमुक्कजोगा, धम्मकहा विगह पेसण गिहीणं । गिहि निस्सिज्जं वाहिति, संथवं तह करतीओ ॥१२६॥ यत्र च स्थविरा तरुणी, स्थविरा तरुणी च अन्तरिताः । स्वपन्ति गौतम ! तं गच्छवरं वरज्ञानचारित्राधारम् ॥१२३।। धोवन्ति कण्ठिका प्रोतयन्ति तथा च ददति वस्त्राणि । गृहिकार्यचिन्तिकाः न हु आर्या गौतम ! ताः ॥१२४।। खरघोटकादिस्थाने व्रजन्ति ते वापि तत्र व्रजन्ति । वेश्यास्त्रीसंसर्गिः उपाश्रयः समीपे ॥१२५॥ स्वाध्यायमुक्तयोगाः धर्मकथाविकथाप्रेषणगृहिणाम् । गृहिनिषद्यां बाधन्ते संस्तवं कुर्वन्त्यः ॥१२६।। ૧૨૩. જેગચ્છમાં સ્થવિરા પછી તરૂણી અને તરૂણી પછી સ્થવિરાએમએકેકેના અંતરે સૂએ, તે ગચ્છને હે ગૌતમ ! ઉત્તમ જ્ઞાન તથા ચારિત્રનો આધારરૂપ જાણવો.
૧૨૪. જે સાધ્વી કંઠપ્રદેશને પાણીથી ધૂએ, ગૃહસ્થોના મોતી વિગેરે પરોવે, બાળકો માટે વસ્ત્ર આપે, અથવા ઔષધ જડીબુટ્ટી આપે, ગૃહસ્થોની કાર્યચિન્તા ४२, तेने गौतम ! साध्वी नवी .
૧૨૫-૧૨૬ જે સાધ્વી હાથી, ઘોડા, ગધેડા આદિના સ્થાને જાય, અથવા તેઓ તેના ઉપાશ્રયે આવે, વેશ્યા સ્ત્રીનો સંગ કરે અને જેનો ઉપાશ્રય વેશ્યાના ગૃહસમીપે હોય તેને સાધ્વી ન કહેવી. તથા સ્વાધ્યાયયોગથી મુક્ત, ધર્મકથા કહેવામાં વિકથા કરે, ગૃહસ્થોને વિવિધ પ્રેરણા કરે, ગૃહસ્થના આસન પર બેસે અને ગૃહસ્થોનો પરિચય કરે તેને હે ગૌતમ સાધ્વી ન કહેવી.
Page #354
--------------------------------------------------------------------------
________________
३७
श्रीगच्छाचारप्रकीर्णकम् समा सीसपडिच्छीण, चोअणासु अणालसा । गणिणी गुणसंपन्ना, पसत्थपुरिसाणुगा ॥१२७॥ संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायझाणजुत्तां य, संगहे अविसारया ॥१२८॥ जत्थुत्तरपडिउत्तरवडिआ अज्जा उ साहुणा सद्धिं । पलवंति सुरुहावी, गोयम ! किं तेण गच्छेण ? ॥१२९॥ जत्थ य गच्छे गोयम ! उप्पण्णे कारणंमि अज्जाओ। गणिणीपिट्ठिआओ, भासंती मउअसद्देण ॥१३०॥ समा शिष्यप्रातीच्छिकानां चोदनासु अनलसा । गणिनी गुणसम्पन्ना प्रशस्तपुरुषानुगता ॥१२७।। संविग्ना भीतपर्षद् च उग्रदण्डा च कारणे । स्वाध्यायध्यानयुक्ता सङ्गहे च विशारदा ॥१२८।। यत्र उत्तरं प्रत्युत्तरं वृद्धा आर्याः साधुना सार्धम् । प्रलपन्ति सरोषाऽपि गौतम ! किं तेन गच्छेन ? ॥१२९॥ यत्र च गच्छे गौतम ! उत्पन्ने कारणे आर्याः । गणिनीपृष्टिस्थिता भाषन्ते मृदुकशब्देन ॥१३०॥
૧૨૭-૧૨૮. પોતાની શિષ્યાઓ તથા પ્રાતીચ્છિકાઓને સમાન ગણનાર, પ્રેરણા કરવામાં આળસરહિત, અને પ્રશસ્ત પુરૂષોને અનુસરનારી મહત્તરા સાધ્વી ગુણસંપન્ન જાણવી. સંવેગવાળી, ભીત પર્ષદાવાળી, કારણ પચ્ચે ઉગ્ર દંડ આપનારી, સ્વાધ્યાય તથા ધ્યાનમાં યુક્ત, અને શિષ્યાદિકનો સંગ્રહ કરવામાં કુશળ, એવી સાધ્વી ગણીની પદને યોગ્ય છે.
૧૨૯. જે ગચ્છમાં વૃદ્ધા સાધ્વી કોપાયમાન થઈને સાધુની સાથે ઉત્તરપ્રત્યુત્તરવડે મોટેથી પ્રલાપ કરે છે, તેવા ગચ્છથી હે ગૌતમ! શું પ્રયોજન છે?
૧૩૦-૧૩૧. હે ગૌતમ! જે ગચ્છની અંદર સાધ્વીઓ કારણ ઉત્પન્ન થએ સતે મહત્તરા સાધ્વીની પાછળ ઉભા રહીને મૃદુ-કોમળ શબ્દોથી બોલે છે તેજ વાસ્તવિક ગચ્છ છે. વળી માતા-પુત્રી-સ્તુષા-અથવા ભગીની આદિવચન ગુતિનો
Page #355
--------------------------------------------------------------------------
________________
श्रीगच्छाचारप्रकीर्णकम्
___ ३८ माऊए दुहियाए, सुण्हाए अहव भइणिमाईणं । जत्थ न अज्जा अक्खइ, गुत्तिविभेयं तयं गच्छं ॥१३१॥ दंसणइयार कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा, विहारभेयं करेमाणी ॥१३२॥ तम्मूलं संसारं, जणेइ अज्जावि गोयमा ! नूणं । तम्हा धम्मुवएसं, मुत्तुं अन्नं न भासिज्जा ॥१३३॥ मासे मासे उ जा अज्जा, एगसित्थेण पारए। कलहे गिहत्थभासाहि, सव्वं तीइ निरत्थयं ॥१३४॥ मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनाम् । यत्र न आर्या आख्याति गुप्तिविभेदं सको गच्छः ॥१३१।। दर्शनातिचारं करोति चारित्रनाशं जनयति मिथ्यात्वम् । द्वयोरपि वर्गयोः आर्याः विहारभेदं कुर्वाणाः ॥१३२।। तन्मूलं संसारं जनयति आर्यापि गौतम ! नूणं । तस्मात् धर्मोपदेशं मुक्त्वा अन्यत् न भाषते ॥१३३।। मासे मासे तु या आर्या एकसिक्थेन पारयेत् । कलहे गृहस्थभाषाभिः सर्वं तस्याः निरर्थकम् ॥१३४॥
ભંગ જે ગચ્છમાં સાધ્વી ન કરે તેને જ સાચો ગચ્છ જાણવો.
૧૩૨-૧૩૩. જે સાધ્વી દર્શનાતિચાર લગાડે, ચારિત્રનો નાશ અને મિથ્યાત્વ ઉત્પન્ન કરે, બન્ને વર્ગના વિહારની મર્યાદાનું ઉલ્લંઘન કરે તે સાધ્વી નથી. ધર્મોપદેશ સિવાયનું વચન સંસારમૂલક હોવાથી તેવી સાધ્વી સંસારવધારે છે, માટે હેગૌતમ! ધર્મોપદેશ મૂકીને બીજું વચન સાધ્વીઓએ બોલવું નહિ.
૧૩૪. એકેક મહીને એકજ કણથી જે સાધ્વી તપનું પારણું કરતી હોય, તેવી સાધ્વી પણ જો ગ્રહસ્થની સાવદ્ય ભાષાથી કલહ કરે, તો તેનું તે સર્વ અનુષ્ઠાન निरर्थ छ.
સાધ્વી સ્વરૂપ નિરૂપણ નામે ત્રીજો અધિકાર સમાપ્ત.
Page #356
--------------------------------------------------------------------------
________________
३९
श्रीगच्छाचारप्रकीर्णकम्
महानिसीहकप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए, गच्छायारं समुद्धियं ॥१३५॥
पढंतु साहुणो एयं, असज्झायं विवज्जिरं । उत्तमं सुयनिस्संदं, गच्छायारं सुउत्तमं ॥१३६॥ गच्छायारं सुणित्ताणं, पठित्ता भिक्खुभिक्खुणी । कुणंतु जं जहाभणियं इच्छंता हियमप्पणो ॥ १३७॥ ॥ इति श्रीगच्छाचारप्रकीर्णकं समाप्तम् ॥
महानिशीथकल्पात् व्यवहारात् तथैव च । साधुसाध्वीनामर्थाय गच्छाचारः समुद्धृतः ॥१३५॥ पठन्तु साधवः एतद् अस्वाध्यायिकं विवर्ज्य | उत्तमं श्रुतनिस्यन्दं गच्छाचारं सूत्तमम् ॥१३६॥ गच्छाचारं श्रुत्वा पठित्वा भिक्षवः भिक्षुण्यः । कुर्वन्तु यद्यथा भणितमिच्छन्तः हितमात्मनः ॥१३७॥
उपसंहार.
૧૩૫-૧૩૭. મહાનિશીથકલ્પ અને વ્યવહારભાષ્યમાંથી સાધુ-સાધ્વીઓના માટે આ ગચ્છાચાર પ્રકરણ ઉષ્કૃત કરેલ છે. પ્રધાનશ્રુતના રહસ્યભૂત એવું આ અતિ ઉત્તમ ગચ્છાચાર પ્રકરણ અસ્વાધ્યાય કાળ વર્જિને સાધુ-સાધ્વીઓએ ભણવું. આ ગચ્છાચાર સાધુ-સાધ્વીઓએ ગુરૂમુખે વિધિપૂર્વક સાંભળીને અથવા ભણીને આત્મહિત ઇચ્છનારાએ જેમ અહીં કહ્યું છે તેમ કરવું.
