________________
२२७
गच्छाचारपइण्णयं मे पिया मारिआ, इमेणं मे माया मारिया, भाया भगिणी भज्जा पुत्तो धुया सुण्हा इमेण मे अण्णतरे सयणसंबंधिपरियणे मारिएत्तिक? अप्पेगइया अक्कोसंति अप्पे हीलंति निंदंति खिसंति गरिहंति तज्जेंति तालेति । तए णं से अज्जुणए अणगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि अ महल्लेहि य जुवाणएहि य अक्कोसिज्जमाणे जाव तालेज्जमाणे तेसिं मणसा वि अपउस्समाणे सम्मं सहति सम्मं खमति तितिक्खइ अहियासेइ सम्मं सहमाणे जाव अहियासेमाणे रायगिहें णगरे उच्चनीयमज्झिमकुलाई अडमाणे जइ भत्तं लभति तो पाणं न लभइ, जइ पाणं लभइ तो भत्तं न लभइ । तए णं से अज्जुणए अदीणे अविमणे अकलुसे अणाउले अविसादी अपरितंतजोगी अडति २ रायगिहाओ णयराओ पडिनिक्खमति २ जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे जहा गोतमसामी जाव पडिदंसेति २ समणेणं भगवयामहावीरेणं अब्मणुण्णाए समाणे अमुच्छिए बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं आहारेइ । तए णं समणे भगवं महावीरे अन्नया रायगिहाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरति । तए णं से अज्जुणए अणगारे तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेइ तीसं भत्ताइं अणसणाए छेदेइ २ जस्सट्ठाए कीरति जाव सिद्धेत्ति । अन्तकृद्दशाङ्गसूत्रे ।। अथ दमदन्तसम्बन्धो यथा-अस्थि विबुहपुरंपिव विबुहजणसमाइण्णं उववण्णं व पुन्नागपडिपुन्नं पायारोवरि दिप्पंतरयणकविसीसं हत्थिसीसं नाम णयरं-जत्थ धुवं वणियाणं, ववहारपराण धणसमिद्धाणं । वणियारयाण लीलं, धणओ वि न पावए कहवि १ । तत्थ समरचउरवेरिवारपेरियदंतिभग्गदंतो दमदंतो नाम राया, कित्ती रणहयरिउचयसंभूया जस्स चंदकरसरिया | चुज्जं करेइ दुज्जणजणमणदहणं हुयासुव्व १ । अन्नया सो दमदंतराया तिखंडभरहेसरं