________________
गच्छाचारपइण्णयं
२७२
अज्जा पुप्फचलाए अज्जाए अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ, बहुइं चउत्थ जाव विहरइ, तए णं सा काली अज्जा अण्णया कयाइ सरीरबाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोवेइ, थणंतराणि धोवेइ, सीसं धोवेइ, कक्खंतराणि गुज्झंतराणि धोवेइ, जत्थ २ वि य णं ठाणं वा सेज्जं वा निसीहियं वा चेएइ, तं पुव्वामेव अब्भुक्खेत्ता, तओ पच्छा आसयइ वा सयइ वा, तए णं सा पुप्फचूला अज्जा कालिं अज्जं एवं वयासी-णो खलु कप्पइ देवाणुप्पिए ! समणीणं निग्गंथीणं सरीरबाऊसियाणं होत्तए, तुमं च णं देवाणुप्पिए ! सरीरबाऊसिया जाया, अभिक्खणं २ हत्थे धोवसि जाव आसयाहि सयाहि वा तं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहिजाव पायच्छित्तं पडिवज्जाहि । तए णं सा काली अज्जा पुप्फचूलाए अज्जाए एयमद्वं नो आढाइ जाव तुसिणीया संचिट्ठइ । तए णं ताओ पुप्फचूलाओ अज्जाओ कालि अज्जं अभिक्खणं २ हीलंति णिदंति खिसंति गरिहंति अवमण्णंति अभिक्खणं २ एयमद्वं निवारेंति । तए णं तीसे कालीए अज्जाए समणीहिं णिग्गंथीहिं अभिक्खणं २ हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूवे अज्झत्थिए जाव समुपज्जित्था, जया णं अहं अगारवासमज्झे वसित्था, तदा णं अहं सयंवसा जप्पभिदं च णं अहं मुंडा भवित्ता अगाराओ अणगारियं पव्वइया तप्पभिदं च णं अहं परव्वसा जाया, तं सेयं खलु मम कल्लं पाऊप्पाभायाए रयणी जाव जलते पाडिक्कं ऊवस्सयं ऊवसंपज्जित्ताणं विहरित्तए त्तिकट्टु एवं संपेहेइ कल्लं जाव जलते पाडिक्कं उवस्सयं गिण्हइ, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमई अभिक्खणं २ हत्थे धोवेति जाव सयइ वा, तए णं सा काली अज्जा पासत्था पासत्थविहारी, ओसन्ना ओसन्नविहारी, कुसीला २ अहाछंदा २ संसत्ता २ बहूणि वासाणि सामण्णपरियागं पाउणति २ अद्धमासियाए संलेहणाए अप्पाणं झूसेति २