SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं २३६ भणिए सयं चितेइ सरणागया णो पहरिज्जंति, ताहे सो माउभगिणीसयणाणं च मुहं निरिक्खति तेहिं भणिओ णो सरणागयस्स पहरिज्जति ताहे सो तेण पूएऊण मुक्को, जइ ता तेण सो धम्मं अजाणमाणेण मुक्को किं पुण साहुणा परलोगभीएण अब्भुवगयवच्छल्लेण अब्भुवगयस्स सम्मं न सहियव्वं खामियव्वंति २ । तथा इहेव जंबुद्दीवे दीवे अद्धभरहे चंपाणामं णगरी, तत्थ अणंगसेणो णाम सुवण्णगारो, सो अ अतीव थीलोलो सो य जं रूववइं कण्णं पासइ तं बहुं दविणजायं दाउं परिणेइ, एवं तेण किल पंच इत्थीसया परिणीया, सो ताहि सद्धिं माणुस्सए भोगे भुंजमाणो विहरइ, इओ य पंचसेलणामदीवं तत्थ विज्जुम्माली णाम जक्खो परिवसइ सो य चुओ, तस्स दो अग्गमहिसीओ हासा पहासा य, ताओ भोगत्थिणीओ चिंतेति कंचि उवलोभेमो, ताहि य दिट्ठो अणंगसेणो सुंदरे रूवे विउविऊण तस्स असोगवणियाए णिलीणा, ताओ दिट्ठाओ अणंगसेणेणं, ताओ य तस्स मणक्खेवकरे विब्भमे दरिसेंति, अक्खित्तो सो ताहिं हत्थं पसारेउमारद्धो, ताहिं भणिओ जइ ते अम्हेहिं कज्जं तो पंचसेलदीवं एज्जहत्ति भणित्ता ताओ असणं गया, इयरो विविहप्पलावीभूओ आसत्थो संतो रण्णो पण्णागारं दाऊण उग्घोसणपडहं णीणावेति, इमं उग्घोसिज्जति जो अणंगसेणयं पंचसेलं दीवं पावेइ तस्स सो दविणस्स कोडिं पयच्छति, एवं घुस्समाणे एगेणं णावियथेरेण भणियं अहं पावेमित्ति छिक्को पडहो तस्स दिण्णा कोडी, ते दुयग्गा गहियसंबला दुरूढा णावं जाहे दूरं गया ताहे णाविएण पुच्छिओ किंचि अग्गओ जलोवरि पाससि तेण भणियं णेवत्ति, जाहे पुणो दूरं गतो ताहे पुणो पुच्छति तेण भणियं किंचि माणुससिरप्पमाणं घणजणवण्णं दीसति, णाविएण भणियं एस पंचसेलदीवणगस्स धाराए ठिओ वडरुक्खो एसा णावा एयस्स अहेण जाहित्ति, एयस्स परभागे जलावन्तो तुमं किंचि संबलं घेत्तुं दक्खो होउं वडसालं विलग्गेज्ज़ासि अहं पुण सह णावाए जलावत्ते गच्छीहामि, तुम
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy