SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १८० णिग्गंतुमारद्धो, अहंपि गहियगावो णिग्गओ । सव्वो सो जणो सट्ठाणाणि गओ | अहंपि अवउज्झिय गावो इहमागतो, तं भणह कहं सच्चं ? सेसगा भणंति-सच्चं सच्चं, एलासाढो भणतिकहं गावीउ कंबलीए मायाओ गामो वा वालुंके ? सेसगा भणंति-भारहसुतीए सुव्वति जहा पुव् आसी एगण्णवं जगं सव्वं, तम्मि य जले अंडमासी, तम्मि अ अंडगे ससेलवणकाणणं जगं सव्वं जइ मायं तो तुह कंबलीए गावो वालुंके वा गामो ण माहिति ? जं भणसि जहा-ढेंकुदरे अयगरो तस्स य अजिया तीए वालुंकं एत्थवि भण्णइ उत्तरं-ससुरासुरं सनारकं ससेलवणकाणणं जगं सव्वं जइ विण्हुस्स उदरे मायं सो वि य देवई उदरे माओ, सा वि य सयणिज्जे माया, जइ एयं सच्चं तो तुह वयणं कहं असच्चं भविस्सति? १ । ततो ससगो कहितुमारद्धो-अम्हे कुडुंबिपुत्ता कयाइं च करिसणाणि, अहं सरयकाले छेत्तं अतिगओ, तम्मि य खेत्ते तिलो वुत्तो, सो य एरिसो जातो जो परं कुहाडेहिं छेत्तव्यो, तं समंता परिब्भमामि, पेच्छामि य १गयवरं, अरण्णतणंमि, उत्थिउं पलाओ, पेच्छामि य अइप्पमाणं तिलरुक्खं तंमि विलग्गो । पत्तो अ गयवरो सो मं अपावंतो कुलालचक्कं व तं तिलरुक्खं परिभमति चालेइ य तं तिलरुक्खं तेण य चालिओ जलहरो विव तिलो तिलवुट्टि मुंचति । तेण य भमंतेण चक्कतिला विव ते तिला पीलिया, तओ तेल्लोदा णाम णदी वूढा सो य गओ तत्थेव तिलचलणीए क्खुत्तो मओ य । मयावि से चम्मं गहियं दतिओ कओ तेल्लस्स भरिओ अहंपि खुधिओ खलभारं भक्खयामि दस य तेल्लघडा तिसिओ पिबामि, तं च तेल्लपडिपुण्णं दइयं घेत्तुं गामं पट्टिओ, गामबहिया रुक्खसालाए णिक्खिविउं तं दइयं गिहमतिगओ पुत्तो य मे दइयस्स पेसिओ सो तं जाहे ण पावइ ताहे रुक्खं पाडेउं गेण्हत्था । अहंपि गिहाओ उठ्ठिओ परिभमंतो इहमागओ । एयं पुण मे अणुभूयं, जो ण पत्तियति सो देउ भत्तं । सेसगा भणंति-अत्थि एसो य भावो भारहरामायणे सुई सुणिज्जति
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy