________________
२३८
गच्छाचारपइण्णयं य दूरत्थो आउज्जं वायंतो णाइलदेवेण दिट्ठो, पुत्वाणुरागेण तप्पडिवोहणत्थं च णाइलदेवो तस्स समीवं गओ, तस्स य तेयं असहमाणो पडहमंतरे देति, णाइलदेवेण पुच्छिओ मं जाणसित्ति ? विज्जुमालिणा भणियं-को तुब्भे सक्काइए इंदे ण याणति, देवेण भणियं-परभवं पुच्छामि णो देवत्तं विज्जुमालिणा भणियं ण जाणामि ते, ततो देवेण भणियं-अहं ते परभवे चंपाए णगरीए वयंसओ आसी णाइलो णाम, तुमे तया मम वयणं न कयं तेण अप्पडिएसु उववण्णो, तं एवं गएवि जिणप्पणीयं धम्म पडिवज्जसु, धम्मो से कहिओ पडिवण्णो य, ताहे सो विज्जुमाली भणेइ इदाणिं किं मया कायव्वं ? अच्चुयदेवेण भणियं-बोहिणिमित्तं जिणपडिमावतारणं करेहि, तओ सो विज्जुमाली अट्टाहियमहे वत्ते गंतुं चुल्लहिमवंतं गोसीसदारुमयं पडिमं देवयाणुभावेण णिवत्तेति, रयणविचित्ताभरणेहिं सव्वालंकारविभूसियं करेति, अण्णस्स य गोसीसचंदणदारुस्स मज्झे पक्खिवति चिंतेति य कत्थिमं णिवेसेमि, इओ य समुद्दे वणियस्स वहणं दुव्वाउणा गहियं डोल्लति तस्स य डोलायमाणस्स छम्मासो वट्टति, सो य वणिओ भीउविग्गो धूवकडुच्छयहत्थो इट्ठदेवयाणमोक्कारपरो अच्छति, विज्जुमालिणा भणियं भो भो मणुया अज्ज पभाए इमं ते जाणपत्तं वीयभए णगरे कूलं पाविहिति इमं च गोसीसचंदणदारुं पुरजणवयं उद्दायणं च रायाणं मेलेउं भणिज्जासि एत्थ देवाहिदेवस्स पडिमं करिज्जह एसा देवाणत्ती, तओ देवाणुभावेण नावा पत्तावीयभयं णगरं, तओ वणिओ अग्धं घेत्तुं गओ रायसमीवं भणियं च तेण इत्थ गोसीसचंदणे देवाधिदेवस्स पडिमा कायव्वा सव्वं जहावत्तं वणिएण रण्णो कहियं गओ वणिओ, रण्णावि पुर चाउव्वेज्जे मेलिउं अक्खियं अक्खाणयं सद्दिया वणकुट्टगा इत्थ पडिमं करेहत्ति कते अधिवासणे बंभणेहिं भणियं देवाहिदेवो बंभणो तस पडिमा कीरउ वाहिओ कुट्ठारो ण वहति, अण्णेहिं भणियं विण्हू देवाहिदेवो तहावि ण वहति, एवं खंदरुद्दाइया देवयगणा भाणेत्ता सत्थाणि