SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं __ २४ सुखनिधौ स्वर्गोपमाः कुन्तला, वा दुर्जनसङ्गवच्छुभधिया देशी कथैवंविधा ।।१।। एतस्यां च रागद्वेषोत्पत्तिस्वपक्षपरपक्षाधिकरणादयो दोषाः प्रादुःष्यन्ति ३ | राजकथा यथा - 'राजाऽयं रिपुवारदारणसहः क्षेमङ्करश्चौरहा, युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्य तेनाथवा । दुष्टोऽयं म्रियतां करोंतु सुचिरं राज्यं ममाप्यायुषा, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा हीयताम् ।।१।।' अस्यां च चौरहेरिकादिशंकाकौतुकनिदानादयो दोषाः स्युः ||४|| 'मिउकालुणिय' त्ति श्रोतृहृदयमार्दवजननान्मृद्धी साचासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकारुणिकी यथा-'हा पुत्त पुत्त हा वच्छ, वच्छ मुक्वा सि कहमणाहा हं । एवं कलुणपलावा, जलंतजलणेऽज्ज सा पडिया ।।५।।' दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकप्रसंसारूपा यथा-'सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिर्दृष्टं, श्रोतव्यं बौद्धशासनम् ।।६।।' चारित्तभेइणी जीसे कहाइ पडिवन्नवयस्स वा उवट्ठियस्स वा दिक्खाए चारित्तं पइभेओ भवइ जहा - 'केवलिमणोहिचोद्दस-दस नवपुत्वीहिं संपयं रहिए | सुद्धमसुद्धं चरणं, को जाणइ तस्स भावं वा ।।१।।' अन्नं च 'जह मंचाओ पडियस्स, देहपीडा सुथोविया होइ । गिरिसिहराओ महती, तहणंतभवो तओ भट्ठा ।।१।।' तहा 'काले पमायबहुले, दंसणनाणेहिं वट्टए तित्थं । वुच्छिन्नं च चरित्तं, तो गिहिधम्मो वरं काउं ।।१।।' एवं च 'इत्थिकहमाइआओ, बहुरूवाओ कुणंति विकहाओ । रागद्दोसेहिं मुहा-ऽइकम्मबंधं कुणइ मूढो ।।१।।' अहवा विविहरूवा परपरिवाइयाण कहा विकहेति हे इन्द्रभूते ! एवंविधं सूरिमुन्मार्गगामिनं जानीहीति शेषः । इमे अनुष्टुब्बिषमाक्षरेति गाथाछन्दसी ।।१०।।११।। पूर्वगाथायामदत्तालोचनत्वमधमाचार्यस्य चिन्हमुक्तमतो गुणवताऽऽप्याचार्येण परसाक्षिकी विशोधिः कर्त्तव्येत्याह छत्तीसगुणसमण्णा-गएण तेणवि अवस्स कायव्वा । परसक्खिया विसोही, सुहृवि ववहारकुसलेण ।।१२।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy