________________
२२३
गच्छाचारपइण्णयं तए णं से अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ २ त्ता आलोए पणामं करेइ २ महरिहं पुष्फच्चणं करेइ जण्णुपायपडिए पणामं करेइ । तए णं ते छ गोहिल्ला पुरिसा दवदवस्स कवाडंतरेहिंतो निग्गच्छंति २ अज्जुणयं मालागारं गेण्हंति, अवओडगबंधणं करेंति, बंधुमतीए मालागारीए सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरति । तस्स णं अज्जुणयस्स मालागारस्स अयं अज्झत्थिए ४, एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तं जइ णं मोग्गरपाणी जक्खे इहं सण्णिहिए होते तए से णं किं ममं एयारूवं आवइं पावेज्जमाणं पासति ? तं नत्थि णं मोग्गरपाणी जक्खे इह सण्णिहिए सुब्बते णं एस कट्टे | तए णं से मोग्गरपाणी जक्खे अज्जुणयस्स मालागारस्स अयमेयारूवं अज्झत्थियं जाव वियाणिता अज्जुणयस्स मालागारस्स सरीरयं अणुपविसति तडतडस्स बंधाइं छिंदती २ तं पलसहस्सनिप्फण्णं अयोमयं मोग्गरं गेण्हति २ ते इत्थिसत्तमे छ पुरिसे घाएइ । तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइटे समाणे रायगिहस्स नगरस्स परिपेरंतेणं कल्लाकल्लिं इत्थिसत्तमे छ पुरिसे घाएमाणे २ विहरति । तए णं रायगिहे णगरे सिंघाडग जाव महापहपहेसु बहुजणो अण्णमण्णस्स एवमातिक्खति ४ एवं खलु देवाणु० अन्जुणए मालागारे मोग्गरपाणिणा अण्णाइडे समाणे रायगिहे णगरे बहिया इत्थिसत्तमे छपुरिसे घाएमाणे २ विहरति, तए णं सेणीए राया इमीसे कहाए लद्धट्टे समाणे कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-एवं खलु देवाणुप्पिया ! अज्जुणए मालागारे जाव घाएमाणे विहरति तं मा णं तुब्भे केइ कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाए सइरं निगच्छउ, मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोच्चंपि तच्चंपि घोसणं घोसेह २ खिप्प ममेयं पच्चप्पिणह । तते णं ते कोडुंबिय