________________
गच्छाचारपइण्णयं जाव विहरति । तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ । तए णं तीसे रेवतीए गाहावइणीए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजावइमेयारूवे अज्झथिए ४, एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं वाघाएणं नो संचाएमि महासयएण समणोवासएणं सद्धिं उरालाई मणुस्सयाइं भोगभोगाइं भुंजमाणी विहरित्तए तं सेयं खलु ममं एयाओ दुवालसवि सवत्तीओ अग्गिप्पओगेण वा सत्थप्पओगेण वा विसप्पओगेण वा जीवियाओ ववरोवित्तए, तासिं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव उवसंपज्जित्ता णं महासयएणं सद्धिं उरालाइं जाव विहरीत्तए, एवं संपेहेइ २ तासिं दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणि य विवराणि य (ग्रंथाग्रं० ४०००) पडिजागरमाणि २ विहरइ । तए णं सा रेवई गाहावइणी अण्णया कयाइ तासिं दुवालसण्हं सवत्तीणं अंतरं जाणित्ता छस्सवत्तीओ सत्थप्पओगेणं उद्दवेइ, छस्सवत्तीओ विसप्पओगेणं उद्दवेइ २ त्ता तासिं दुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडिवज्जति २ त्ता महासयएण सद्धिं उरालाई भोगभोगाइं भुंजमाणी विहरइ । तए णं सा रेवती गाहावइणी मंसलोलुया मंसमुच्छिया जाव अज्झोववण्णा बहुविहेहिं मंसेहि य १ सोल्लेहि य २ तलिएहि य ३ भज्जिएहि य ४ सुरं च १ महुं च २ राइयं उवासगपडिमं अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलियडे दिया वा राओ वा बंभयारी सचित्ताहारे से परिण्णाए न भवति, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा छट्ठा उवासगपडिमा ६ । अहावरा सत्तमा उवासगपडिमा सव्वधम्म जाव राओ वा बंभयारी सचित्ताहारे से परिण्णाए भवति, आरंभे अपरिण्णाए भवति, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा सत्तमा उवासगपडिमा ७ । अहावरा अट्ठमा उवासगपडिमा सव्वधम्मरुईया