SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २५३ गच्छाचारपइण्णयं तस्मात्सम्यग् निभाल्य, गच्छं सन्मार्गप्रस्थितम् । वसेत पक्षं मासं वा, यावज्जीवं तु गौतम ! ॥१०५।। व्याख्या-'तम्हा०' यस्मात् सद्गच्छः संसारोच्छेदकारी, असद्गच्छश्च संसारवर्द्धकः, तस्मात् सम्यग्निभाल्य-सम्यग् विलोक्य, गच्छं-गणं सन्मार्गप्रस्थितं, तत्र पक्षं वा मासं वा ऊपलक्षणत्वात् मासद्वयादिकं वा यावज्जीवं वा, तुरपि विकल्पार्थ एव, वसेन्मुनिः । हे गौतम ! इति । अनुष्टुप् छन्दः ||१०५।। अथैकाकिना क्षुल्लादिनोपाश्रयरक्षणमाश्रित्य साधुस्वरूपाधिकाराऽवशेष दर्शयति खुडो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ।।१०६।। क्षुल्लो वाथवा शैक्षो यत्र रक्षेत् उपाश्रयम् । तरुणो वा यत्र एकाकी का मर्यादा तत्र भाषामहे ? ॥१०६॥ व्याख्या - 'खुड्डो' इत्यादि, यत्र गणे क्षुल्लो वा-बालयतिरथवा शैक्षो-नवदीक्षित एकाकी उपाश्रयं रक्षेत्, तरुणो वा एकाकी साधुर्यत्रोपाश्रयं रक्षेत्, अत्रानुक्तास्यापि गौतमामन्त्रणस्य गम्यमानत्वात् हे गौतम ! तत्र गच्छे का मेरा ? - का मर्यादा ? न काचिदपीत्यर्थः । इति वयं भाषामहे । एकाकिक्षुल्लादेः वसतिरक्षणे बहुदोषोत्पत्तेः, तथाहि - ‘एगो खुड्डो रमइ, रममाणस्स अण्णे धुत्ताइया उवहिं हरंति, बालं वा भोलविऊण अण्णत्थ गच्छन्ति । वसहीए वा कयाइ बलमाणाए खुड्डो वत्थाइ गहणत्थं पविसति, सप्पो वा डसइ, नट्टाइपेच्छणत्थं वा गच्छिज्जा, एवमाइ बहु एगागिणि बाले दोसा | सेहोवि एगागी कयाइ सघरं गच्छेज्जा, अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा सयाणो कयाइ मिलिज्जा, सिणेहेणं रोएज्जा, भासासमिई भंजिज्जा, ऊड्डाहं वा करिज्जा, एवमाई बहू सेहे
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy