SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं मिथ्यादृष्टित्वादेव, किंविशिष्टोऽसावित्याह लिङ्गस्थो वा द्रव्यप्रव्रजितोऽङ्गारमर्द कादिर्गृही वा कश्चित्, सा एवमकथा देशिता समये, विशिष्टकथाफलाभावात् ।।२।। 'तवसंजमगुणधारी, जं चरणरया कहंति सब्भावं । सव्वजगज्जीवहियं, सा उ कहा देसिया समए ।।३।। तपःसंयमगुणधारिणो यच्चरणरता नत्वन्यत्र निदानादिना कथयन्ति सद्भावंपरमार्थं सर्वजगज्जीवहितं न तु व्यवहारतः कतिपयसत्वहितं सैव कथा देशिता समये निर्जराख्यफलसाधनात् ।।३।। 'जो संजओ पमत्तो, रागद्दोसवसगो परिकहेइ । सा उ विकहा पवयणे, पन्नत्ता धीरपुरिसेहि ।।४।।' यः संयतः प्रमत्तः कषायादिना प्रमादेन रागद्वेषवशगतः सन् न तु मध्यस्था परिकथयति किञ्चित्, सा तु विकथा प्रवचने प्रज्ञप्ता धीरपुरुषैः, तथाविधपरिणामनिबन्धनत्वात् कर्तृश्रोत्रोरिति, श्रोतृपरिणामभेदे तु तं प्रति कथान्तरमेव । एवं सर्वत्र भावना कार्या इति । गाथाचतुष्कं श्रीदशवैकालिकनियुक्तिगतम् । अथ पूर्वोक्तविकथास्वरूपमाह-'विकहा सत्तहा, पं० तं० इत्थिकहा १ भत्तकहा २ देसकहा ३ रायकहा ४ मिउकालुणिया ५ दंसणभेइणी ६ चरित्तभेइणी ७ ।।' व्याख्या-इत्थीणं कहा इत्थिकहा, पसंसानिंदासरूवा जहा-‘सा तणुयतणू सुभगा, सोममुही पउमपत्तनयणिल्ला । गुरुयनियंबा उन्नय-पओहरा ललियगयगमणा ||१|| तहा 'करहगई कागसरा य, दुब्भगा लंबजठरपिंगच्छी । दुस्सीला दुब्भासा, धिद्धी को नियइ तीइ मुहं ।।१।।' अस्यां चात्मपरमोहोद्दीरणोड्डाहस्वाध्यायसंयमयोगपरिहाणि ब्रह्मव्रतागुप्तिप्रसङ्गादयो दोषा भवेयुः १ । भत्तकहा जहा-'घयखंड जुयं खीरस्स, भोयणं अमियमहह मणुयाणं । कयसालिदालिअसणं, वंजणपक्वन्नघयसारं ||१||' अस्यां चाहारगृद्धिलोकापवादरसनेन्द्रियाजयषड्जीवनिकायवधानुमोदनादयो दोषा भवन्ति २ । देसकहा जहा-'रम्यो मालवकः सुधान्यजनकः काञ्च्यास्तु किं वर्ण्यते, दुर्गा गूर्जरभूमिरुद्भटभटा लाटाः किराटोपमाः | काश्मीरे वरमुख्यता
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy