SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८१ गच्छाचारपइण्णयं ‘तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्त्तत नदी घोरा हस्त्यश्वरथवाहिनी ।।१।।' जं भणसि कहं ए महंतो तिलरुक्खो भवति, एत्थ भण्णइ-पाडलिपुत्ते किल मासपादवे भेरी णिम्मविया तो किह तिलरुक्खो ए महंतो न होज्जाहि ? २ । ततो मूलदेवो कहिउमारद्धो सो भणतितरुणत्तणे इत्थियसुहाभिलासी धाराधरणट्टयाए सामिगिहं पट्ठिओ छत्तकमंडलुहत्थो, पेच्छामि य वणगयं मम वहाए एज्जमाणं ततो हं भीतो अत्ताणो असरणो किंचि णिलुक्कणट्ठाणं अपस्समाणो दगछड्डुणणालएण कमंडलुं अतिगओम्हि । सो वि य गयवरो मम वहाए तेणेवंतेण 1 अतिगओ । ततो मे सो गयवरो छम्मासं अंतो कुंडियाए वामोहिओ । तओ हं छट्टमासंते कुंडियगीवाओ णिग्गओ । सो वि य गयवरो तेणेवंतेण णिग्गओ, णवरं वालग्गंते कुंडियगीवाए लग्गो । अहमवि पुरओ पेच्छामि अणोरपारं गंगं, सा मे गोपयमिव तिण्णा गओम्हिं सामिगिहं । तत्थ मे तण्हाछुहासमे अगणेमाणेण गंगाओ पडंती मत्थए छम्मासा धारिया धारा । तओ पणमिऊण महसेणं पयाओ संपत्तो उज्जेणिं तुझं व इहं मिलिओ इति । तं जइ सच्चं एयं तो मं हेऊहिं पत्तियावेह, अह मण्णह अलियं तो धुत्ताणं देहउ भत्तं, तेहिं भणिय सच्चं मूलदेवो भणइ कहं सच्चं ? ते भणति सुणेह पुव्वं बंभाणस्स मुहाओ विप्पा णिग्गया १ बाहाओ खत्तिया २ उरूसु वइस्सा ३ पादेसु सुद्दा ४, जइ इत्तिओ जणवओ तस्सुदरे माओ तो तुमं हत्थी य कुंडियाए किं ण माहिह । अण्णं च किल बंभाणे विण्डु य उड्डाहं धावंता गता दिव्वं वाससहस्सं तहा वि लिंगस्संतो ण पत्तो तं जइ एमहंतं लिंगं उमाए सरीरे मायं तो तुमं हत्थी य कुंडियाए ण माहिह ? जं भणसि वालग्गे हत्थी कहं लग्गो तं सुणसुविण्हू जगस्स कत्ता एगण्णवे तप्पति तवं जलसयणगतो । तस्स य णाभीओ बंभो पउमममणिभो णिग्गओ णवरं पंकयणाभीए लग्गो एवं जइ तुमं हत्थी य विणिग्गता हत्थी वालग्गे लग्गो को दोसो । जं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy