SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २११ गच्छाचारपइण्णयं स्त्रीजातित्वेन एवंविधत्वं, यत उच्यते स्त्रीमधिकृत्य लोकेऽपि 'अश्वप्लुतं माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यता च । अवर्षणं चाप्यतिवर्षणञ्च, देवा न जानन्ति कुतो मनुष्याः ।।१।।' तथाजलमज्झे मच्छपयं, आगासे पक्खियाण पयपंति । महिलाण हिययमग्गो, तिन्निवि लोए न दीसंति ।।२।।' तथा - 'यदि स्थिरा भवेद्विद्युत्, तिष्ठन्ति यदि वायवः । दैवात् तथापि नारीणां, न स्थेम्ना स्थीयते मनः ।।३।।' तत् स्त्रीराज्यमुच्यते न स गच्छ:, आर्याणां हि स्त्रीजातित्वेन सर्वकालं तथाविधपरिवर्तकपारतन्त्र्येणैवावस्थानं समुचितं न तु स्वातन्त्र्येण कदाचिदपि यतो लोकेऽप्युच्यते-'पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ।।१।। स्त्रियः दुष्टस्वभावे रेवत्युदाहरणं यथा-तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए सेणिए राया, तत्थ णं रायगिहे महासतए नामं गाहावती परिवसइ, अड्डे जहा आणंदे, णवरं अट्ठ हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ, अट्ठ वुड्डिपउत्ताओ, अट्ठ हिरण्णसकंसाओ पवित्थरपउत्ताओ, अट्ठ वया दस गोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामुक्खाओ तेरसभारिआओ होत्था, अहीणजावसरूवाओ । तस्स णं महासयगस्स रेवईए भारियाए कोलहरियाओ अट्ठ हिरण्णकोडीओ, अट्ट वया दस गोसाहस्सिएणं वएणं होत्था, अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया, एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था । तेणं कालेणं २ सामी समोसढे परिसा निग्गया, जहा आणंदे तहा निग्गच्छइ, तहेव सावयधम्म पडिवज्जई, णवरं अट्ठ हिरण्णकोडीओ सकंसाओ उच्चारेइ, अट्ट वया रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसं मेहुणविहिं पच्चक्खाइ, सेसं सव्वं तहेव, इमं च णं एयारूवं अभिग्गहं अभिगिपति, कल्लाकल्लिं च णं कप्पति मे बे दोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए । तए णं से महासयए समणोवासए जाए, अभिगयजीवाजीवे
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy