________________
१८३
गच्छाचारपइण्णय रामायणेवि सुणिजइ जहं हणुमंतस्स पुच्छं महंतमासी तं च किल अणेगेहिं वत्थसहस्सेहिं वेढिऊण तेल्लघडसहस्सेहिं सिचिऊण पलवियं तेण किल लंकापुरी दड्डा । एवं जइ महिसस्स वि महंतपुच्छेण णाडगवरत्ताओ जायाओ को दोसो । अण्णं च इमं सुई सुव्वइ जहा-गंधारो राया रण्णे कुद्दवत्तणं पत्तो । अवरो वि राया किमस्सो णाम महाबलपरक्कमो । तेण य सक्को देवराया समरे णिज्जिओ । ततो तेण देवराइणा सावसत्तो रण्णो अयगरो जाओ । अन्नया य पंडुसुआ रज्जभट्ठा रण्णे ठिआ । अन्नया य एगागी निग्गओ भीमो, तेण य अयगरेण गसिओ, धम्मसुतो य अयगरमूलं पत्तो, ततो सो अयगरो माणुसीए वायाए तं धम्मसुयं सत्त पुच्छातो पुच्छेइ तेण य कहिआतो सत्तपुच्छातो ततो भीमं णिग्गिलइ । तस्स य सावस्स अंतो जातो, जातो पुणरवि राया । जइ एयं सच्चं तो तुमं पि सब्भूतं गोहाचूयसभावं गंतूण पुणवा जाया । तो खंडवाणा भणइ-एवं गते वि मज्झ पणामं करेह । जइ कहं वि न जिप्पह तो काणावि कवड्डिया तुब्भं मुल्लं ण भवति । ते भणंति कोऽम्हे सत्तो णिज्जिणओ, तो सा हसिऊण भणति । तेसिं वातहरियाण वत्थाण गवसणाय निग्गया रायाणं पुच्छिउण्णं अण्णं च मम दासचेडा णट्ठा ते य अणिसामिता ता हं गामणगराणि अडमाणी इहं पत्ता तं ते दासचेडा तुब्भे ताणि वत्थाणि इमाणि जाणि तुब्मं परिहियाणि, तं जइ सच्चं तो देह वत्था । अह अलियं तो देहि भत्तं । असुण्णत्थं भणियमिणं, सेसं धुत्तक्खाणगाणुसारेण णेयमिति । गतो लोइओ मुसावाउत्ति । एतच्च निशीथ (चूर्णि) पीठात् लिखितं । तथा धावनं-अकाले वर्षाकल्पादिक्षालनं यदिवा निष्कारणमतित्वरितमविश्रामं गमनं कौशिकतापसवत् । तत्सम्बन्धश्च संक्षेपतः पूर्वाचार्यैः पद्यबन्धीकृतो यथा-स्वाम्यपि श्वेतम्बी गछन्नूचे गोपैरसावृजुः । पन्थाः किं त्वत्र कनकखलाख्यस्तापसाश्रमः ।।१।। सदृग्विषाहिना रुद्धोऽप्रचारः पक्षिणामपि । तत्पन्थानं विमुच्यामुं वक्रेणाप्यमुना