________________
२२५
गच्छाचारपइण्णयं समणोवासए तेणेव पहारेत्थ गमणाए । तए णं से सुदंसणे समणोवासए मोग्गरपाणिं जक्खं एज्जमाणं पासति २ त्ता अभीए अतत्थे अणुव्विग्गे अक्खुभिए अचलिए असंभंते वत्थंतेणं भूमिं पमज्जति २ करयल० एवं वयासी-णमोत्थु णं अरहंताणं जाव संपत्ताणं नमोत्थु णं समणस्स जाव संपाविउकामस्स पुव्विंपि णं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणातिवाए पच्चक्खाए जावज्जीवाए थूलए मुसावाए थूलए अदिन्नादाणे सदारसंतोसे कए जावज्जीवाए इच्छापरिमाणे कए जावज्जीवाए, तं इदाणिं पिणं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जावज्जीवाए, मुसावायं अदिन्नादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीव, सव्वं कोहं जाव मिच्छादंसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असण पाणं खाइमं साइमं चउव्विहंपि आहारं पच्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गाओ मुच्चिस्सामि तो मे कप्पइ पारेत्तए अह एत्तो उवसग्गाओ न मुच्चिस्सामि तो मे तहा पच्चक्खाए चेवत्तिकट्टु सागारं पडिमं पडिवज्जति । तए णं से मोग्गरपाणिजक्खे तं पलसहस्सनिप्फण्णं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासए तेणेव उवागच्छइ नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए । तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तए ताहे सुदंसणस्स समणोवासगस्स पुरओ सपक्खं सपडिदिसं ठिच्चा सुदंसणं समणोवासयं अणिमिसाए दिट्ठीए सुचिरं निरिक्खति २ अज्जुणयस्स मालागारस्स सरीरं विप्पजहति २ तं पलसहस्सनिप्फण्णं अयोमयं मोग्गरं गहाय जामेव दिसिं पाउब्भू तामेव दिसिं पडिग्गए । तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति धरणीयलंसि सव्वंगेहिं निवडिए, ततो से सुदंसणे समणोवासए निरुवसग्गमितिकट्टु पडिमं पारेइ । तते णं से