________________
गच्छाचारपइण्णयं दिट्ठिवाए य ४ । एसा चउदिहा खलु, कहाउ अक्खेवणी नाम ।।१।। आचारो-लोचाऽस्नानादिः १, व्यवहारः-कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः २, प्रज्ञप्तिश्चैव-संशयापन्नस्य मधुरवचनैः प्रज्ञापनं ३, दृष्टिवादश्च-श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनं ४, अन्ये त्वाहुराचारादयो ग्रन्था एव परिगृह्यन्ते आचाराद्यभिधानात्, एषा चतुर्विधा, खलुशब्दात् श्रोत्रपेक्षया आचारादिभेदानाश्रित्यानेकप्रकारा ||१|| अस्या रसमाह'विज्जाचरणं च तवो, पुरिसक्कारो य समिइगुत्तीओ | उवइस्सइ खलु जहियं, कहाइ अक्खेवणीइ रसो ।।१।।' विद्या-ज्ञानं भावतमोभेदकं, चरणं-सर्वविरतिरूपं, तपो-ऽनशनादि, पुरुषकारश्च-कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः, समितिगुप्तयः, एतदुपदिश्यते खलु यत्र क्वचिदसावुपदेशः कथाया आक्षेपण्या रसः ।।१।। विक्षेपणीमाह-सा चतुर्दा-'पुब्बिं ससमयं कहित्ता परसमयं कहेइ, ससमयगुणे दीवेइ, परसमयदोसे उवदंसेइ एसा पढमा १ । पुट्विं परसमयं कहित्ता तस्सेव दोसे उवदंसित्ता पुणो ससमयं कहेइ गुणे उवदंसेइ एसा बिइया २ । मिच्छावायं कहित्ता सम्मावायं कहेइ, परसमयं कहित्ता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावेहिं सह विरुद्धा असंता चेव विअप्पिआ ते पुग्विं कहित्ता दोसा य तेसिं भणिऊण पुणो जिणप्पणीयभावसारिसा घुणवक्खरमिव कहवि सोगणा भणिया तें कहेइ, अहवा मिच्छावाओ नत्थित्तं सम्मावाओ अत्थित्तं, तत्थ पुव्विं नाहियवाईण दिट्ठीओ कहित्ता पच्छा अत्थित्तपक्खवाईणं दिट्ठीओ कहेइ एसा तइया ३ । सम्मावायं कहित्ता मिच्छावायं कहेइ, सोवि एवं चेव नवरं पुब्बिं सोभणे कहेइ, पच्छा इयरे त्ति चउत्था । संवेअणी कहा चउव्विहा पं० तं० आयसरीरसंवेयणी १, परसरीरसं० २, इहलोयसं० ३, परलोयसं० ४ । तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हच्चयं सरीरं, एअं सुक्कसोणियमंसवसामेदमज्जट्ठिण्हारुचम्मकेसरोमन-हदंतअंतादिसंघायनिष्फण्णत्तणेण