________________
२३७
गच्छाचारपइण्णयं पुण जाहे जलं वेलाए ओअत्तं भवति, ताहे णगधाराए णगं आरुभित्ता पुरओ पच्चोरुभित्ता पंचसेलयं दीवं तत्थ जत्थ ते अभिप्पेयं तत्थ गच्छेज्जसु । अन्ने भणंति तुमं एत्थ वडरुक्खआरूढो ताव अच्छसु जाव उ संज्झावेलाए महंता पक्खिणो आगमिस्संति पंचसेलगदीवाउ ते राउवसित्ता पभाए पंचसेलगदीवं गमिस्संति, तेसिं चलणविलग्गो गच्छेज्जसु, जाव य सो थेरो एवं कहेति ताव संपत्ता वडरुक्खं णावा अणंगसेणो वडरुक्खमारूढो णावियथेरो सह णावाए जलावत्ते गओ एतेसिं दोण्ह पगाराणं अण्णतरेणं सो गओ, परिभमंतेणं ताओ दिट्ठाओ, ताहिं संभट्ठो भणिओ य ण एरिसेण असुइणा देहेण अम्हे परिभुंजामो किंचि बालतवचरणं काउं णियाणेण य इह उववज्जसु ताहे सह अम्हेहिं भोगे भुंजीहिसि, ताहि य से सुस्सादुमंते पत्तपुप्फफले य दत्ते उदगं च सीयलच्छायाए पासुत्तो, ताहि य देवयाहिं पासुत्तो चेव करयलपुडे छुब्मित्ता चंपाए सभवणे पक्खित्तो, विबुद्धो य पासति सभवणं सयणपरिजणं च, आढत्तो पलविउं हा हासे पहासे, लोगेण पुच्छिज्जंतो भणाति-दिटुं सुयमणुभूयं, जं वत्तं पंचसेलए दीवे | को ताउ पाउणिज्जा हा हा हासे पहासेत्ति ।।१।। तस्स य वयंसो णाइलो नाम सावओ सो से जिणपण्णत्तं धम्मं कहेति एयं करेहि, तओ सोधम्माइसु कप्पेसु दीहकालद्वितीओ सह वेमाणिणीहिं उत्तमे भोगे भुंजीहिसि किमेतेहिं वधूएहिं वाणमंतरीएहिं अप्पकालट्टितीएहिं, सो तं असद्दहतो सयणपरियणं च अगणतो णियाणं काउं इंगिणिमरणं पडिवज्जति, कालगओ उववण्णो पंचसेलदीवे विज्जुमाली णाम जक्खो हासापहासाहिं सह भोगे भुंजमाणो विहरति, सोवि णाइलो सावगो संवेगेण सामण्णं काउं आलोइअपडिक्कंतो कालं काउं अच्चुए कप्पे सामाणिओ जाओ, सो वि तत्थ विहरति । अण्णया णंदीसरवरदीवे अट्ठाहियामहिमणिमित्तं सयइंदाणत्तीहिं अप्पप्पणोणिउगेहिं णिउत्ता देवसंघा मिलंति, विज्जुम्मालीजक्खस्स य आउज्जणिओगो पडहमणिच्छंतो बला आणिओ, देवसंघस्स