________________
गच्छाचारपइण्णयं
- २९८ निग्गमो इमेहिं कारणेहिं-वासं वा नोवरमई, पंथा वा दुग्गमा सचिक्खल्ला । एएहिं कारणेहिं अइक्कंते होइ निग्गमणं ।१६ || अइक्कंते वासाकाले वासे नोवरमइ पंथा वा दुग्गमा अइजलेण सचिक्खल्ला य एवमाइएहिं कारणेहिं चउपाडिवए अइक्कंते णिग्गमणं भवति ।।१६ || अहवा इमे कारणा बाहि-असिवे ओमोदरिए, रायदुढे भये व गेलन्ने । एएहि कारणेहिं अइक्कंते होइ निग्गमणं ।।१७।। बाहिं असिवं ओमं वा बाहिं वा रायदुटुं बाहिं चोरादिभयं वा आगाढं-आगाढकारणेण वा ण णिग्गच्छंति, एएहिं कारणेहिं चउ पडिवए अतिक्कंते अणिग्गमणं भवति ।।१७।। इति पर्युषणाकल्पनियुक्तिचूर्णिनिशीथदशमोद्देशक-चूर्णिगतमिति | गाथाछन्दः ||१३२।।
तम्मूलं संसारं, जणेइ अज्जा वि गोयमा ! नूणं । तम्हा धम्मुवएसं, मुत्तुं अन्नं न भासिज्जा ।।१३३ ।। तन्मूलं संसारं जनयति आर्यापि गौतम ! नूणं । तस्मात् धर्मोपदेशं मुक्त्वा अन्यत् न भाषते ॥१३३।।
व्याख्या - 'तम्मूलं०' तद्धर्मोपदेशं व्यतिरिक्तं वाक्यं तन्मूलं कारणं यत्र संसारजनने तत् तन्मूलं तद्यथा स्यात्तथा हे गौतम ! आर्याऽपिसाध्व्यपि नूनं-निश्चितं संसारं जनयति-वर्द्धयति यस्मादितिशेषः । तस्माद्धर्मोपदेशं मुक्त्वाऽन्यत् वचनमार्या न भाषते इति । गाथाछन्दः ||१३३।। मासे मासे उ जा अज्जा, एगसित्थेण पारए । कलहे गिहत्थभासाहि, सघं तीइ निरत्थयं ।।१३४ ।। मासे मासे तु या आर्या एकसिक्थेन पारयेत् । कलहे गृहस्थभाषाभिः सर्वं तस्याः निरर्थकम् ॥१३४॥