SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ... १८२ गच्छाचारपइण्णयं भणसि गंगा कहमुत्तिण्णा ? रामेण किल सीताए पवित्तिहेउं सुग्गीवो आणत्तो तेणावि हणूमंतो सो बाहाहिं समुदं तरिउं लंकापुरि पत्तो दिट्ठा सीया पडिणियत्तो सीया भत्तुणा पुच्छिओ कहं समुद्दो तिण्णो ? भणतितव प्रसादात् तव च प्रसादाद्भर्तुश्च ते देवि तव प्रसादात् । साधुप्रसादाच्च पितुः प्रसादात्तीर्णो मया गोष्पदवत्समुद्रः ।।१।। जइ तेण तिरिएण समुद्दो बाहाहिं तिण्णो तुमं कहं गंगं ण तरिस्ससि । जं भणसि कहं छम्मासे धारा धरिता एत्थवि सुणसु दिव्वं वाससहस्सं तवं कुणमाणं दगुण बंभं खुब्भमाणेहिं लोयहियत्था सुरगणेहिं गंगा अब्भत्थिता अवतराहि मणुयलोगं, तीए भणियं को मे धरेहिति णिवडिंति पसुवइणा भणियं अहं ते एगजडाए धारयामि । तेण सा दिव्वं वाससहस्सं धारिया । जइ तेण सा धरिया तुमं कहं छम्मासं ण धरिस्ससि ? ३ | अह पत्ता खंडपाणा कहितुमारद्धा सा य भणइ ओलंबितंति अम्हेहि, भणह जइ अंजलिं करिय सीसे, उवसप्पह जइ अ ममं तो भत्तं देमि सव्वेसिं ।।१।। तो ते भणंति धुत्ता, अम्हे सव् जगं तुले माणा | कह एवं दीणवयणं, तुज्झ सगासे भणीहामो ।।२।। तत्तो ईसिं हसिऊण खंडवाणा कहयति-अहं रायरयगस्स धूया अह अण्णया सह पित्रा वत्थाण महासगडं भरेऊण पुरिससहस्सेण समं णदिं सलिलपुण्णं पत्ता, धोयाइं वत्थाणि तो आयवे दिण्णाणि उव्वायाणि आगतो महावाओ तेण ताणि सव्वाणि वत्थाणि अवहरियाणि ततो हं रायभया गोहारूवं काऊण रयणीए णगरुज्जाणं गया, तत्थाहं रत्तासोगपासे चूयलया जाता, अण्णया य सुणेमि जहा रयगाउम्मिटुंतु अभयघोसं पडहसदं सोऊण पुण्णणवसरीरा जाया । तस्स य सगडस्स णाडगवरत्ता य जंबूएहिं भक्खियाओ । तओ मे पिउणा णाडगवरत्ताओ अणिस्समाणेण महिसछिप्पा लद्धा तत्थ णाडगवरत्ता वलिता । तं भणह किमेत्थ सच्चं ते भणंति-बंभकेसवा अंतं ण गया लिंगस्स वाससहस्सेण जति तं सच्चं तुह वयणं कहमसच्चं भविस्सइत्ति ।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy