________________
गच्छाचारपइण्णयं
२२६ अज्जुणए मालागारे ततो मुहत्तंतरेणं आसत्थे समाणे उठाए उढेइ २ सुदंसणं समणोवासयं एवं वयासी-तुब्भे णं देवाणुप्पिया ! कहिं संपत्थिया? | तए णं से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं वयासी-एवं खलु देवाणुप्पिया ! अहं सुदंसणे नामं समणोवासए अभिगयजीवाजीवे गुणसिलए चेइए समणं भगवं महावीरं वंदए संपत्थिए, ततो से अज्जुणए मालागारे सुदंसणं समणोवासयं एवं वयासी-इच्छामि णं देवाणप्पिया ! अहमवि तुमए सद्धिं समणं भगवं महावीरं वंदित्तए जाव पज्जुवासित्तए, अहासुहं देवाणुप्पिया ! ततो से सुदंसणे समणोवासए अज्जुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ अज्जुणएणं मालागारेणं सद्धिं समणं भगवं महावीरं तिक्खुत्तो जाव पज्जुवासति । तए णं समणे भगवं महावीरे सुदंसणस्स समणोवासगस्स अज्जुणयस्स मालागारस्स तीसे य धम्मकहा सुदंसणे पडिगए । तए णं से अज्जणए समणस्स भगवतो महावीरस्स धम्म सोच्चा हट्टतुट्ठ० सद्दहामि णं भंते ! निग्गंथं पावयणं जाव अब्भुढेमि, अहासुहं । तए णं से अज्जुणए मालागारे उत्तरपु० सयमेव पंचमुट्ठिअं लोयं करेइ जाव अणगारे जाए जाव विहरइ । तए णं से अज्जुणए अणगारे जं चेव दिवसं मुंडे जाव पव्वइए, तं चेव दिवसं समणं भगवं महावीरं वंदति २ इमं एयारूवं अभिग्गहं उग्गिह्णति, कप्पइ मे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अणाणं भावेमाणस्स विहरित्तएत्तिकटु अयमेयारूवं अभिग्गहं उग्गिपति, कप्पइ मे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिक? अयमेयारूवं अभिग्गहं उग्गिलइ २ त्ता विहरइ । तए णं से अज्जुणए अणगारे छट्ठक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेइ, जहा गोतमसामी जाव अडति । तए णं तं अज्जुणयं अणगारं रायगिहे णगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वयासी-इमेणं