SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २७३ गच्छाचारपइण्णयं तीसं भत्ताई अणसणाए छेएइ २ तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिंसए भवणे उववायसभाए देवसयणिज्जसि देवदूसंतरिया अंगुलस्स असंखेज्जभागमित्ताए ओगाहणाए कालीदेवित्ताए उववण्णा । तए णं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्जत्तीए जहा सूरियाभो जाव भासामणपज्जत्तीए, तए णं सा काली देवी चऊण्हं सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं कालवडिंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं जाव विहरति, एवं खलु गोयमा ! कालीए देवीए सा दिव्वा देविड्डी ३ लद्धा पत्ता अभिसमण्णागया, कालीए णं भंते ! देवीए केवतियं कालं ठिती पन्नत्ता ? गोयमा ! अढाईज्जाइं पलिओवमाइं ठिई पण्णत्ता | काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उवट्टित्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति ५ एवं काली गमेणं राईपमुहाओ वि सव्वाओ नाया धम्मकहंगबितिअसुयक्खंधाओ णेआओ, एवं च पासस्स भगवओ सव्वग्गेणं छउत्तरदुसय २०६ मित्ताओ साहुणीओ बाउसत्ताइणा विराहिअसामण्णाओ भवणवइंद ११८ वंतरिंद ६४ सूर ४ चंद ४ सोहम्मी ८ साणिंदाणं ८ अग्गमहिसित्तं पाविऊण वीरस्स पुरओ गोयमाईणं समणाणं नट्टविहिं उवदंसित्ता सट्ठाणं गयाओ । तओ चुया महाविदेहे सिज्झिस्संतित्ति । विषमाक्षरेति गाथाछन्दः ।।११३।। अथ गाथात्रयेण गच्छप्रत्यनीकार्या दर्शयति गच्छइ सविलासगई, सयणीअं तूलिअं सविब्बोअं । उव्वट्टेइ सरीरं, सिणाणमाईणि जा कुणइ ।।११४।। गच्छति सविलासगतिः शयनीयं तूलिकां च सविब्बोकम् । उद्वर्तयति शरीरं स्नानादीनि या करोति ॥११४||
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy