________________
गच्छाचारपइण्णयं
२९६ चेतिएण पज्जुवासेस्संतो छट्ठीए पज्जोसवणा किज्जउ, आयरिएहिं भणियंण वट्टति अइक्कमेउं, ताहे रण्णा भणियं तो अणागयं चउत्थीए पज्जोसविज्जति, आयरिएण भणियं-एवं भवउ ताहे चउत्थीए पज्जोसवियं, एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिता सच्चेवाणुमया सव्वसाहूणं, रण्णा अंतेउरियाओ भणिया-तुब्भे अमावासाए उववासं काउं पडिवयाए सव्वखज्जभोज्जविहीहिं साधू उत्तरपारणाए पडिलाभेत्ता पारेह, पज्जोसवणाए अट्ठमंति काउं पाडिवयाए उत्तरपारणयं भवति, तं च सव्वलोगेणवि कयं ततो पभिति मरहट्ठ विसए समणपूअओत्ति छणो पवत्तो । 'आसाढी पुण्णिमोसरणं ति आसाढपुण्णिमाए ओसरणं वासारत्तठवणा भवति ||१०|| इयाणिं पंचगपरिहाणीमधिकृत्य कालावग्रह उच्यतेइय सत्तरी जहन्ना, असीइनउईदसुत्तरसयं च । जइ वासइ मग्गसिरे, दस राया तिण्णि उक्कोसो ||११।। इति-उपप्रदर्शने, जे आसाढचाउम्मासियाओ सवीसतिराए मासे गए पज्जोसवेंति, तेसिं सत्तरि दिवसा जहन्नो वासाकालोरगहो कहं सत्तरी ? उच्यते-चउण्हं मासाणं वीसुत्तरं दिवससय भवइ सवीसइमासो पण्णासं दिवसा ते वीसुत्तरमज्झाओ सोधिओ सेसा सत्तरी ७० जहन्नवासाकालोग्गहो भवति १, जे भद्दवयबहुलदसमीए पज्जोसवेंति, तेसिं असीई ८० दिवसा मज्झिमो वासकालोग्गहो भवति २, जे सावणपुण्णिमाए पज्जोसवेंति तेसिं णउती ९० चेव दिवसा मज्झिमो चेव वासाकालोग्गहो ३, जे सावणबहुलदसमीए पज्जोसवेंति तेसिं दसुत्तरं ११० दिवससय मज्झिमो चेव वासाकालोग्गहो भवइ ४, जे आसाढपुण्णिमाए पज्जोसवेंति तेसिं वीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति ५ । एवं सेसंतरेसु वि दिवसपमाणं वत्तव्यं, एवमादिप्पगारेहिं वरिसारत्तं एगखित्ते करिय कत्तिअचाउम्मासिअपडिवयाए अयरसं णिग्गंतव्वं । अह मग्गसिरमासे वसति चिक्खल्लजलाउला पंथा तो अववाएण एक्कं उक्कोसेणं तिण्णि वा दस राया ३० जाव तंमि खेत्ते अच्छंति मग्गसिरपौर्णमासी यावदित्यर्थः,