________________
गच्छाचारपइण्णयं
२२४
जाव पच्चप्पिणंति । तत्थ णं रायगिहे नगरे सुदंसणे णामं सेट्ठी परिवसति अड्ढे । तए णं से सुदंसणे समणोवासए यावि होत्था अभिगयजीवाजीवे जाव विहरति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसढे विहरति । तए णं रायगिहे णगरे सिंघाडगबहुजणो अण्णमण्णस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए ! तस्स सुदंसणस्स बहुजणस्स अंतिए एयमट्ठे सोच्चा निसम्म अयं अज्झत्थिए ४, एवं खलु समणे जाव विहरइ, तं गच्छामि णं वंदामि, एवं संपेहेइ २ त्ता जेणेव अम्मापितरो तेणे उवा० २ करयल एवं वयासी - एवं खलु अम्मयाओ समणो जाव विहरति, तं गच्छामि णं समणं भगवं महावीरं वंदामि नम॑सामि जाव पज्जुवासामि । तते णं सुदंसणं अम्मापियरो एवं वदासी- एवं खलु पुत्ता ! अज्जुणए मालागारे जाव घातेमाणे विहरति, तं माणं तुमं पुत्ता ! समणं भगवं महावीरं वंदित्तए निग्गच्छाहि मा णं तव सरीरयस्स वाक्त्ती भविस्सति, तुमण्णं इहगए चेव भगवं महावीरं वंदाहि णमंसाहि । तए णं से सुदंसणे सेट्ठी अम्मापियरं एवं वयासी - किण्णं अहं अम्मयाओ समणं भगवं महावीरं इहमागयं इह पत्तं इह समोसढं इहगए चेव वंदिस्सामि ? तं गच्छामि णं अहं अम्मयाओ तुम्भेहि अब्भणुण्णाए समाणे समणं भगवं महावीरं वंदित्तए तं सुदंसणं सेट्ठि अम्मापियरो जाहे नो संचात बहू आघवणाहिं ४ जाव परुवेत्तए, ताहे एवं वयासीअहासुहं० । तए णं से सुदंसणे अम्मापतिहिं अब्भणुण्णाए समाणे ण्हाए सुद्धप्पावेसाइं जाव सरीरे सयाओ गिहाओ पडिनिक्खमइ २ पायविहारचारेणं रायगिहं नगरं मज्झंमज्झेणं निग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं अदूरसामंतेणं वीईवयमाण पासंति २ आसुरुते ५ तं पलसहस्सनिप्फण्ण अयोमयं मोग्गरं उल्लाणेमाणे २ जेणेव सुदंसणे