________________
गच्छाचारपइण्णयं
तद्धेतुकर्म्माणि बध्नन्ति - आत्मना श्लेषयन्ति सङ्क्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् । एतेन चोन्मार्गप्रतिपत्त्या सन्मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोहभावनोक्ता । यतस्तल्लक्षणं'उम्मग्गदेसओ मग्गनासओ, मग्गविप्पडीवत्ती । मोहेण य मोहित्ता, सम्मोहं भावणं कुणइ ।। १ ।। ननु पूर्वं तद्विधदेवगामित्वं भावनाफलमुक्तं, इह त्वन्यदेवास्या इति कथं न विरोधः उच्यते - अनन्तरफलमाश्रित्य तदुक्तमिदमेव तु परम्पराफलं सर्वभावनानामिति ज्ञापनार्थमित्थमुपन्यासस्तथा चोक्तं-'एयाउ भावणाओ, भावित्ता देवदुग्गइं जंति । तत्तोय चुया संता, पडंति भवसागरमणतं ।।१।। इति ।। तथा 'नाहियवाय 'मिति नास्तिकवादः-चार्वाकमताऽभ्युपगम इत्यर्थः, सूत्रे नपुंसकत्वं प्राकृतत्वात् । यत्र न क्रियते इति क्रियाभिसम्बन्धः प्रत्येकं विधेयः । अत्र नास्तिकवादे च पूर्वपक्षसमाधाने यथा - 'संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी १ आऊ १ तेऊ ३, वाऊ ४ आगासपंचमा ।।१।। संति - विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वात् महत्त्वं विशेषणं, अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम्, इहास्मिन् लोके एकेषां भूतवादिनामाख्यातानि -प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिराख्यातानि स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि तानि चामूनि, तद्यथा - पृथिवी कठिनरूपा १ आपो द्रवलक्षणाः ३ तेज उष्णरूपं ३ वायुश्चलनलक्षणः ४ आकाशं शुषिरलक्षणमिति ५ तच्च पञ्चमं येषां तानि तथा एतानि च आगोपालाङ्गनाप्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाच्च न कैश्चिदप्यपन्होतुं शक्यानीति ।।१।। एए पंचमहब्भूआ तब्भो एगो त्ति आहिआ । अह तेसिं विणासेणं, विणासो होइ देहिणो ।।२।। एतान्यनन्तरोक्तानि पृथिव्यादीनि पञ्चमहाभूतानि यानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकयायी सुखदुःखभोक्ता जीवाख्यः
·
१७४
"