________________
गच्छाचारपइण्णयं
मग्गसिरपुण्णिमाए परओ जदिवि सचिवखल्ला पंथा वासं वा गाढं अणवरयं वासति जदि विप्लवंतेहिं गम्मइ तहावि अवस्सं णिग्गंतव्वं, अह ण णिग्गच्छति तो चउगुरुगा एवं पंचमासिओ जेट्टोग्गहो जाओ ।।११।। काऊण मासकप्पं, तत्थेव ठियाण जाव मग्गसिरो । सालंबणाण छम्मासिओ उ जिडुग्गहो होइ ।।१२।। जम्मि खित्ते कओ आसाढमासकप्पो तं च वासावासपाउग्गं खित्तं अन्नंमि अलद्धे वासपाउग्गे खित्ते जत्थ आसाढमासकप्पो कओ तत्थेव वासावासं ठिया तीसे वासावासे चिक्खल्लाइएहिं कारणेहिं तत्थेव मग्गसिर ठिया, एवं सालंबणाण कारणे अववाएण छम्मासिओ जिट्ठोग्गहो भवतीत्यर्थः ।।१२।। जइ अत्थि पयविहारो, चउपाडिवयंमि होइ निग्गमाणं । अहवावि अणिताणं, आरोवणपुव्वनिद्दिट्ठा ।।१३।। जइ कद्दमवुट्ठिमाइकारणाभावाओ पदप्रचारो अत्थि तओ वासाखेत्ते णिव्विग्घेण चउरो मासा अत्थिउं कत्तियचाउम्मासं पडिक्कमिउं मग्गसिरबहुलपडिवयाए णिग्गंतव्वं, एसा चेव चउपाडिवयं चउपाडिवए अणिताणं अविसद्दाओ एस चेव चउलहू सवित्थारो जहापुव्वं वणिओ णियत्तियसुत्ते संभोगसुते वा तहा दायव्वो । | १३ || चउपाडिवए अप्पत्ते अतिक्कंते वा णिग्गए कारणे णिद्दोसो तत्थ अपत्ते इमे कारणाराया सप्पे कंथू, अगणिगिलाणे य थंडिलस्ससई । एएहि कारणेहिं, अप्पत्ते होइ निग्गमणं ।। १४ ।। राया दुट्टो सप्पो वा वसाह पविट्ठो कुंथूहि वा वसही संसत्ता अगणीणा वा वसही दड्ढो गिलाणस्स पडिचरणट्ठा गिलाणस्स वा ओसहहेऊं थंडिलस्स वा असतीए एतेहिं कारणेहिं अप्पत्ते चउपाडिवए निग्गमणं भवइ ||१४|| अहवा इमे कारणा- काइयभूमी संथारए अ संसत्त दुल्ल भिक्खे । एएहि कारणेहिं अप्पत्ते होइ निग्गमणं ।।१५।। काइयभूमी संसत्ता, संथारगा वा संसत्ता दुल्लभं वा भिक्खं जायं आयपरसमुत्थेहिं वा दोसेहिं मोहोदओ जाओ असिवं वा उप्पण्णं तेहिं कारणेहिं अप्पत्ते णिग्गमणं भवति ।। १५ ।। चउपाडिवए अतिक्कंते
२९७