________________
गच्छाचारपइण्णयं
- २२ मुत्तपुरीसभायणत्तणेण य असुइ त्ति कहेमाणो सोयारस्स संवेगमुप्पाएइ एसा अत्तसरीरसंवेयणी १ । एवं परसरीरसंवेयणीइ परसरीरं एरिसं चेव असुइ, अहवा परसमयस्स सरीरं वण्णेमाणो सोयारस्स संवेगमुप्पाएइ २ । इयाणिं इह लोयसंवेयणी जहा सव्वमेव माणुसत्तणं असारमधुवं कदलीथंभसमाणं एरिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगं उप्पाएइ ३ । इयाणिं परलोयसंवेयणी जहा देवावि ईसाविसायमयकोहलोहमायाइएहिं दुक्खेहिं अभिभूया किमंगपुण तिरियनारया, एयारिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ ४ । निव्वेयणी कहा चउव्विहा पं० तं० इह लोगे दुच्चिण्णा कम्मा इह लोए चेव दुहविवागसंजुत्ता भवंति, जहा-चोराणं पारदारियाणं एवमाई एसा पढमा निव्वेयणी १ । इह लोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति जहा-नेरइयाणं अन्नंमि भवे कम्मं कयं निरयभवे फलं देइ बिइया निव्वेयणी २ । परलोए दुच्चिण्णा कम्मा इह लोए दुहविवागसंजुत्ता भवंति, जहा-बालपभिइमेव अंतकुलेसु उप्पन्ना खयकोट्ठाइएहिं रोगेहिं दारिदेण य अभिभूया दीसंति तइया निव्वेयणी ३ । परलोए दुच्चिण्णा कम्मा परलोए चेव दुहसंविनागसंजुत्ता भवंति, जहा-पुलिं दुच्चिन्नेहिं कम्मेहिं जीवा संडासतुंडेहिं पक्खीहिं उविज्जंति, तओ ते नरयपाउग्गाणि कम्माणि असंपुण्णाणि तीए जाईए पूरिति पूरेऊण नरयभवे जंति चउत्था निव्वेयणी ४ । एवं इह लोगो वा परलोगो वा पन्नवयं पडुच्च भवइ, तत्थ पन्नवयस्स मणुस्सभवो इह लोगो अवसेसाओ तिन्निवि गईओ परलोगो ४ । तथा 'एया चेव कहाओ, पन्नवगपरूवगं समासज्ज । अकहा १, कहा च २, विकहा ३, हविज्ज पुरिसंतरं पप्प ।।१।।' अकथा १, कथा २, विकथानां ३ स्वरूपं यथा-'मिच्छत्तं वेयंतो, अन्नाणी जं कहं परिकहेइ । लिंगत्थो व गिही वा, सा अकहा देसिया समए ।।२।।' मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकैन यां काञ्चिदज्ञानी कथां कथयति, अज्ञानित्वं चास्य