ઇતિશ્રી ગચ્છાચાર પ્રકીર્ણકનો ગુજરાતી અનુવાદ સંપૂર્ણ.
Page #357
--------------------------------------------------------------------------
________________
(સંપાદિત સાહિત્ય) ૧. મહોત્સવનું સંભારણું
૨૨. બૃહ સંગ્રહણી-લઘુક્ષેત્રસમાસ૨. ચાલો જીવન શુદ્ધિ કરીએ...
પ્રશમરતિ ભાગ-૮ ૩. શ્રી ભદ્રંકર જિન-ગુણ સ્તવન મંજૂષા ૨૩. ૧૨૫-૧૫૦-૩૫૦ ગાથાના ૪. ભક્તિ કરતાં છૂટે મારા પ્રાણ
સ્તવનો ભાગ-૯ ૫. સમાધિ સરિતામાં સ્નાન કરો
૨૪. સમકિતની-આઠ દૃષ્ટિની - અઢાર ૬. આરાધો નવપદ, પામો પરમપદ
પાપસ્થાનકની સઝાયો નિશ્ચય ૭. પ્રારા મારા પારસનાથ
વ્યવહાર ગર્ભિત સ્તવનો ભાગ-૧૦ ૮. ઘરઘરનું ઘરેણું
૨૫. શ્રી ગચ્છાચાર પન્ના (મૂળશ્લોક૯. શ્રીમેફવિજયગણિ રચિત
સં.છાયા+શ્લોકાર્થ) ચતુવિંશતિજિનાર્દ-સ્તુત :
૨૬. પૌષધ કરીએ પાપ પરિહરીએ સ્વપજ્ઞવિવરયુતાઃ
૨૭. શ્રી આચારાંગસૂત્ર (મૂળશ્લોક + ૧૦. સર્વજિનસ્તુતયશ્ચ
સં. છાયા) ભાગ-૧ લઘુચૈત્યવંદનચતુર્વિશતિકા
૨૮. શ્રી આચારાંગસૂત્ર (મૂળશ્લોક + ૧૧. શ્રી સમ્યફ દેવતત્વ ૧૨. શ્રી સમ્યફ ગુરુતત્વ
સં. છાયા) ભાગ-૨
૨૯. શ્રી આચારાંગસૂત્ર (મૂળશ્લોક + ૧૩. શ્રી સમ્યક્ ધર્મતત્વ ૧૪. આચારોપદેશગ્રંથ
સં. છાયા) ભાગ-૩ ૧૫. નવસ્મરણાદિ ભાગ-૧
૩૦. શ્રી આચારાંગસૂત્ર (મૂળશ્લોક + ૧૬. શ્રમણ ક્રિયાના સૂત્રો ભાગ-૨
સં. છાયા) ભાગ-૪ ૧૭. દશવૈકાલિક-યતિશિક્ષા અધિકાર ૩૧. શ્રી સ્થૂલભદ્રચરિત્ર આદિ ભાગ-૩
(પૂ. જયાનંદસૂ. મ. સા.) ૧૮. ૪ પ્રકરણ ૩ ભાષ્ય -૬ કર્મગ્રંથ ૩૨. શ્રી ગચ્છાચાર પ્રકીર્ણકમ્ ભાગ-૪
(શ્રી વાનરર્ષિ ટીકા) ૧૯. તત્વાર્થ-જ્ઞાનસાર-યોગસાર ભાગ-૫ ૩૩. શ્રી ગચ્છાચાર પ્રકીર્ણકમ્ ૨૦. શાન્તસુધારસ-યોગશાસ્ત્ર ભાગ-૬ (શ્રી વિજયવિમલગણિ ટીકા) ૨૧. વીતરાગસ્તોત્ર-વૈરાગ્યશતક- ૩૪. શ્રી કલ્પસૂત્ર
ઇન્દ્રિયપરાજયશતક-સંબોધસત્તરી- ૦ જૈનત્વ સંસ્કાર જાગરણ નિયમાવલી સિંદૂરપ્રકર ભાગ-૭
(પાઠશાળા માટે).
(આગામી પ્રકાશનો) ૦ શ્રી દશવૈકાલિકસૂત્ર (મૂળશ્લોક + સં. છાયા) 0 શ્રી શીલદૂતમ્ કાવ્ય (ટીકા સાથે) ૦ બાંધી તુજ શું પ્રીત (ગુજ.) ૦ શ્રેયસ્કરી જિન સ્તુતિ ચતુર્વિશી (તત્તપ્રભ વિવરણોપેતા) (સં.)
Page #358
--------------------------------------------------------------------------
________________ 33 प्रकाशयित्री पू. आ. भ. श्री जिनप्रभसूरि जैन ग्रंथमाला Clo रसीकभाई एम. शाह ए-८, धवलगिरी फ्लेट, खानपुर, बहाई सेन्टर, अहमदाबाद-१. मोबाईल : 9904501221 VARDHMAN 079-22860785 M: 9227527244